Rig Veda

Mandala 66

Sukta 66


This overlay will guide you through the buttons:

संस्कृत्म
A English

वपु॒र्नु तच्चि॑कि॒तुषे॑ चिदस्तु समा॒नं नाम॑ धे॒नु पत्य॑मानम् । मर्ते॑ष्व॒न्यद्दो॒हसे॑ पी॒पाय॑ स॒कृच्छु॒क्रं दु॑दुहे॒ पृश्नि॒रूधः॑ ॥ ६.०६६.०१ ॥
vapurnu taccikituṣe cidastu samānaṃ nāma dhenu patyamānam | marteṣvanyaddohase pīpāya sakṛcchukraṃ duduhe pṛśnirūdhaḥ || 6.066.01 ||

Mandala : 6

Sukta : 66

Suktam :   1



ये अ॒ग्नयो॒ न शोशु॑चन्निधा॒ना द्विर्यत्त्रिर्म॒रुतो॑ वावृ॒धन्त॑ । अ॒रे॒णवो॑ हिर॒ण्यया॑स एषां सा॒कं नृ॒म्णैः पौंस्ये॑भिश्च भूवन् ॥ ६.०६६.०२ ॥
ye agnayo na śośucannidhānā dviryattrirmaruto vāvṛdhanta | areṇavo hiraṇyayāsa eṣāṃ sākaṃ nṛmṇaiḥ pauṃsyebhiśca bhūvan || 6.066.02 ||

Mandala : 6

Sukta : 66

Suktam :   2



रु॒द्रस्य॒ ये मी॒ळ्हुषः॒ सन्ति॑ पु॒त्रा याँश्चो॒ नु दाधृ॑वि॒र्भर॑ध्यै । वि॒दे हि मा॒ता म॒हो म॒ही षा सेत्पृश्निः॑ सु॒भ्वे॒३॒॑ गर्भ॒माधा॑त् ॥ ६.०६६.०३ ॥
rudrasya ye mīळ्huṣaḥ santi putrā yāँśco nu dādhṛvirbharadhyai | vide hi mātā maho mahī ṣā setpṛśniḥ subhve3 garbhamādhāt || 6.066.03 ||

Mandala : 6

Sukta : 66

Suktam :   3



न य ईष॑न्ते ज॒नुषोऽया॒ न्व१॒॑न्तः सन्तो॑ऽव॒द्यानि॑ पुना॒नाः । निर्यद्दु॒ह्रे शुच॒योऽनु॒ जोष॒मनु॑ श्रि॒या त॒न्व॑मु॒क्षमा॑णाः ॥ ६.०६६.०४ ॥
na ya īṣante januṣo'yā nva1ntaḥ santo'vadyāni punānāḥ | niryadduhre śucayo'nu joṣamanu śriyā tanvamukṣamāṇāḥ || 6.066.04 ||

Mandala : 6

Sukta : 66

Suktam :   4



म॒क्षू न येषु॑ दो॒हसे॑ चिद॒या आ नाम॑ धृ॒ष्णु मारु॑तं॒ दधा॑नाः । न ये स्तौ॒ना अ॒यासो॑ म॒ह्ना नू चि॑त्सु॒दानु॒रव॑ यासदु॒ग्रान् ॥ ६.०६६.०५ ॥
makṣū na yeṣu dohase cidayā ā nāma dhṛṣṇu mārutaṃ dadhānāḥ | na ye staunā ayāso mahnā nū citsudānurava yāsadugrān || 6.066.05 ||

Mandala : 6

Sukta : 66

Suktam :   5



त इदु॒ग्राः शव॑सा धृ॒ष्णुषे॑णा उ॒भे यु॑जन्त॒ रोद॑सी सु॒मेके॑ । अध॑ स्मैषु रोद॒सी स्वशो॑चि॒राम॑वत्सु तस्थौ॒ न रोकः॑ ॥ ६.०६६.०६ ॥
ta idugrāḥ śavasā dhṛṣṇuṣeṇā ubhe yujanta rodasī sumeke | adha smaiṣu rodasī svaśocirāmavatsu tasthau na rokaḥ || 6.066.06 ||

Mandala : 6

Sukta : 66

Suktam :   6



अ॒ने॒नो वो॑ मरुतो॒ यामो॑ अस्त्वन॒श्वश्चि॒द्यमज॒त्यर॑थीः । अ॒न॒व॒सो अ॑नभी॒शू र॑ज॒स्तूर्वि रोद॑सी प॒थ्या॑ याति॒ साध॑न् ॥ ६.०६६.०७ ॥
aneno vo maruto yāmo astvanaśvaścidyamajatyarathīḥ | anavaso anabhīśū rajastūrvi rodasī pathyā yāti sādhan || 6.066.07 ||

Mandala : 6

Sukta : 66

Suktam :   7



नास्य॑ व॒र्ता न त॑रु॒ता न्व॑स्ति॒ मरु॑तो॒ यमव॑थ॒ वाज॑सातौ । तो॒के वा॒ गोषु॒ तन॑ये॒ यम॒प्सु स व्र॒जं दर्ता॒ पार्ये॒ अध॒ द्योः ॥ ६.०६६.०८ ॥
nāsya vartā na tarutā nvasti maruto yamavatha vājasātau | toke vā goṣu tanaye yamapsu sa vrajaṃ dartā pārye adha dyoḥ || 6.066.08 ||

Mandala : 6

Sukta : 66

Suktam :   8



प्र चि॒त्रम॒र्कं गृ॑ण॒ते तु॒राय॒ मारु॑ताय॒ स्वत॑वसे भरध्वम् । ये सहां॑सि॒ सह॑सा॒ सह॑न्ते॒ रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑ ॥ ६.०६६.०९ ॥
pra citramarkaṃ gṛṇate turāya mārutāya svatavase bharadhvam | ye sahāṃsi sahasā sahante rejate agne pṛthivī makhebhyaḥ || 6.066.09 ||

Mandala : 6

Sukta : 66

Suktam :   9



त्विषी॑मन्तो अध्व॒रस्ये॑व दि॒द्युत्तृ॑षु॒च्यव॑सो जु॒ह्वो॒३॒॑ नाग्नेः । अ॒र्चत्र॑यो॒ धुन॑यो॒ न वी॒रा भ्राज॑ज्जन्मानो म॒रुतो॒ अधृ॑ष्टाः ॥ ६.०६६.१० ॥
tviṣīmanto adhvarasyeva didyuttṛṣucyavaso juhvo3 nāgneḥ | arcatrayo dhunayo na vīrā bhrājajjanmāno maruto adhṛṣṭāḥ || 6.066.10 ||

Mandala : 6

Sukta : 66

Suktam :   10



तं वृ॒धन्तं॒ मारु॑तं॒ भ्राज॑दृष्टिं रु॒द्रस्य॑ सू॒नुं ह॒वसा वि॑वासे । दि॒वः शर्धा॑य॒ शुच॑यो मनी॒षा गि॒रयो॒ नाप॑ उ॒ग्रा अ॑स्पृध्रन् ॥ ६.०६६.११ ॥
taṃ vṛdhantaṃ mārutaṃ bhrājadṛṣṭiṃ rudrasya sūnuṃ havasā vivāse | divaḥ śardhāya śucayo manīṣā girayo nāpa ugrā aspṛdhran || 6.066.11 ||

Mandala : 6

Sukta : 66

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In