Rig Veda

Mandala 7

Sukta 7


This overlay will guide you through the buttons:

संस्कृत्म
A English

मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै॑श्वान॒रमृ॒त आ जा॒तम॒ग्निम् । क॒विं स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः ॥ ६.००७.०१ ॥
mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaramṛta ā jātamagnim | kaviṃ samrājamatithiṃ janānāmāsannā pātraṃ janayanta devāḥ || 6.007.01 ||

Mandala : 6

Sukta : 7

Suktam :   1



नाभिं॑ य॒ज्ञानां॒ सद॑नं रयी॒णां म॒हामा॑हा॒वम॒भि सं न॑वन्त । वै॒श्वा॒न॒रं र॒थ्य॑मध्व॒राणां॑ य॒ज्ञस्य॑ के॒तुं ज॑नयन्त दे॒वाः ॥ ६.००७.०२ ॥
nābhiṃ yajñānāṃ sadanaṃ rayīṇāṃ mahāmāhāvamabhi saṃ navanta | vaiśvānaraṃ rathyamadhvarāṇāṃ yajñasya ketuṃ janayanta devāḥ || 6.007.02 ||

Mandala : 6

Sukta : 7

Suktam :   2



त्वद्विप्रो॑ जायते वा॒ज्य॑ग्ने॒ त्वद्वी॒रासो॑ अभिमाति॒षाहः॑ । वैश्वा॑नर॒ त्वम॒स्मासु॑ धेहि॒ वसू॑नि राजन्स्पृह॒याय्या॑णि ॥ ६.००७.०३ ॥
tvadvipro jāyate vājyagne tvadvīrāso abhimātiṣāhaḥ | vaiśvānara tvamasmāsu dhehi vasūni rājanspṛhayāyyāṇi || 6.007.03 ||

Mandala : 6

Sukta : 7

Suktam :   3



त्वां विश्वे॑ अमृत॒ जाय॑मानं॒ शिशुं॒ न दे॒वा अ॒भि सं न॑वन्ते । तव॒ क्रतु॑भिरमृत॒त्वमा॑य॒न्वैश्वा॑नर॒ यत्पि॒त्रोरदी॑देः ॥ ६.००७.०४ ॥
tvāṃ viśve amṛta jāyamānaṃ śiśuṃ na devā abhi saṃ navante | tava kratubhiramṛtatvamāyanvaiśvānara yatpitroradīdeḥ || 6.007.04 ||

Mandala : 6

Sukta : 7

Suktam :   4



वैश्वा॑नर॒ तव॒ तानि॑ व्र॒तानि॑ म॒हान्य॑ग्ने॒ नकि॒रा द॑धर्ष । यज्जाय॑मानः पि॒त्रोरु॒पस्थेऽवि॑न्दः के॒तुं व॒युने॒ष्वह्ना॑म् ॥ ६.००७.०५ ॥
vaiśvānara tava tāni vratāni mahānyagne nakirā dadharṣa | yajjāyamānaḥ pitrorupasthe'vindaḥ ketuṃ vayuneṣvahnām || 6.007.05 ||

Mandala : 6

Sukta : 7

Suktam :   5



वै॒श्वा॒न॒रस्य॒ विमि॑तानि॒ चक्ष॑सा॒ सानू॑नि दि॒वो अ॒मृत॑स्य के॒तुना॑ । तस्येदु॒ विश्वा॒ भुव॒नाधि॑ मू॒र्धनि॑ व॒या इ॑व रुरुहुः स॒प्त वि॒स्रुहः॑ ॥ ६.००७.०६ ॥
vaiśvānarasya vimitāni cakṣasā sānūni divo amṛtasya ketunā | tasyedu viśvā bhuvanādhi mūrdhani vayā iva ruruhuḥ sapta visruhaḥ || 6.007.06 ||

Mandala : 6

Sukta : 7

Suktam :   6



वि यो रजां॒स्यमि॑मीत सु॒क्रतु॑र्वैश्वान॒रो वि दि॒वो रो॑च॒ना क॒विः । परि॒ यो विश्वा॒ भुव॑नानि पप्र॒थेऽद॑ब्धो गो॒पा अ॒मृत॑स्य रक्षि॒ता ॥ ६.००७.०७ ॥
vi yo rajāṃsyamimīta sukraturvaiśvānaro vi divo rocanā kaviḥ | pari yo viśvā bhuvanāni paprathe'dabdho gopā amṛtasya rakṣitā || 6.007.07 ||

Mandala : 6

Sukta : 7

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In