Rig Veda

Mandala 65

Sukta 65


This overlay will guide you through the buttons:

संस्कृत्म
A English

ए॒षा स्या नो॑ दुहि॒ता दि॑वो॒जाः क्षि॒तीरु॒च्छन्ती॒ मानु॑षीरजीगः । या भा॒नुना॒ रुश॑ता रा॒म्यास्वज्ञा॑यि ति॒रस्तम॑सश्चिद॒क्तून् ॥ ६.०६५.०१ ॥
eṣā syā no duhitā divojāḥ kṣitīrucchantī mānuṣīrajīgaḥ | yā bhānunā ruśatā rāmyāsvajñāyi tirastamasaścidaktūn || 6.065.01 ||

Mandala : 6

Sukta : 65

Suktam :   1



वि तद्य॑युररुण॒युग्भि॒रश्वै॑श्चि॒त्रं भा॑न्त्यु॒षस॑श्च॒न्द्रर॑थाः । अग्रं॑ य॒ज्ञस्य॑ बृह॒तो नय॑न्ती॒र्वि ता बा॑धन्ते॒ तम॒ ऊर्म्या॑याः ॥ ६.०६५.०२ ॥
vi tadyayuraruṇayugbhiraśvaiścitraṃ bhāntyuṣasaścandrarathāḥ | agraṃ yajñasya bṛhato nayantīrvi tā bādhante tama ūrmyāyāḥ || 6.065.02 ||

Mandala : 6

Sukta : 65

Suktam :   2



श्रवो॒ वाज॒मिष॒मूर्जं॒ वह॑न्ती॒र्नि दा॒शुष॑ उषसो॒ मर्त्या॑य । म॒घोनी॑र्वी॒रव॒त्पत्य॑माना॒ अवो॑ धात विध॒ते रत्न॑म॒द्य ॥ ६.०६५.०३ ॥
śravo vājamiṣamūrjaṃ vahantīrni dāśuṣa uṣaso martyāya | maghonīrvīravatpatyamānā avo dhāta vidhate ratnamadya || 6.065.03 ||

Mandala : 6

Sukta : 65

Suktam :   3



इ॒दा हि वो॑ विध॒ते रत्न॒मस्ती॒दा वी॒राय॑ दा॒शुष॑ उषासः । इ॒दा विप्रा॑य॒ जर॑ते॒ यदु॒क्था नि ष्म॒ माव॑ते वहथा पु॒रा चि॑त् ॥ ६.०६५.०४ ॥
idā hi vo vidhate ratnamastīdā vīrāya dāśuṣa uṣāsaḥ | idā viprāya jarate yadukthā ni ṣma māvate vahathā purā cit || 6.065.04 ||

Mandala : 6

Sukta : 65

Suktam :   4



इ॒दा हि त॑ उषो अद्रिसानो गो॒त्रा गवा॒मङ्गि॑रसो गृ॒णन्ति॑ । व्य१॒॑र्केण॑ बिभिदु॒र्ब्रह्म॑णा च स॒त्या नृ॒णाम॑भवद्दे॒वहू॑तिः ॥ ६.०६५.०५ ॥
idā hi ta uṣo adrisāno gotrā gavāmaṅgiraso gṛṇanti | vya1rkeṇa bibhidurbrahmaṇā ca satyā nṛṇāmabhavaddevahūtiḥ || 6.065.05 ||

Mandala : 6

Sukta : 65

Suktam :   5



उ॒च्छा दि॑वो दुहितः प्रत्न॒वन्नो॑ भरद्वाज॒वद्वि॑ध॒ते म॑घोनि । सु॒वीरं॑ र॒यिं गृ॑ण॒ते रि॑रीह्युरुगा॒यमधि॑ धेहि॒ श्रवो॑ नः ॥ ६.०६५.०६ ॥
ucchā divo duhitaḥ pratnavanno bharadvājavadvidhate maghoni | suvīraṃ rayiṃ gṛṇate rirīhyurugāyamadhi dhehi śravo naḥ || 6.065.06 ||

Mandala : 6

Sukta : 65

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In