Rig Veda

Mandala 60

Sukta 60


This overlay will guide you through the buttons:

संस्कृत्म
A English

श्नथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् । इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरेः॒ सह॑स्तमा॒ सह॑सा वाज॒यन्ता॑ ॥ ६.०६०.०१ ॥
śnathadvṛtramuta sanoti vājamindrā yo agnī sahurī saparyāt | irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā || 6.060.01 ||

Mandala : 6

Sukta : 60

Suktam :   1



ता यो॑धिष्टम॒भि गा इ॑न्द्र नू॒नम॒पः स्व॑रु॒षसो॑ अग्न ऊ॒ळ्हाः । दिशः॒ स्व॑रु॒षस॑ इन्द्र चि॒त्रा अ॒पो गा अ॑ग्ने युवसे नि॒युत्वा॑न् ॥ ६.०६०.०२ ॥
tā yodhiṣṭamabhi gā indra nūnamapaḥ svaruṣaso agna ūळ्hāḥ | diśaḥ svaruṣasa indra citrā apo gā agne yuvase niyutvān || 6.060.02 ||

Mandala : 6

Sukta : 60

Suktam :   2



आ वृ॑त्रहणा वृत्र॒हभिः॒ शुष्मै॒रिन्द्र॑ या॒तं नमो॑भिरग्ने अ॒र्वाक् । यु॒वं राधो॑भि॒रक॑वेभिरि॒न्द्राग्ने॑ अ॒स्मे भ॑वतमुत्त॒मेभिः॑ ॥ ६.०६०.०३ ॥
ā vṛtrahaṇā vṛtrahabhiḥ śuṣmairindra yātaṃ namobhiragne arvāk | yuvaṃ rādhobhirakavebhirindrāgne asme bhavatamuttamebhiḥ || 6.060.03 ||

Mandala : 6

Sukta : 60

Suktam :   3



ता हु॑वे॒ ययो॑रि॒दं प॒प्ने विश्वं॑ पु॒रा कृ॒तम् । इ॒न्द्रा॒ग्नी न म॑र्धतः ॥ ६.०६०.०४ ॥
tā huve yayoridaṃ papne viśvaṃ purā kṛtam | indrāgnī na mardhataḥ || 6.060.04 ||

Mandala : 6

Sukta : 60

Suktam :   4



उ॒ग्रा वि॑घ॒निना॒ मृध॑ इन्द्रा॒ग्नी ह॑वामहे । ता नो॑ मृळात ई॒दृशे॑ ॥ ६.०६०.०५ ॥
ugrā vighaninā mṛdha indrāgnī havāmahe | tā no mṛळ्āta īdṛśe || 6.060.05 ||

Mandala : 6

Sukta : 60

Suktam :   5



ह॒तो वृ॒त्राण्यार्या॑ ह॒तो दासा॑नि॒ सत्प॑ती । ह॒तो विश्वा॒ अप॒ द्विषः॑ ॥ ६.०६०.०६ ॥
hato vṛtrāṇyāryā hato dāsāni satpatī | hato viśvā apa dviṣaḥ || 6.060.06 ||

Mandala : 6

Sukta : 60

Suktam :   6



इन्द्रा॑ग्नी यु॒वामि॒मे॒३॒॑ऽभि स्तोमा॑ अनूषत । पिब॑तं शम्भुवा सु॒तम् ॥ ६.०६०.०७ ॥
indrāgnī yuvāmime3'bhi stomā anūṣata | pibataṃ śambhuvā sutam || 6.060.07 ||

Mandala : 6

Sukta : 60

Suktam :   7



या वां॒ सन्ति॑ पुरु॒स्पृहो॑ नि॒युतो॑ दा॒शुषे॑ नरा । इन्द्रा॑ग्नी॒ ताभि॒रा ग॑तम् ॥ ६.०६०.०८ ॥
yā vāṃ santi puruspṛho niyuto dāśuṣe narā | indrāgnī tābhirā gatam || 6.060.08 ||

Mandala : 6

Sukta : 60

Suktam :   8



ताभि॒रा ग॑च्छतं न॒रोपे॒दं सव॑नं सु॒तम् । इन्द्रा॑ग्नी॒ सोम॑पीतये ॥ ६.०६०.०९ ॥
tābhirā gacchataṃ naropedaṃ savanaṃ sutam | indrāgnī somapītaye || 6.060.09 ||

Mandala : 6

Sukta : 60

Suktam :   9



तमी॑ळिष्व॒ यो अ॒र्चिषा॒ वना॒ विश्वा॑ परि॒ष्वज॑त् । कृ॒ष्णा कृ॒णोति॑ जि॒ह्वया॑ ॥ ६.०६०.१० ॥
tamīळ्iṣva yo arciṣā vanā viśvā pariṣvajat | kṛṣṇā kṛṇoti jihvayā || 6.060.10 ||

Mandala : 6

Sukta : 60

Suktam :   10



य इ॒द्ध आ॒विवा॑सति सु॒म्नमिन्द्र॑स्य॒ मर्त्यः॑ । द्यु॒म्नाय॑ सु॒तरा॑ अ॒पः ॥ ६.०६०.११ ॥
ya iddha āvivāsati sumnamindrasya martyaḥ | dyumnāya sutarā apaḥ || 6.060.11 ||

Mandala : 6

Sukta : 60

Suktam :   11



ता नो॒ वाज॑वती॒रिष॑ आ॒शून्पि॑पृत॒मर्व॑तः । इन्द्र॑म॒ग्निं च॒ वोळ्ह॑वे ॥ ६.०६०.१२ ॥
tā no vājavatīriṣa āśūnpipṛtamarvataḥ | indramagniṃ ca voळ्have || 6.060.12 ||

Mandala : 6

Sukta : 60

Suktam :   12



उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑ उ॒भा राध॑सः स॒ह मा॑द॒यध्यै॑ । उ॒भा दा॒तारा॑वि॒षां र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ॥ ६.०६०.१३ ॥
ubhā vāmindrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai | ubhā dātārāviṣāṃ rayīṇāmubhā vājasya sātaye huve vām || 6.060.13 ||

Mandala : 6

Sukta : 60

Suktam :   13



आ नो॒ गव्ये॑भि॒रश्व्यै॑र्वस॒व्यै॒३॒॑रुप॑ गच्छतम् । सखा॑यौ दे॒वौ स॒ख्याय॑ श॒म्भुवे॑न्द्रा॒ग्नी ता ह॑वामहे ॥ ६.०६०.१४ ॥
ā no gavyebhiraśvyairvasavyai3rupa gacchatam | sakhāyau devau sakhyāya śambhuvendrāgnī tā havāmahe || 6.060.14 ||

Mandala : 6

Sukta : 60

Suktam :   14



इन्द्रा॑ग्नी श‍ृणु॒तं हवं॒ यज॑मानस्य सुन्व॒तः । वी॒तं ह॒व्यान्या ग॑तं॒ पिब॑तं सो॒म्यं मधु॑ ॥ ६.०६०.१५ ॥
indrāgnī śa‍्ṛṇutaṃ havaṃ yajamānasya sunvataḥ | vītaṃ havyānyā gataṃ pibataṃ somyaṃ madhu || 6.060.15 ||

Mandala : 6

Sukta : 60

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In