Rig Veda

Mandala 73

Sukta 73


This overlay will guide you through the buttons:

संस्कृत्म
A English

यो अ॑द्रि॒भित्प्र॑थम॒जा ऋ॒तावा॒ बृह॒स्पति॑राङ्गिर॒सो ह॒विष्मा॑न् । द्वि॒बर्ह॑ज्मा प्राघर्म॒सत्पि॒ता न॒ आ रोद॑सी वृष॒भो रो॑रवीति ॥ ६.०७३.०१ ॥
yo adribhitprathamajā ṛtāvā bṛhaspatirāṅgiraso haviṣmān | dvibarhajmā prāgharmasatpitā na ā rodasī vṛṣabho roravīti || 6.073.01 ||

Mandala : 6

Sukta : 73

Suktam :   1



जना॑य चि॒द्य ईव॑त उ लो॒कं बृह॒स्पति॑र्दे॒वहू॑तौ च॒कार॑ । घ्नन्वृ॒त्राणि॒ वि पुरो॑ दर्दरीति॒ जय॒ञ्छत्रू॑ँर॒मित्रा॑न्पृ॒त्सु साह॑न् ॥ ६.०७३.०२ ॥
janāya cidya īvata u lokaṃ bṛhaspatirdevahūtau cakāra | ghnanvṛtrāṇi vi puro dardarīti jayañchatrūँramitrānpṛtsu sāhan || 6.073.02 ||

Mandala : 6

Sukta : 73

Suktam :   2



बृह॒स्पतिः॒ सम॑जय॒द्वसू॑नि म॒हो व्र॒जान्गोम॑तो दे॒व ए॒षः । अ॒पः सिषा॑स॒न्स्व१॒॑रप्र॑तीतो॒ बृह॒स्पति॒र्हन्त्य॒मित्र॑म॒र्कैः ॥ ६.०७३.०३ ॥
bṛhaspatiḥ samajayadvasūni maho vrajāngomato deva eṣaḥ | apaḥ siṣāsansva1rapratīto bṛhaspatirhantyamitramarkaiḥ || 6.073.03 ||

Mandala : 6

Sukta : 73

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In