Rig Veda

Mandala 55

Sukta 55


This overlay will guide you through the buttons:

संस्कृत्म
A English

एहि॒ वां वि॑मुचो नपा॒दाघृ॑णे॒ सं स॑चावहै । र॒थीरृ॒तस्य॑ नो भव ॥ ६.०५५.०१ ॥
ehi vāṃ vimuco napādāghṛṇe saṃ sacāvahai | rathīrṛtasya no bhava || 6.055.01 ||

Mandala : 6

Sukta : 55

Suktam :   1



र॒थीत॑मं कप॒र्दिन॒मीशा॑नं॒ राध॑सो म॒हः । रा॒यः सखा॑यमीमहे ॥ ६.०५५.०२ ॥
rathītamaṃ kapardinamīśānaṃ rādhaso mahaḥ | rāyaḥ sakhāyamīmahe || 6.055.02 ||

Mandala : 6

Sukta : 55

Suktam :   2



रा॒यो धारा॑स्याघृणे॒ वसो॑ रा॒शिर॑जाश्व । धीव॑तोधीवतः॒ सखा॑ ॥ ६.०५५.०३ ॥
rāyo dhārāsyāghṛṇe vaso rāśirajāśva | dhīvatodhīvataḥ sakhā || 6.055.03 ||

Mandala : 6

Sukta : 55

Suktam :   3



पू॒षणं॒ न्व१॒॑जाश्व॒मुप॑ स्तोषाम वा॒जिन॑म् । स्वसु॒र्यो जा॒र उ॒च्यते॑ ॥ ६.०५५.०४ ॥
pūṣaṇaṃ nva1jāśvamupa stoṣāma vājinam | svasuryo jāra ucyate || 6.055.04 ||

Mandala : 6

Sukta : 55

Suktam :   4



मा॒तुर्दि॑धि॒षुम॑ब्रवं॒ स्वसु॑र्जा॒रः श‍ृ॑णोतु नः । भ्रातेन्द्र॑स्य॒ सखा॒ मम॑ ॥ ६.०५५.०५ ॥
māturdidhiṣumabravaṃ svasurjāraḥ śa‍्ṛṇotu naḥ | bhrātendrasya sakhā mama || 6.055.05 ||

Mandala : 6

Sukta : 55

Suktam :   5



आजासः॑ पू॒षणं॒ रथे॑ निश‍ृ॒म्भास्ते ज॑न॒श्रिय॑म् । दे॒वं व॑हन्तु॒ बिभ्र॑तः ॥ ६.०५५.०६ ॥
ājāsaḥ pūṣaṇaṃ rathe niśa‍्ṛmbhāste janaśriyam | devaṃ vahantu bibhrataḥ || 6.055.06 ||

Mandala : 6

Sukta : 55

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In