Rig Veda

Mandala 56

Sukta 56


This overlay will guide you through the buttons:

संस्कृत्म
A English

य ए॑नमा॒दिदे॑शति कर॒म्भादिति॑ पू॒षण॑म् । न तेन॑ दे॒व आ॒दिशे॑ ॥ ६.०५६.०१ ॥
ya enamādideśati karambhāditi pūṣaṇam | na tena deva ādiśe || 6.056.01 ||

Mandala : 6

Sukta : 56

Suktam :   1



उ॒त घा॒ स र॒थीत॑मः॒ सख्या॒ सत्प॑तिर्यु॒जा । इन्द्रो॑ वृ॒त्राणि॑ जिघ्नते ॥ ६.०५६.०२ ॥
uta ghā sa rathītamaḥ sakhyā satpatiryujā | indro vṛtrāṇi jighnate || 6.056.02 ||

Mandala : 6

Sukta : 56

Suktam :   2



उ॒तादः प॑रु॒षे गवि॒ सूर॑श्च॒क्रं हि॑र॒ण्यय॑म् । न्यै॑रयद्र॒थीत॑मः ॥ ६.०५६.०३ ॥
utādaḥ paruṣe gavi sūraścakraṃ hiraṇyayam | nyairayadrathītamaḥ || 6.056.03 ||

Mandala : 6

Sukta : 56

Suktam :   3



यद॒द्य त्वा॑ पुरुष्टुत॒ ब्रवा॑म दस्र मन्तुमः । तत्सु नो॒ मन्म॑ साधय ॥ ६.०५६.०४ ॥
yadadya tvā puruṣṭuta bravāma dasra mantumaḥ | tatsu no manma sādhaya || 6.056.04 ||

Mandala : 6

Sukta : 56

Suktam :   4



इ॒मं च॑ नो ग॒वेष॑णं सा॒तये॑ सीषधो ग॒णम् । आ॒रात्पू॑षन्नसि श्रु॒तः ॥ ६.०५६.०५ ॥
imaṃ ca no gaveṣaṇaṃ sātaye sīṣadho gaṇam | ārātpūṣannasi śrutaḥ || 6.056.05 ||

Mandala : 6

Sukta : 56

Suktam :   5



आ ते॑ स्व॒स्तिमी॑मह आ॒रेअ॑घा॒मुपा॑वसुम् । अ॒द्या च॑ स॒र्वता॑तये॒ श्वश्च॑ स॒र्वता॑तये ॥ ६.०५६.०६ ॥
ā te svastimīmaha āreaghāmupāvasum | adyā ca sarvatātaye śvaśca sarvatātaye || 6.056.06 ||

Mandala : 6

Sukta : 56

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In