Rig Veda

Mandala 62

Sukta 62


This overlay will guide you through the buttons:

संस्कृत्म
A English

स्तु॒षे नरा॑ दि॒वो अ॒स्य प्र॒सन्ता॒श्विना॑ हुवे॒ जर॑माणो अ॒र्कैः । या स॒द्य उ॒स्रा व्युषि॒ ज्मो अन्ता॒न्युयू॑षतः॒ पर्यु॒रू वरां॑सि ॥ ६.०६२.०१ ॥
stuṣe narā divo asya prasantāśvinā huve jaramāṇo arkaiḥ | yā sadya usrā vyuṣi jmo antānyuyūṣataḥ paryurū varāṃsi || 6.062.01 ||

Mandala : 6

Sukta : 62

Suktam :   1



ता य॒ज्ञमा शुचि॑भिश्चक्रमा॒णा रथ॑स्य भा॒नुं रु॑रुचू॒ रजो॑भिः । पु॒रू वरां॒स्यमि॑ता॒ मिमा॑ना॒पो धन्वा॒न्यति॑ याथो॒ अज्रा॑न् ॥ ६.०६२.०२ ॥
tā yajñamā śucibhiścakramāṇā rathasya bhānuṃ rurucū rajobhiḥ | purū varāṃsyamitā mimānāpo dhanvānyati yātho ajrān || 6.062.02 ||

Mandala : 6

Sukta : 62

Suktam :   2



ता ह॒ त्यद्व॒र्तिर्यदर॑ध्रमुग्रे॒त्था धिय॑ ऊहथुः॒ शश्व॒दश्वैः॑ । मनो॑जवेभिरिषि॒रैः श॒यध्यै॒ परि॒ व्यथि॑र्दा॒शुषो॒ मर्त्य॑स्य ॥ ६.०६२.०३ ॥
tā ha tyadvartiryadaradhramugretthā dhiya ūhathuḥ śaśvadaśvaiḥ | manojavebhiriṣiraiḥ śayadhyai pari vyathirdāśuṣo martyasya || 6.062.03 ||

Mandala : 6

Sukta : 62

Suktam :   3



ता नव्य॑सो॒ जर॑माणस्य॒ मन्मोप॑ भूषतो युयुजा॒नस॑प्ती । शुभं॒ पृक्ष॒मिष॒मूर्जं॒ वह॑न्ता॒ होता॑ यक्षत्प्र॒त्नो अ॒ध्रुग्युवा॑ना ॥ ६.०६२.०४ ॥
tā navyaso jaramāṇasya manmopa bhūṣato yuyujānasaptī | śubhaṃ pṛkṣamiṣamūrjaṃ vahantā hotā yakṣatpratno adhrugyuvānā || 6.062.04 ||

Mandala : 6

Sukta : 62

Suktam :   4



ता व॒ल्गू द॒स्रा पु॑रु॒शाक॑तमा प्र॒त्ना नव्य॑सा॒ वच॒सा वि॑वासे । या शंस॑ते स्तुव॒ते शम्भ॑विष्ठा बभू॒वतु॑र्गृण॒ते चि॒त्ररा॑ती ॥ ६.०६२.०५ ॥
tā valgū dasrā puruśākatamā pratnā navyasā vacasā vivāse | yā śaṃsate stuvate śambhaviṣṭhā babhūvaturgṛṇate citrarātī || 6.062.05 ||

Mandala : 6

Sukta : 62

Suktam :   5



ता भु॒ज्युं विभि॑र॒द्भ्यः स॑मु॒द्रात्तुग्र॑स्य सू॒नुमू॑हथू॒ रजो॑भिः । अ॒रे॒णुभि॒र्योज॑नेभिर्भु॒जन्ता॑ पत॒त्रिभि॒रर्ण॑सो॒ निरु॒पस्था॑त् ॥ ६.०६२.०६ ॥
tā bhujyuṃ vibhiradbhyaḥ samudrāttugrasya sūnumūhathū rajobhiḥ | areṇubhiryojanebhirbhujantā patatribhirarṇaso nirupasthāt || 6.062.06 ||

Mandala : 6

Sukta : 62

Suktam :   6



वि ज॒युषा॑ रथ्या यात॒मद्रिं॑ श्रु॒तं हवं॑ वृषणा वध्रिम॒त्याः । द॒श॒स्यन्ता॑ श॒यवे॑ पिप्यथु॒र्गामिति॑ च्यवाना सुम॒तिं भु॑रण्यू ॥ ६.०६२.०७ ॥
vi jayuṣā rathyā yātamadriṃ śrutaṃ havaṃ vṛṣaṇā vadhrimatyāḥ | daśasyantā śayave pipyathurgāmiti cyavānā sumatiṃ bhuraṇyū || 6.062.07 ||

Mandala : 6

Sukta : 62

Suktam :   7



यद्रो॑दसी प्र॒दिवो॒ अस्ति॒ भूमा॒ हेळो॑ दे॒वाना॑मु॒त म॑र्त्य॒त्रा । तदा॑दित्या वसवो रुद्रियासो रक्षो॒युजे॒ तपु॑र॒घं द॑धात ॥ ६.०६२.०८ ॥
yadrodasī pradivo asti bhūmā heळ्o devānāmuta martyatrā | tadādityā vasavo rudriyāso rakṣoyuje tapuraghaṃ dadhāta || 6.062.08 ||

Mandala : 6

Sukta : 62

Suktam :   8



य ईं॒ राजा॑नावृतु॒था वि॒दध॒द्रज॑सो मि॒त्रो वरु॑ण॒श्चिके॑तत् । ग॒म्भी॒राय॒ रक्ष॑से हे॒तिम॑स्य॒ द्रोघा॑य चि॒द्वच॑स॒ आन॑वाय ॥ ६.०६२.०९ ॥
ya īṃ rājānāvṛtuthā vidadhadrajaso mitro varuṇaściketat | gambhīrāya rakṣase hetimasya droghāya cidvacasa ānavāya || 6.062.09 ||

Mandala : 6

Sukta : 62

Suktam :   9



अन्त॑रैश्च॒क्रैस्तन॑याय व॒र्तिर्द्यु॒मता या॑तं नृ॒वता॒ रथे॑न । सनु॑त्येन॒ त्यज॑सा॒ मर्त्य॑स्य वनुष्य॒तामपि॑ शी॒र्षा व॑वृक्तम् ॥ ६.०६२.१० ॥
antaraiścakraistanayāya vartirdyumatā yātaṃ nṛvatā rathena | sanutyena tyajasā martyasya vanuṣyatāmapi śīrṣā vavṛktam || 6.062.10 ||

Mandala : 6

Sukta : 62

Suktam :   10



आ प॑र॒माभि॑रु॒त म॑ध्य॒माभि॑र्नि॒युद्भि॑र्यातमव॒माभि॑र॒र्वाक् । दृ॒ळ्हस्य॑ चि॒द्गोम॑तो॒ वि व्र॒जस्य॒ दुरो॑ वर्तं गृण॒ते चि॑त्रराती ॥ ६.०६२.११ ॥
ā paramābhiruta madhyamābhirniyudbhiryātamavamābhirarvāk | dṛळ्hasya cidgomato vi vrajasya duro vartaṃ gṛṇate citrarātī || 6.062.11 ||

Mandala : 6

Sukta : 62

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In