Rig Veda

Mandala 69

Sukta 69


This overlay will guide you through the buttons:

संस्कृत्म
A English

सं वां॒ कर्म॑णा॒ समि॒षा हि॑नो॒मीन्द्रा॑विष्णू॒ अप॑सस्पा॒रे अ॒स्य । जु॒षेथां॑ य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑ष्टैर्नः प॒थिभिः॑ पा॒रय॑न्ता ॥ ६.०६९.०१ ॥
saṃ vāṃ karmaṇā samiṣā hinomīndrāviṣṇū apasaspāre asya | juṣethāṃ yajñaṃ draviṇaṃ ca dhattamariṣṭairnaḥ pathibhiḥ pārayantā || 6.069.01 ||

Mandala : 6

Sukta : 69

Suktam :   1



या विश्वा॑सां जनि॒तारा॑ मती॒नामिन्द्रा॒विष्णू॑ क॒लशा॑ सोम॒धाना॑ । प्र वां॒ गिरः॑ श॒स्यमा॑ना अवन्तु॒ प्र स्तोमा॑सो गी॒यमा॑नासो अ॒र्कैः ॥ ६.०६९.०२ ॥
yā viśvāsāṃ janitārā matīnāmindrāviṣṇū kalaśā somadhānā | pra vāṃ giraḥ śasyamānā avantu pra stomāso gīyamānāso arkaiḥ || 6.069.02 ||

Mandala : 6

Sukta : 69

Suktam :   2



इन्द्रा॑विष्णू मदपती मदाना॒मा सोमं॑ यातं॒ द्रवि॑णो॒ दधा॑ना । सं वा॑मञ्जन्त्व॒क्तुभि॑र्मती॒नां सं स्तोमा॑सः श॒स्यमा॑नास उ॒क्थैः ॥ ६.०६९.०३ ॥
indrāviṣṇū madapatī madānāmā somaṃ yātaṃ draviṇo dadhānā | saṃ vāmañjantvaktubhirmatīnāṃ saṃ stomāsaḥ śasyamānāsa ukthaiḥ || 6.069.03 ||

Mandala : 6

Sukta : 69

Suktam :   3



आ वा॒मश्वा॑सो अभिमाति॒षाह॒ इन्द्रा॑विष्णू सध॒मादो॑ वहन्तु । जु॒षेथां॒ विश्वा॒ हव॑ना मती॒नामुप॒ ब्रह्मा॑णि श‍ृणुतं॒ गिरो॑ मे ॥ ६.०६९.०४ ॥
ā vāmaśvāso abhimātiṣāha indrāviṣṇū sadhamādo vahantu | juṣethāṃ viśvā havanā matīnāmupa brahmāṇi śa‍्ṛṇutaṃ giro me || 6.069.04 ||

Mandala : 6

Sukta : 69

Suktam :   4



इन्द्रा॑विष्णू॒ तत्प॑न॒याय्यं॑ वां॒ सोम॑स्य॒ मद॑ उ॒रु च॑क्रमाथे । अकृ॑णुतम॒न्तरि॑क्षं॒ वरी॒योऽप्र॑थतं जी॒वसे॑ नो॒ रजां॑सि ॥ ६.०६९.०५ ॥
indrāviṣṇū tatpanayāyyaṃ vāṃ somasya mada uru cakramāthe | akṛṇutamantarikṣaṃ varīyo'prathataṃ jīvase no rajāṃsi || 6.069.05 ||

Mandala : 6

Sukta : 69

Suktam :   5



इन्द्रा॑विष्णू ह॒विषा॑ वावृधा॒नाग्रा॑द्वाना॒ नम॑सा रातहव्या । घृता॑सुती॒ द्रवि॑णं धत्तम॒स्मे स॑मु॒द्रः स्थः॑ क॒लशः॑ सोम॒धानः॑ ॥ ६.०६९.०६ ॥
indrāviṣṇū haviṣā vāvṛdhānāgrādvānā namasā rātahavyā | ghṛtāsutī draviṇaṃ dhattamasme samudraḥ sthaḥ kalaśaḥ somadhānaḥ || 6.069.06 ||

Mandala : 6

Sukta : 69

Suktam :   6



इन्द्रा॑विष्णू॒ पिब॑तं॒ मध्वो॑ अ॒स्य सोम॑स्य दस्रा ज॒ठरं॑ पृणेथाम् । आ वा॒मन्धां॑सि मदि॒राण्य॑ग्म॒न्नुप॒ ब्रह्मा॑णि श‍ृणुतं॒ हवं॑ मे ॥ ६.०६९.०७ ॥
indrāviṣṇū pibataṃ madhvo asya somasya dasrā jaṭharaṃ pṛṇethām | ā vāmandhāṃsi madirāṇyagmannupa brahmāṇi śa‍्ṛṇutaṃ havaṃ me || 6.069.07 ||

Mandala : 6

Sukta : 69

Suktam :   7



उ॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनोः॑ । इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै॑रयेथाम् ॥ ६.०६९.०८ ॥
ubhā jigyathurna parā jayethe na parā jigye kataraścanainoḥ | indraśca viṣṇo yadapaspṛdhethāṃ tredhā sahasraṃ vi tadairayethām || 6.069.08 ||

Mandala : 6

Sukta : 69

Suktam :   8


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In