Rig Veda

Mandala 67

Sukta 67


This overlay will guide you through the buttons:

संस्कृत्म
A English

विश्वे॑षां वः स॒तां ज्येष्ठ॑तमा गी॒र्भिर्मि॒त्रावरु॑णा वावृ॒धध्यै॑ । सं या र॒श्मेव॑ य॒मतु॒र्यमि॑ष्ठा॒ द्वा जना॒ँ अस॑मा बा॒हुभिः॒ स्वैः ॥ ६.०६७.०१ ॥
viśveṣāṃ vaḥ satāṃ jyeṣṭhatamā gīrbhirmitrāvaruṇā vāvṛdhadhyai | saṃ yā raśmeva yamaturyamiṣṭhā dvā janāँ asamā bāhubhiḥ svaiḥ || 6.067.01 ||

Mandala : 6

Sukta : 67

Suktam :   1



इ॒यं मद्वां॒ प्र स्तृ॑णीते मनी॒षोप॑ प्रि॒या नम॑सा ब॒र्हिरच्छ॑ । य॒न्तं नो॑ मित्रावरुणा॒वधृ॑ष्टं छ॒र्दिर्यद्वां॑ वरू॒थ्यं॑ सुदानू ॥ ६.०६७.०२ ॥
iyaṃ madvāṃ pra stṛṇīte manīṣopa priyā namasā barhiraccha | yantaṃ no mitrāvaruṇāvadhṛṣṭaṃ chardiryadvāṃ varūthyaṃ sudānū || 6.067.02 ||

Mandala : 6

Sukta : 67

Suktam :   2



आ या॑तं मित्रावरुणा सुश॒स्त्युप॑ प्रि॒या नम॑सा हू॒यमा॑ना । सं याव॑प्नः॒स्थो अ॒पसे॑व॒ जना॑ञ्छ्रुधीय॒तश्चि॑द्यतथो महि॒त्वा ॥ ६.०६७.०३ ॥
ā yātaṃ mitrāvaruṇā suśastyupa priyā namasā hūyamānā | saṃ yāvapnaḥstho apaseva janāñchrudhīyataścidyatatho mahitvā || 6.067.03 ||

Mandala : 6

Sukta : 67

Suktam :   3



अश्वा॒ न या वा॒जिना॑ पू॒तब॑न्धू ऋ॒ता यद्गर्भ॒मदि॑ति॒र्भर॑ध्यै । प्र या महि॑ म॒हान्ता॒ जाय॑माना घो॒रा मर्ता॑य रि॒पवे॒ नि दी॑धः ॥ ६.०६७.०४ ॥
aśvā na yā vājinā pūtabandhū ṛtā yadgarbhamaditirbharadhyai | pra yā mahi mahāntā jāyamānā ghorā martāya ripave ni dīdhaḥ || 6.067.04 ||

Mandala : 6

Sukta : 67

Suktam :   4



विश्वे॒ यद्वां॑ मं॒हना॒ मन्द॑मानाः क्ष॒त्रं दे॒वासो॒ अद॑धुः स॒जोषाः॑ । परि॒ यद्भू॒थो रोद॑सी चिदु॒र्वी सन्ति॒ स्पशो॒ अद॑ब्धासो॒ अमू॑राः ॥ ६.०६७.०५ ॥
viśve yadvāṃ maṃhanā mandamānāḥ kṣatraṃ devāso adadhuḥ sajoṣāḥ | pari yadbhūtho rodasī cidurvī santi spaśo adabdhāso amūrāḥ || 6.067.05 ||

Mandala : 6

Sukta : 67

Suktam :   5



ता हि क्ष॒त्रं धा॒रये॑थे॒ अनु॒ द्यून्दृं॒हेथे॒ सानु॑मुप॒मादि॑व॒ द्योः । दृ॒ळ्हो नक्ष॑त्र उ॒त वि॒श्वदे॑वो॒ भूमि॒माता॒न्द्यां धा॒सिना॒योः ॥ ६.०६७.०६ ॥
tā hi kṣatraṃ dhārayethe anu dyūndṛṃhethe sānumupamādiva dyoḥ | dṛळ्ho nakṣatra uta viśvadevo bhūmimātāndyāṃ dhāsināyoḥ || 6.067.06 ||

Mandala : 6

Sukta : 67

Suktam :   6



ता वि॒ग्रं धै॑थे ज॒ठरं॑ पृ॒णध्या॒ आ यत्सद्म॒ सभृ॑तयः पृ॒णन्ति॑ । न मृ॑ष्यन्ते युव॒तयोऽवा॑ता॒ वि यत्पयो॑ विश्वजिन्वा॒ भर॑न्ते ॥ ६.०६७.०७ ॥
tā vigraṃ dhaithe jaṭharaṃ pṛṇadhyā ā yatsadma sabhṛtayaḥ pṛṇanti | na mṛṣyante yuvatayo'vātā vi yatpayo viśvajinvā bharante || 6.067.07 ||

Mandala : 6

Sukta : 67

Suktam :   7



ता जि॒ह्वया॒ सद॒मेदं सु॑मे॒धा आ यद्वां॑ स॒त्यो अ॑र॒तिरृ॒ते भूत् । तद्वां॑ महि॒त्वं घृ॑तान्नावस्तु यु॒वं दा॒शुषे॒ वि च॑यिष्ट॒मंहः॑ ॥ ६.०६७.०८ ॥
tā jihvayā sadamedaṃ sumedhā ā yadvāṃ satyo aratirṛte bhūt | tadvāṃ mahitvaṃ ghṛtānnāvastu yuvaṃ dāśuṣe vi cayiṣṭamaṃhaḥ || 6.067.08 ||

Mandala : 6

Sukta : 67

Suktam :   8



प्र यद्वां॑ मित्रावरुणा स्पू॒र्धन्प्रि॒या धाम॑ यु॒वधि॑ता मि॒नन्ति॑ । न ये दे॒वास॒ ओह॑सा॒ न मर्ता॒ अय॑ज्ञसाचो॒ अप्यो॒ न पु॒त्राः ॥ ६.०६७.०९ ॥
pra yadvāṃ mitrāvaruṇā spūrdhanpriyā dhāma yuvadhitā minanti | na ye devāsa ohasā na martā ayajñasāco apyo na putrāḥ || 6.067.09 ||

Mandala : 6

Sukta : 67

Suktam :   9



वि यद्वाचं॑ की॒स्तासो॒ भर॑न्ते॒ शंस॑न्ति॒ के चि॑न्नि॒विदो॑ मना॒नाः । आद्वां॑ ब्रवाम स॒त्यान्यु॒क्था नकि॑र्दे॒वेभि॑र्यतथो महि॒त्वा ॥ ६.०६७.१० ॥
vi yadvācaṃ kīstāso bharante śaṃsanti ke cinnivido manānāḥ | ādvāṃ bravāma satyānyukthā nakirdevebhiryatatho mahitvā || 6.067.10 ||

Mandala : 6

Sukta : 67

Suktam :   10



अ॒वोरि॒त्था वां॑ छ॒र्दिषो॑ अ॒भिष्टौ॑ यु॒वोर्मि॑त्रावरुणा॒वस्कृ॑धोयु । अनु॒ यद्गावः॑ स्फु॒रानृ॑जि॒प्यं धृ॒ष्णुं यद्रणे॒ वृष॑णं यु॒नज॑न् ॥ ६.०६७.११ ॥
avoritthā vāṃ chardiṣo abhiṣṭau yuvormitrāvaruṇāvaskṛdhoyu | anu yadgāvaḥ sphurānṛjipyaṃ dhṛṣṇuṃ yadraṇe vṛṣaṇaṃ yunajan || 6.067.11 ||

Mandala : 6

Sukta : 67

Suktam :   11


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In