Rig Veda

Mandala 51

Sukta 51


This overlay will guide you through the buttons:

संस्कृत्म
A English

उदु॒ त्यच्चक्षु॒र्महि॑ मि॒त्रयो॒राँ एति॑ प्रि॒यं वरु॑णयो॒रद॑ब्धम् । ऋ॒तस्य॒ शुचि॑ दर्श॒तमनी॑कं रु॒क्मो न दि॒व उदि॑ता॒ व्य॑द्यौत् ॥ ६.०५१.०१ ॥
udu tyaccakṣurmahi mitrayorāँ eti priyaṃ varuṇayoradabdham | ṛtasya śuci darśatamanīkaṃ rukmo na diva uditā vyadyaut || 6.051.01 ||

Mandala : 6

Sukta : 51

Suktam :   1



वेद॒ यस्त्रीणि॑ वि॒दथा॑न्येषां दे॒वानां॒ जन्म॑ सनु॒तरा च॒ विप्रः॑ । ऋ॒जु मर्ते॑षु वृजि॒ना च॒ पश्य॑न्न॒भि च॑ष्टे॒ सूरो॑ अ॒र्य एवा॑न् ॥ ६.०५१.०२ ॥
veda yastrīṇi vidathānyeṣāṃ devānāṃ janma sanutarā ca vipraḥ | ṛju marteṣu vṛjinā ca paśyannabhi caṣṭe sūro arya evān || 6.051.02 ||

Mandala : 6

Sukta : 51

Suktam :   2



स्तु॒ष उ॑ वो म॒ह ऋ॒तस्य॑ गो॒पानदि॑तिं मि॒त्रं वरु॑णं सुजा॒तान् । अ॒र्य॒मणं॒ भग॒मद॑ब्धधीती॒नच्छा॑ वोचे सध॒न्यः॑ पाव॒कान् ॥ ६.०५१.०३ ॥
stuṣa u vo maha ṛtasya gopānaditiṃ mitraṃ varuṇaṃ sujātān | aryamaṇaṃ bhagamadabdhadhītīnacchā voce sadhanyaḥ pāvakān || 6.051.03 ||

Mandala : 6

Sukta : 51

Suktam :   3



रि॒शाद॑सः॒ सत्प॑ती॒ँरद॑ब्धान्म॒हो राज्ञः॑ सुवस॒नस्य॑ दा॒तॄन् । यूनः॑ सुक्ष॒त्रान्क्षय॑तो दि॒वो नॄना॑दि॒त्यान्या॒म्यदि॑तिं दुवो॒यु ॥ ६.०५१.०४ ॥
riśādasaḥ satpatīँradabdhānmaho rājñaḥ suvasanasya dātṝn | yūnaḥ sukṣatrānkṣayato divo nṝnādityānyāmyaditiṃ duvoyu || 6.051.04 ||

Mandala : 6

Sukta : 51

Suktam :   4



द्यौ॒३॒॑ष्पितः॒ पृथि॑वि॒ मात॒रध्रु॒गग्ने॑ भ्रातर्वसवो मृ॒ळता॑ नः । विश्व॑ आदित्या अदिते स॒जोषा॑ अ॒स्मभ्यं॒ शर्म॑ बहु॒लं वि य॑न्त ॥ ६.०५१.०५ ॥
dyau3ṣpitaḥ pṛthivi mātaradhrugagne bhrātarvasavo mṛळtā naḥ | viśva ādityā adite sajoṣā asmabhyaṃ śarma bahulaṃ vi yanta || 6.051.05 ||

Mandala : 6

Sukta : 51

Suktam :   5



मा नो॒ वृका॑य वृ॒क्ये॑ समस्मा अघाय॒ते री॑रधता यजत्राः । यू॒यं हि ष्ठा र॒थ्यो॑ नस्त॒नूनां॑ यू॒यं दक्ष॑स्य॒ वच॑सो बभू॒व ॥ ६.०५१.०६ ॥
mā no vṛkāya vṛkye samasmā aghāyate rīradhatā yajatrāḥ | yūyaṃ hi ṣṭhā rathyo nastanūnāṃ yūyaṃ dakṣasya vacaso babhūva || 6.051.06 ||

Mandala : 6

Sukta : 51

Suktam :   6



मा व॒ एनो॑ अ॒न्यकृ॑तं भुजेम॒ मा तत्क॑र्म वसवो॒ यच्चय॑ध्वे । विश्व॑स्य॒ हि क्षय॑थ विश्वदेवाः स्व॒यं रि॒पुस्त॒न्वं॑ रीरिषीष्ट ॥ ६.०५१.०७ ॥
mā va eno anyakṛtaṃ bhujema mā tatkarma vasavo yaccayadhve | viśvasya hi kṣayatha viśvadevāḥ svayaṃ ripustanvaṃ rīriṣīṣṭa || 6.051.07 ||

Mandala : 6

Sukta : 51

Suktam :   7



नम॒ इदु॒ग्रं नम॒ आ वि॑वासे॒ नमो॑ दाधार पृथि॒वीमु॒त द्याम् । नमो॑ दे॒वेभ्यो॒ नम॑ ईश एषां कृ॒तं चि॒देनो॒ नम॒सा वि॑वासे ॥ ६.०५१.०८ ॥
nama idugraṃ nama ā vivāse namo dādhāra pṛthivīmuta dyām | namo devebhyo nama īśa eṣāṃ kṛtaṃ cideno namasā vivāse || 6.051.08 ||

Mandala : 6

Sukta : 51

Suktam :   8



ऋ॒तस्य॑ वो र॒थ्यः॑ पू॒तद॑क्षानृ॒तस्य॑ पस्त्य॒सदो॒ अद॑ब्धान् । ताँ आ नमो॑भिरुरु॒चक्ष॑सो॒ नॄन्विश्वा॑न्व॒ आ न॑मे म॒हो य॑जत्राः ॥ ६.०५१.०९ ॥
ṛtasya vo rathyaḥ pūtadakṣānṛtasya pastyasado adabdhān | tāँ ā namobhirurucakṣaso nṝnviśvānva ā name maho yajatrāḥ || 6.051.09 ||

Mandala : 6

Sukta : 51

Suktam :   9



ते हि श्रेष्ठ॑वर्चस॒स्त उ॑ नस्ति॒रो विश्वा॑नि दुरि॒ता नय॑न्ति । सु॒क्ष॒त्रासो॒ वरु॑णो मि॒त्रो अ॒ग्निरृ॒तधी॑तयो वक्म॒राज॑सत्याः ॥ ६.०५१.१० ॥
te hi śreṣṭhavarcasasta u nastiro viśvāni duritā nayanti | sukṣatrāso varuṇo mitro agnirṛtadhītayo vakmarājasatyāḥ || 6.051.10 ||

Mandala : 6

Sukta : 51

Suktam :   10



ते न॒ इन्द्रः॑ पृथि॒वी क्षाम॑ वर्धन्पू॒षा भगो॒ अदि॑तिः॒ पञ्च॒ जनाः॑ । सु॒शर्मा॑णः॒ स्वव॑सः सुनी॒था भव॑न्तु नः सुत्रा॒त्रासः॑ सुगो॒पाः ॥ ६.०५१.११ ॥
te na indraḥ pṛthivī kṣāma vardhanpūṣā bhago aditiḥ pañca janāḥ | suśarmāṇaḥ svavasaḥ sunīthā bhavantu naḥ sutrātrāsaḥ sugopāḥ || 6.051.11 ||

Mandala : 6

Sukta : 51

Suktam :   11



नू स॒द्मानं॑ दि॒व्यं नंशि॑ देवा॒ भार॑द्वाजः सुम॒तिं या॑ति॒ होता॑ । आ॒सा॒नेभि॒र्यज॑मानो मि॒येधै॑र्दे॒वानां॒ जन्म॑ वसू॒युर्व॑वन्द ॥ ६.०५१.१२ ॥
nū sadmānaṃ divyaṃ naṃśi devā bhāradvājaḥ sumatiṃ yāti hotā | āsānebhiryajamāno miyedhairdevānāṃ janma vasūyurvavanda || 6.051.12 ||

Mandala : 6

Sukta : 51

Suktam :   12



अप॒ त्यं वृ॑जि॒नं रि॒पुं स्ते॒नम॑ग्ने दुरा॒ध्य॑म् । द॒वि॒ष्ठम॑स्य सत्पते कृ॒धी सु॒गम् ॥ ६.०५१.१३ ॥
apa tyaṃ vṛjinaṃ ripuṃ stenamagne durādhyam | daviṣṭhamasya satpate kṛdhī sugam || 6.051.13 ||

Mandala : 6

Sukta : 51

Suktam :   13



ग्रावा॑णः सोम नो॒ हि कं॑ सखित्व॒नाय॑ वाव॒शुः । ज॒ही न्य१॒॑त्रिणं॑ प॒णिं वृको॒ हि षः ॥ ६.०५१.१४ ॥
grāvāṇaḥ soma no hi kaṃ sakhitvanāya vāvaśuḥ | jahī nya1triṇaṃ paṇiṃ vṛko hi ṣaḥ || 6.051.14 ||

Mandala : 6

Sukta : 51

Suktam :   14



यू॒यं हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा अ॒भिद्य॑वः । कर्ता॑ नो॒ अध्व॒न्ना सु॒गं गो॒पा अ॒मा ॥ ६.०५१.१५ ॥
yūyaṃ hi ṣṭhā sudānava indrajyeṣṭhā abhidyavaḥ | kartā no adhvannā sugaṃ gopā amā || 6.051.15 ||

Mandala : 6

Sukta : 51

Suktam :   15



अपि॒ पन्था॑मगन्महि स्वस्ति॒गाम॑ने॒हस॑म् । येन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॑ ॥ ६.०५१.१६ ॥
api panthāmaganmahi svastigāmanehasam | yena viśvāḥ pari dviṣo vṛṇakti vindate vasu || 6.051.16 ||

Mandala : 6

Sukta : 51

Suktam :   16


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In