Rig Veda

Mandala 59

Sukta 59


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र नु वो॑चा सु॒तेषु॑ वां वी॒र्या॒३॒॑ यानि॑ च॒क्रथुः॑ । ह॒तासो॑ वां पि॒तरो॑ दे॒वश॑त्रव॒ इन्द्रा॑ग्नी॒ जीव॑थो यु॒वम् ॥ ६.०५९.०१ ॥
pra nu vocā suteṣu vāṃ vīryā3 yāni cakrathuḥ | hatāso vāṃ pitaro devaśatrava indrāgnī jīvatho yuvam || 6.059.01 ||

Mandala : 6

Sukta : 59

Suktam :   1



बळि॒त्था म॑हि॒मा वा॒मिन्द्रा॑ग्नी॒ पनि॑ष्ठ॒ आ । स॒मा॒नो वां॑ जनि॒ता भ्रात॑रा यु॒वं य॒मावि॒हेह॑मातरा ॥ ६.०५९.०२ ॥
baळ्itthā mahimā vāmindrāgnī paniṣṭha ā | samāno vāṃ janitā bhrātarā yuvaṃ yamāvihehamātarā || 6.059.02 ||

Mandala : 6

Sukta : 59

Suktam :   2



ओ॒कि॒वांसा॑ सु॒ते सचा॒ँ अश्वा॒ सप्ती॑ इ॒वाद॑ने । इन्द्रा॒ न्व१॒॑ग्नी अव॑से॒ह व॒ज्रिणा॑ व॒यं दे॒वा ह॑वामहे ॥ ६.०५९.०३ ॥
okivāṃsā sute sacāँ aśvā saptī ivādane | indrā nva1gnī avaseha vajriṇā vayaṃ devā havāmahe || 6.059.03 ||

Mandala : 6

Sukta : 59

Suktam :   3



य इ॑न्द्राग्नी सु॒तेषु॑ वां॒ स्तव॒त्तेष्वृ॑तावृधा । जो॒ष॒वा॒कं वद॑तः पज्रहोषिणा॒ न दे॑वा भ॒सथ॑श्च॒न ॥ ६.०५९.०४ ॥
ya indrāgnī suteṣu vāṃ stavatteṣvṛtāvṛdhā | joṣavākaṃ vadataḥ pajrahoṣiṇā na devā bhasathaścana || 6.059.04 ||

Mandala : 6

Sukta : 59

Suktam :   4



इन्द्रा॑ग्नी॒ को अ॒स्य वां॒ देवौ॒ मर्त॑श्चिकेतति । विषू॑चो॒ अश्वा॑न्युयुजा॒न ई॑यत॒ एकः॑ समा॒न आ रथे॑ ॥ ६.०५९.०५ ॥
indrāgnī ko asya vāṃ devau martaściketati | viṣūco aśvānyuyujāna īyata ekaḥ samāna ā rathe || 6.059.05 ||

Mandala : 6

Sukta : 59

Suktam :   5



इन्द्रा॑ग्नी अ॒पादि॒यं पूर्वागा॑त्प॒द्वती॑भ्यः । हि॒त्वी शिरो॑ जि॒ह्वया॒ वाव॑द॒च्चर॑त्त्रिं॒शत्प॒दा न्य॑क्रमीत् ॥ ६.०५९.०६ ॥
indrāgnī apādiyaṃ pūrvāgātpadvatībhyaḥ | hitvī śiro jihvayā vāvadaccarattriṃśatpadā nyakramīt || 6.059.06 ||

Mandala : 6

Sukta : 59

Suktam :   6



इन्द्रा॑ग्नी॒ आ हि त॑न्व॒ते नरो॒ धन्वा॑नि बा॒ह्वोः । मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्क्तं॒ गवि॑ष्टिषु ॥ ६.०५९.०७ ॥
indrāgnī ā hi tanvate naro dhanvāni bāhvoḥ | mā no asminmahādhane parā varktaṃ gaviṣṭiṣu || 6.059.07 ||

Mandala : 6

Sukta : 59

Suktam :   7



इन्द्रा॑ग्नी॒ तप॑न्ति मा॒घा अ॒र्यो अरा॑तयः । अप॒ द्वेषां॒स्या कृ॑तं युयु॒तं सूर्या॒दधि॑ ॥ ६.०५९.०८ ॥
indrāgnī tapanti māghā aryo arātayaḥ | apa dveṣāṃsyā kṛtaṃ yuyutaṃ sūryādadhi || 6.059.08 ||

Mandala : 6

Sukta : 59

Suktam :   8



इन्द्रा॑ग्नी यु॒वोरपि॒ वसु॑ दि॒व्यानि॒ पार्थि॑वा । आ न॑ इ॒ह प्र य॑च्छतं र॒यिं वि॒श्वायु॑पोषसम् ॥ ६.०५९.०९ ॥
indrāgnī yuvorapi vasu divyāni pārthivā | ā na iha pra yacchataṃ rayiṃ viśvāyupoṣasam || 6.059.09 ||

Mandala : 6

Sukta : 59

Suktam :   9



इन्द्रा॑ग्नी उक्थवाहसा॒ स्तोमे॑भिर्हवनश्रुता । विश्वा॑भिर्गी॒र्भिरा ग॑तम॒स्य सोम॑स्य पी॒तये॑ ॥ ६.०५९.१० ॥
indrāgnī ukthavāhasā stomebhirhavanaśrutā | viśvābhirgīrbhirā gatamasya somasya pītaye || 6.059.10 ||

Mandala : 6

Sukta : 59

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In