Rig Veda

Mandala 52

Sukta 52


This overlay will guide you through the buttons:

संस्कृत्म
A English

न तद्दि॒वा न पृ॑थि॒व्यानु॑ मन्ये॒ न य॒ज्ञेन॒ नोत शमी॑भिरा॒भिः । उ॒ब्जन्तु॒ तं सु॒भ्व१॒ः॑ पर्व॑तासो॒ नि ही॑यतामतिया॒जस्य॑ य॒ष्टा ॥ ६.०५२.०१ ॥
na taddivā na pṛthivyānu manye na yajñena nota śamībhirābhiḥ | ubjantu taṃ subhva1ḥ parvatāso ni hīyatāmatiyājasya yaṣṭā || 6.052.01 ||

Mandala : 6

Sukta : 52

Suktam :   1



अति॑ वा॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यः क्रि॒यमा॑णं॒ निनि॑त्सात् । तपूं॑षि॒ तस्मै॑ वृजि॒नानि॑ सन्तु ब्रह्म॒द्विष॑म॒भि तं शो॑चतु॒ द्यौः ॥ ६.०५२.०२ ॥
ati vā yo maruto manyate no brahma vā yaḥ kriyamāṇaṃ ninitsāt | tapūṃṣi tasmai vṛjināni santu brahmadviṣamabhi taṃ śocatu dyauḥ || 6.052.02 ||

Mandala : 6

Sukta : 52

Suktam :   2



किम॒ङ्ग त्वा॒ ब्रह्म॑णः सोम गो॒पां किम॒ङ्ग त्वा॑हुरभिशस्ति॒पां नः॑ । किम॒ङ्ग नः॑ पश्यसि नि॒द्यमा॑नान्ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ॥ ६.०५२.०३ ॥
kimaṅga tvā brahmaṇaḥ soma gopāṃ kimaṅga tvāhurabhiśastipāṃ naḥ | kimaṅga naḥ paśyasi nidyamānānbrahmadviṣe tapuṣiṃ hetimasya || 6.052.03 ||

Mandala : 6

Sukta : 52

Suktam :   3



अव॑न्तु॒ मामु॒षसो॒ जाय॑माना॒ अव॑न्तु मा॒ सिन्ध॑वः॒ पिन्व॑मानाः । अव॑न्तु मा॒ पर्व॑तासो ध्रु॒वासोऽव॑न्तु मा पि॒तरो॑ दे॒वहू॑तौ ॥ ६.०५२.०४ ॥
avantu māmuṣaso jāyamānā avantu mā sindhavaḥ pinvamānāḥ | avantu mā parvatāso dhruvāso'vantu mā pitaro devahūtau || 6.052.04 ||

Mandala : 6

Sukta : 52

Suktam :   4



वि॒श्व॒दानीं॑ सु॒मन॑सः स्याम॒ पश्ये॑म॒ नु सूर्य॑मु॒च्चर॑न्तम् । तथा॑ कर॒द्वसु॑पति॒र्वसू॑नां दे॒वाँ ओहा॒नोऽव॒साग॑मिष्ठः ॥ ६.०५२.०५ ॥
viśvadānīṃ sumanasaḥ syāma paśyema nu sūryamuccarantam | tathā karadvasupatirvasūnāṃ devāँ ohāno'vasāgamiṣṭhaḥ || 6.052.05 ||

Mandala : 6

Sukta : 52

Suktam :   5



इन्द्रो॒ नेदि॑ष्ठ॒मव॒साग॑मिष्ठः॒ सर॑स्वती॒ सिन्धु॑भिः॒ पिन्व॑माना । प॒र्जन्यो॑ न॒ ओष॑धीभिर्मयो॒भुर॒ग्निः सु॒शंसः॑ सु॒हवः॑ पि॒तेव॑ ॥ ६.०५२.०६ ॥
indro nediṣṭhamavasāgamiṣṭhaḥ sarasvatī sindhubhiḥ pinvamānā | parjanyo na oṣadhībhirmayobhuragniḥ suśaṃsaḥ suhavaḥ piteva || 6.052.06 ||

Mandala : 6

Sukta : 52

Suktam :   6



विश्वे॑ देवास॒ आ ग॑त श‍ृणु॒ता म॑ इ॒मं हव॑म् । एदं ब॒र्हिर्नि षी॑दत ॥ ६.०५२.०७ ॥
viśve devāsa ā gata śa‍्ṛṇutā ma imaṃ havam | edaṃ barhirni ṣīdata || 6.052.07 ||

Mandala : 6

Sukta : 52

Suktam :   7



यो वो॑ देवा घृ॒तस्नु॑ना ह॒व्येन॑ प्रति॒भूष॑ति । तं विश्व॒ उप॑ गच्छथ ॥ ६.०५२.०८ ॥
yo vo devā ghṛtasnunā havyena pratibhūṣati | taṃ viśva upa gacchatha || 6.052.08 ||

Mandala : 6

Sukta : 52

Suktam :   8



उप॑ नः सू॒नवो॒ गिरः॑ श‍ृ॒ण्वन्त्व॒मृत॑स्य॒ ये । सु॒मृ॒ळी॒का भ॑वन्तु नः ॥ ६.०५२.०९ ॥
upa naḥ sūnavo giraḥ śa‍्ṛṇvantvamṛtasya ye | sumṛळ्īkā bhavantu naḥ || 6.052.09 ||

Mandala : 6

Sukta : 52

Suktam :   9



विश्वे॑ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्हवन॒श्रुतः॑ । जु॒षन्तां॒ युज्यं॒ पयः॑ ॥ ६.०५२.१० ॥
viśve devā ṛtāvṛdha ṛtubhirhavanaśrutaḥ | juṣantāṃ yujyaṃ payaḥ || 6.052.10 ||

Mandala : 6

Sukta : 52

Suktam :   10



स्तो॒त्रमिन्द्रो॑ म॒रुद्ग॑ण॒स्त्वष्टृ॑मान्मि॒त्रो अ॑र्य॒मा । इ॒मा ह॒व्या जु॑षन्त नः ॥ ६.०५२.११ ॥
stotramindro marudgaṇastvaṣṭṛmānmitro aryamā | imā havyā juṣanta naḥ || 6.052.11 ||

Mandala : 6

Sukta : 52

Suktam :   11



इ॒मं नो॑ अग्ने अध्व॒रं होत॑र्वयुन॒शो य॑ज । चि॒कि॒त्वान्दैव्यं॒ जन॑म् ॥ ६.०५२.१२ ॥
imaṃ no agne adhvaraṃ hotarvayunaśo yaja | cikitvāndaivyaṃ janam || 6.052.12 ||

Mandala : 6

Sukta : 52

Suktam :   12



विश्वे॑ देवाः श‍ृणु॒तेमं हवं॑ मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ । ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ॥ ६.०५२.१३ ॥
viśve devāḥ śa‍्ṛṇutemaṃ havaṃ me ye antarikṣe ya upa dyavi ṣṭha | ye agnijihvā uta vā yajatrā āsadyāsminbarhiṣi mādayadhvam || 6.052.13 ||

Mandala : 6

Sukta : 52

Suktam :   13



विश्वे॑ दे॒वा मम॑ श‍ृण्वन्तु य॒ज्ञिया॑ उ॒भे रोद॑सी अ॒पां नपा॑च्च॒ मन्म॑ । मा वो॒ वचां॑सि परि॒चक्ष्या॑णि वोचं सु॒म्नेष्विद्वो॒ अन्त॑मा मदेम ॥ ६.०५२.१४ ॥
viśve devā mama śa‍्ṛṇvantu yajñiyā ubhe rodasī apāṃ napācca manma | mā vo vacāṃsi paricakṣyāṇi vocaṃ sumneṣvidvo antamā madema || 6.052.14 ||

Mandala : 6

Sukta : 52

Suktam :   14



ये के च॒ ज्मा म॒हिनो॒ अहि॑माया दि॒वो ज॑ज्ञि॒रे अ॒पां स॒धस्थे॑ । ते अ॒स्मभ्य॑मि॒षये॒ विश्व॒मायुः॒ क्षप॑ उ॒स्रा व॑रिवस्यन्तु दे॒वाः ॥ ६.०५२.१५ ॥
ye ke ca jmā mahino ahimāyā divo jajñire apāṃ sadhasthe | te asmabhyamiṣaye viśvamāyuḥ kṣapa usrā varivasyantu devāḥ || 6.052.15 ||

Mandala : 6

Sukta : 52

Suktam :   15



अग्नी॑पर्जन्या॒वव॑तं॒ धियं॑ मे॒ऽस्मिन्हवे॑ सुहवा सुष्टु॒तिं नः॑ । इळा॑म॒न्यो ज॒नय॒द्गर्भ॑म॒न्यः प्र॒जाव॑ती॒रिष॒ आ ध॑त्तम॒स्मे ॥ ६.०५२.१६ ॥
agnīparjanyāvavataṃ dhiyaṃ me'sminhave suhavā suṣṭutiṃ naḥ | iळ्āmanyo janayadgarbhamanyaḥ prajāvatīriṣa ā dhattamasme || 6.052.16 ||

Mandala : 6

Sukta : 52

Suktam :   16



स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने अ॒ग्नौ सू॒क्तेन॑ म॒हा नम॒सा वि॑वासे । अ॒स्मिन्नो॑ अ॒द्य वि॒दथे॑ यजत्रा॒ विश्वे॑ देवा ह॒विषि॑ मादयध्वम् ॥ ६.०५२.१७ ॥
stīrṇe barhiṣi samidhāne agnau sūktena mahā namasā vivāse | asminno adya vidathe yajatrā viśve devā haviṣi mādayadhvam || 6.052.17 ||

Mandala : 6

Sukta : 52

Suktam :   17


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In