| |
|

This overlay will guide you through the buttons:

सोमा॑रुद्रा धा॒रये॑थामसु॒र्यं१॒॑ प्र वा॑मि॒ष्टयोऽर॑मश्नुवन्तु । दमे॑दमे स॒प्त रत्ना॒ दधा॑ना॒ शं नो॑ भूतं द्वि॒पदे॒ शं चतु॑ष्पदे ॥ ६.०७४.०१ ॥
somārudrā dhārayethāmasuryaṃ1 pra vāmiṣṭayo'ramaśnuvantu | damedame sapta ratnā dadhānā śaṃ no bhūtaṃ dvipade śaṃ catuṣpade || 6.074.01 ||
सोमा॑रुद्रा॒ वि वृ॑हतं॒ विषू॑ची॒ममी॑वा॒ या नो॒ गय॑मावि॒वेश॑ । आ॒रे बा॑धेथां॒ निरृ॑तिं परा॒चैर॒स्मे भ॒द्रा सौ॑श्रव॒सानि॑ सन्तु ॥ ६.०७४.०२ ॥
somārudrā vi vṛhataṃ viṣūcīmamīvā yā no gayamāviveśa | āre bādhethāṃ nirṛtiṃ parācairasme bhadrā sauśravasāni santu || 6.074.02 ||
सोमा॑रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा॑ त॒नूषु॑ भेष॒जानि॑ धत्तम् । अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒ अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो॑ अ॒स्मत् ॥ ६.०७४.०३ ॥
somārudrā yuvametānyasme viśvā tanūṣu bheṣajāni dhattam | ava syataṃ muñcataṃ yanno asti tanūṣu baddhaṃ kṛtameno asmat || 6.074.03 ||
ति॒ग्मायु॑धौ ति॒ग्महे॑ती सु॒शेवौ॒ सोमा॑रुद्रावि॒ह सु मृ॑ळतं नः । प्र नो॑ मुञ्चतं॒ वरु॑णस्य॒ पाशा॑द्गोपा॒यतं॑ नः सुमन॒स्यमा॑ना ॥ ६.०७४.०४ ॥
tigmāyudhau tigmahetī suśevau somārudrāviha su mṛळtaṃ naḥ | pra no muñcataṃ varuṇasya pāśādgopāyataṃ naḥ sumanasyamānā || 6.074.04 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In