Rig Veda

Mandala 71

Sukta 71


This overlay will guide you through the buttons:

संस्कृत्म
A English

उदु॒ ष्य दे॒वः स॑वि॒ता हि॑र॒ण्यया॑ बा॒हू अ॑यंस्त॒ सव॑नाय सु॒क्रतुः॑ । घृ॒तेन॑ पा॒णी अ॒भि प्रु॑ष्णुते म॒खो युवा॑ सु॒दक्षो॒ रज॑सो॒ विध॑र्मणि ॥ ६.०७१.०१ ॥
udu ṣya devaḥ savitā hiraṇyayā bāhū ayaṃsta savanāya sukratuḥ | ghṛtena pāṇī abhi pruṣṇute makho yuvā sudakṣo rajaso vidharmaṇi || 6.071.01 ||

Mandala : 6

Sukta : 71

Suktam :   1



दे॒वस्य॑ व॒यं स॑वि॒तुः सवी॑मनि॒ श्रेष्ठे॑ स्याम॒ वसु॑नश्च दा॒वने॑ । यो विश्व॑स्य द्वि॒पदो॒ यश्चतु॑ष्पदो नि॒वेश॑ने प्रस॒वे चासि॒ भूम॑नः ॥ ६.०७१.०२ ॥
devasya vayaṃ savituḥ savīmani śreṣṭhe syāma vasunaśca dāvane | yo viśvasya dvipado yaścatuṣpado niveśane prasave cāsi bhūmanaḥ || 6.071.02 ||

Mandala : 6

Sukta : 71

Suktam :   2



अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वं शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गय॑म् । हिर॑ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि॑र्नो अ॒घशं॑स ईशत ॥ ६.०७१.०३ ॥
adabdhebhiḥ savitaḥ pāyubhiṣṭvaṃ śivebhiradya pari pāhi no gayam | hiraṇyajihvaḥ suvitāya navyase rakṣā mākirno aghaśaṃsa īśata || 6.071.03 ||

Mandala : 6

Sukta : 71

Suktam :   3



उदु॒ ष्य दे॒वः स॑वि॒ता दमू॑ना॒ हिर॑ण्यपाणिः प्रतिदो॒षम॑स्थात् । अयो॑हनुर्यज॒तो म॒न्द्रजि॑ह्व॒ आ दा॒शुषे॑ सुवति॒ भूरि॑ वा॒मम् ॥ ६.०७१.०४ ॥
udu ṣya devaḥ savitā damūnā hiraṇyapāṇiḥ pratidoṣamasthāt | ayohanuryajato mandrajihva ā dāśuṣe suvati bhūri vāmam || 6.071.04 ||

Mandala : 6

Sukta : 71

Suktam :   4



उदू॑ अयाँ उपव॒क्तेव॑ बा॒हू हि॑र॒ण्यया॑ सवि॒ता सु॒प्रती॑का । दि॒वो रोहां॑स्यरुहत्पृथि॒व्या अरी॑रमत्प॒तय॒त्कच्चि॒दभ्व॑म् ॥ ६.०७१.०५ ॥
udū ayāँ upavakteva bāhū hiraṇyayā savitā supratīkā | divo rohāṃsyaruhatpṛthivyā arīramatpatayatkaccidabhvam || 6.071.05 ||

Mandala : 6

Sukta : 71

Suktam :   5



वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्यं॑ सावीः । वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाजः॑ स्याम ॥ ६.०७१.०६ ॥
vāmamadya savitarvāmamu śvo divedive vāmamasmabhyaṃ sāvīḥ | vāmasya hi kṣayasya deva bhūrerayā dhiyā vāmabhājaḥ syāma || 6.071.06 ||

Mandala : 6

Sukta : 71

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In