Rig Veda

Mandala 50

Sukta 50


This overlay will guide you through the buttons:

संस्कृत्म
A English

हु॒वे वो॑ दे॒वीमदि॑तिं॒ नमो॑भिर्मृळी॒काय॒ वरु॑णं मि॒त्रम॒ग्निम् । अ॒भि॒क्ष॒दाम॑र्य॒मणं॑ सु॒शेवं॑ त्रा॒तॄन्दे॒वान्स॑वि॒तारं॒ भगं॑ च ॥ ६.०५०.०१ ॥
huve vo devīmaditiṃ namobhirmṛळ्īkāya varuṇaṃ mitramagnim | abhikṣadāmaryamaṇaṃ suśevaṃ trātṝndevānsavitāraṃ bhagaṃ ca || 6.050.01 ||

Mandala : 6

Sukta : 50

Suktam :   1



सु॒ज्योति॑षः सूर्य॒ दक्ष॑पितॄननागा॒स्त्वे सु॑महो वीहि दे॒वान् । द्वि॒जन्मा॑नो॒ य ऋ॑त॒सापः॑ स॒त्याः स्व॑र्वन्तो यज॒ता अ॑ग्निजि॒ह्वाः ॥ ६.०५०.०२ ॥
sujyotiṣaḥ sūrya dakṣapitṝnanāgāstve sumaho vīhi devān | dvijanmāno ya ṛtasāpaḥ satyāḥ svarvanto yajatā agnijihvāḥ || 6.050.02 ||

Mandala : 6

Sukta : 50

Suktam :   2



उ॒त द्या॑वापृथिवी क्ष॒त्रमु॒रु बृ॒हद्रो॑दसी शर॒णं सु॑षुम्ने । म॒हस्क॑रथो॒ वरि॑वो॒ यथा॑ नो॒ऽस्मे क्षया॑य धिषणे अने॒हः ॥ ६.०५०.०३ ॥
uta dyāvāpṛthivī kṣatramuru bṛhadrodasī śaraṇaṃ suṣumne | mahaskaratho varivo yathā no'sme kṣayāya dhiṣaṇe anehaḥ || 6.050.03 ||

Mandala : 6

Sukta : 50

Suktam :   3



आ नो॑ रु॒द्रस्य॑ सू॒नवो॑ नमन्ताम॒द्या हू॒तासो॒ वस॒वोऽधृ॑ष्टाः । यदी॒मर्भे॑ मह॒ति वा॑ हि॒तासो॑ बा॒धे म॒रुतो॒ अह्वा॑म दे॒वान् ॥ ६.०५०.०४ ॥
ā no rudrasya sūnavo namantāmadyā hūtāso vasavo'dhṛṣṭāḥ | yadīmarbhe mahati vā hitāso bādhe maruto ahvāma devān || 6.050.04 ||

Mandala : 6

Sukta : 50

Suktam :   4



मि॒म्यक्ष॒ येषु॑ रोद॒सी नु दे॒वी सिष॑क्ति पू॒षा अ॑भ्यर्ध॒यज्वा॑ । श्रु॒त्वा हवं॑ मरुतो॒ यद्ध॑ या॒थ भूमा॑ रेजन्ते॒ अध्व॑नि॒ प्रवि॑क्ते ॥ ६.०५०.०५ ॥
mimyakṣa yeṣu rodasī nu devī siṣakti pūṣā abhyardhayajvā | śrutvā havaṃ maruto yaddha yātha bhūmā rejante adhvani pravikte || 6.050.05 ||

Mandala : 6

Sukta : 50

Suktam :   5



अ॒भि त्यं वी॒रं गिर्व॑णसम॒र्चेन्द्रं॒ ब्रह्म॑णा जरित॒र्नवे॑न । श्रव॒दिद्धव॒मुप॑ च॒ स्तवा॑नो॒ रास॒द्वाजा॒ँ उप॑ म॒हो गृ॑णा॒नः ॥ ६.०५०.०६ ॥
abhi tyaṃ vīraṃ girvaṇasamarcendraṃ brahmaṇā jaritarnavena | śravadiddhavamupa ca stavāno rāsadvājāँ upa maho gṛṇānaḥ || 6.050.06 ||

Mandala : 6

Sukta : 50

Suktam :   6



ओ॒मान॑मापो मानुषी॒रमृ॑क्तं॒ धात॑ तो॒काय॒ तन॑याय॒ शं योः । यू॒यं हि ष्ठा भि॒षजो॑ मा॒तृत॑मा॒ विश्व॑स्य स्था॒तुर्जग॑तो॒ जनि॑त्रीः ॥ ६.०५०.०७ ॥
omānamāpo mānuṣīramṛktaṃ dhāta tokāya tanayāya śaṃ yoḥ | yūyaṃ hi ṣṭhā bhiṣajo mātṛtamā viśvasya sthāturjagato janitrīḥ || 6.050.07 ||

Mandala : 6

Sukta : 50

Suktam :   7



आ नो॑ दे॒वः स॑वि॒ता त्राय॑माणो॒ हिर॑ण्यपाणिर्यज॒तो ज॑गम्यात् । यो दत्र॑वाँ उ॒षसो॒ न प्रती॑कं व्यूर्णु॒ते दा॒शुषे॒ वार्या॑णि ॥ ६.०५०.०८ ॥
ā no devaḥ savitā trāyamāṇo hiraṇyapāṇiryajato jagamyāt | yo datravāँ uṣaso na pratīkaṃ vyūrṇute dāśuṣe vāryāṇi || 6.050.08 ||

Mandala : 6

Sukta : 50

Suktam :   8



उ॒त त्वं सू॑नो सहसो नो अ॒द्या दे॒वाँ अ॒स्मिन्न॑ध्व॒रे व॑वृत्याः । स्याम॒हं ते॒ सद॒मिद्रा॒तौ तव॑ स्याम॒ग्नेऽव॑सा सु॒वीरः॑ ॥ ६.०५०.०९ ॥
uta tvaṃ sūno sahaso no adyā devāँ asminnadhvare vavṛtyāḥ | syāmahaṃ te sadamidrātau tava syāmagne'vasā suvīraḥ || 6.050.09 ||

Mandala : 6

Sukta : 50

Suktam :   9



उ॒त त्या मे॒ हव॒मा ज॑ग्म्यातं॒ नास॑त्या धी॒भिर्यु॒वम॒ङ्ग वि॑प्रा । अत्रिं॒ न म॒हस्तम॑सोऽमुमुक्तं॒ तूर्व॑तं नरा दुरि॒ताद॒भीके॑ ॥ ६.०५०.१० ॥
uta tyā me havamā jagmyātaṃ nāsatyā dhībhiryuvamaṅga viprā | atriṃ na mahastamaso'mumuktaṃ tūrvataṃ narā duritādabhīke || 6.050.10 ||

Mandala : 6

Sukta : 50

Suktam :   10



ते नो॑ रा॒यो द्यु॒मतो॒ वाज॑वतो दा॒तारो॑ भूत नृ॒वतः॑ पुरु॒क्षोः । द॒श॒स्यन्तो॑ दि॒व्याः पार्थि॑वासो॒ गोजा॑ता॒ अप्या॑ मृ॒ळता॑ च देवाः ॥ ६.०५०.११ ॥
te no rāyo dyumato vājavato dātāro bhūta nṛvataḥ purukṣoḥ | daśasyanto divyāḥ pārthivāso gojātā apyā mṛळtā ca devāḥ || 6.050.11 ||

Mandala : 6

Sukta : 50

Suktam :   11



ते नो॑ रु॒द्रः सर॑स्वती स॒जोषा॑ मी॒ळ्हुष्म॑न्तो॒ विष्णु॑र्मृळन्तु वा॒युः । ऋ॒भु॒क्षा वाजो॒ दैव्यो॑ विधा॒ता प॒र्जन्या॒वाता॑ पिप्यता॒मिषं॑ नः ॥ ६.०५०.१२ ॥
te no rudraḥ sarasvatī sajoṣā mīळ्huṣmanto viṣṇurmṛळntu vāyuḥ | ṛbhukṣā vājo daivyo vidhātā parjanyāvātā pipyatāmiṣaṃ naḥ || 6.050.12 ||

Mandala : 6

Sukta : 50

Suktam :   12



उ॒त स्य दे॒वः स॑वि॒ता भगो॑ नो॒ऽपां नपा॑दवतु॒ दानु॒ पप्रिः॑ । त्वष्टा॑ दे॒वेभि॒र्जनि॑भिः स॒जोषा॒ द्यौर्दे॒वेभिः॑ पृथि॒वी स॑मु॒द्रैः ॥ ६.०५०.१३ ॥
uta sya devaḥ savitā bhago no'pāṃ napādavatu dānu papriḥ | tvaṣṭā devebhirjanibhiḥ sajoṣā dyaurdevebhiḥ pṛthivī samudraiḥ || 6.050.13 ||

Mandala : 6

Sukta : 50

Suktam :   13



उ॒त नोऽहि॑र्बु॒ध्न्यः॑ श‍ृणोत्व॒ज एक॑पात्पृथि॒वी स॑मु॒द्रः । विश्वे॑ दे॒वा ऋ॑ता॒वृधो॑ हुवा॒नाः स्तु॒ता मन्त्राः॑ कविश॒स्ता अ॑वन्तु ॥ ६.०५०.१४ ॥
uta no'hirbudhnyaḥ śa‍्ṛṇotvaja ekapātpṛthivī samudraḥ | viśve devā ṛtāvṛdho huvānāḥ stutā mantrāḥ kaviśastā avantu || 6.050.14 ||

Mandala : 6

Sukta : 50

Suktam :   14



ए॒वा नपा॑तो॒ मम॒ तस्य॑ धी॒भिर्भ॒रद्वा॑जा अ॒भ्य॑र्चन्त्य॒र्कैः । ग्ना हु॒तासो॒ वस॒वोऽधृ॑ष्टा॒ विश्वे॑ स्तु॒तासो॑ भूता यजत्राः ॥ ६.०५०.१५ ॥
evā napāto mama tasya dhībhirbharadvājā abhyarcantyarkaiḥ | gnā hutāso vasavo'dhṛṣṭā viśve stutāso bhūtā yajatrāḥ || 6.050.15 ||

Mandala : 6

Sukta : 50

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In