Rig Veda

Mandala 75

Sukta 75


This overlay will guide you through the buttons:

संस्कृत्म
A English

जी॒मूत॑स्येव भवति॒ प्रती॑कं॒ यद्व॒र्मी याति॑ स॒मदा॑मु॒पस्थे॑ । अना॑विद्धया त॒न्वा॑ जय॒ त्वं स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ॥ ६.०७५.०१ ॥
jīmūtasyeva bhavati pratīkaṃ yadvarmī yāti samadāmupasthe | anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu || 6.075.01 ||

Mandala : 6

Sukta : 75

Suktam :   1



धन्व॑ना॒ गा धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो॑ जयेम । धनुः॒ शत्रो॑रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वाः॑ प्र॒दिशो॑ जयेम ॥ ६.०७५.०२ ॥
dhanvanā gā dhanvanājiṃ jayema dhanvanā tīvrāḥ samado jayema | dhanuḥ śatrorapakāmaṃ kṛṇoti dhanvanā sarvāḥ pradiśo jayema || 6.075.02 ||

Mandala : 6

Sukta : 75

Suktam :   2



व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्णं॑ प्रि॒यं सखा॑यं परिषस्वजा॒ना । योषे॑व शिङ्क्ते॒ वित॒ताधि॒ धन्व॒ञ्ज्या इ॒यं सम॑ने पा॒रय॑न्ती ॥ ६.०७५.०३ ॥
vakṣyantīvedā ganīganti karṇaṃ priyaṃ sakhāyaṃ pariṣasvajānā | yoṣeva śiṅkte vitatādhi dhanvañjyā iyaṃ samane pārayantī || 6.075.03 ||

Mandala : 6

Sukta : 75

Suktam :   3



ते आ॒चर॑न्ती॒ सम॑नेव॒ योषा॑ मा॒तेव॑ पु॒त्रं बि॑भृतामु॒पस्थे॑ । अप॒ शत्रू॑न्विध्यतां संविदा॒ने आर्त्नी॑ इ॒मे वि॑ष्फु॒रन्ती॑ अ॒मित्रा॑न् ॥ ६.०७५.०४ ॥
te ācarantī samaneva yoṣā māteva putraṃ bibhṛtāmupasthe | apa śatrūnvidhyatāṃ saṃvidāne ārtnī ime viṣphurantī amitrān || 6.075.04 ||

Mandala : 6

Sukta : 75

Suktam :   4



ब॒ह्वी॒नां पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑नाव॒गत्य॑ । इ॒षु॒धिः सङ्काः॒ पृत॑नाश्च॒ सर्वाः॑ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू॑तः ॥ ६.०७५.०५ ॥
bahvīnāṃ pitā bahurasya putraściścā kṛṇoti samanāvagatya | iṣudhiḥ saṅkāḥ pṛtanāśca sarvāḥ pṛṣṭhe ninaddho jayati prasūtaḥ || 6.075.05 ||

Mandala : 6

Sukta : 75

Suktam :   5



रथे॒ तिष्ठ॑न्नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः । अ॒भीशू॑नां महि॒मानं॑ पनायत॒ मनः॑ प॒श्चादनु॑ यच्छन्ति र॒श्मयः॑ ॥ ६.०७५.०६ ॥
rathe tiṣṭhannayati vājinaḥ puro yatrayatra kāmayate suṣārathiḥ | abhīśūnāṃ mahimānaṃ panāyata manaḥ paścādanu yacchanti raśmayaḥ || 6.075.06 ||

Mandala : 6

Sukta : 75

Suktam :   6



ती॒व्रान्घोषा॑न्कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे॑भिः स॒ह वा॒जय॑न्तः । अ॒व॒क्राम॑न्तः॒ प्रप॑दैर॒मित्रा॑न्क्षि॒णन्ति॒ शत्रू॒ँरन॑पव्ययन्तः ॥ ६.०७५.०७ ॥
tīvrānghoṣānkṛṇvate vṛṣapāṇayo'śvā rathebhiḥ saha vājayantaḥ | avakrāmantaḥ prapadairamitrānkṣiṇanti śatrūँranapavyayantaḥ || 6.075.07 ||

Mandala : 6

Sukta : 75

Suktam :   7



र॒थ॒वाह॑नं ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑ । तत्रा॒ रथ॒मुप॑ श॒ग्मं स॑देम वि॒श्वाहा॑ व॒यं सु॑मन॒स्यमा॑नाः ॥ ६.०७५.०८ ॥
rathavāhanaṃ havirasya nāma yatrāyudhaṃ nihitamasya varma | tatrā rathamupa śagmaṃ sadema viśvāhā vayaṃ sumanasyamānāḥ || 6.075.08 ||

Mandala : 6

Sukta : 75

Suktam :   8



स्वा॒दु॒षं॒सदः॑ पि॒तरो॑ वयो॒धाः कृ॑च्छ्रे॒श्रितः॒ शक्ती॑वन्तो गभी॒राः । चि॒त्रसे॑ना॒ इषु॑बला॒ अमृ॑ध्राः स॒तोवी॑रा उ॒रवो॑ व्रातसा॒हाः ॥ ६.०७५.०९ ॥
svāduṣaṃsadaḥ pitaro vayodhāḥ kṛcchreśritaḥ śaktīvanto gabhīrāḥ | citrasenā iṣubalā amṛdhrāḥ satovīrā uravo vrātasāhāḥ || 6.075.09 ||

Mandala : 6

Sukta : 75

Suktam :   9



ब्राह्म॑णासः॒ पित॑रः॒ सोम्या॑सः शि॒वे नो॒ द्यावा॑पृथि॒वी अ॑ने॒हसा॑ । पू॒षा नः॑ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि॑र्नो अ॒घशं॑स ईशत ॥ ६.०७५.१० ॥
brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī anehasā | pūṣā naḥ pātu duritādṛtāvṛdho rakṣā mākirno aghaśaṃsa īśata || 6.075.10 ||

Mandala : 6

Sukta : 75

Suktam :   10



सु॒प॒र्णं व॑स्ते मृ॒गो अ॑स्या॒ दन्तो॒ गोभिः॒ संन॑द्धा पतति॒ प्रसू॑ता । यत्रा॒ नरः॒ सं च॒ वि च॒ द्रव॑न्ति॒ तत्रा॒स्मभ्य॒मिष॑वः॒ शर्म॑ यंसन् ॥ ६.०७५.११ ॥
suparṇaṃ vaste mṛgo asyā danto gobhiḥ saṃnaddhā patati prasūtā | yatrā naraḥ saṃ ca vi ca dravanti tatrāsmabhyamiṣavaḥ śarma yaṃsan || 6.075.11 ||

Mandala : 6

Sukta : 75

Suktam :   11



ऋजी॑ते॒ परि॑ वृङ्धि॒ नोऽश्मा॑ भवतु नस्त॒नूः । सोमो॒ अधि॑ ब्रवीतु॒ नोऽदि॑तिः॒ शर्म॑ यच्छतु ॥ ६.०७५.१२ ॥
ṛjīte pari vṛṅdhi no'śmā bhavatu nastanūḥ | somo adhi bravītu no'ditiḥ śarma yacchatu || 6.075.12 ||

Mandala : 6

Sukta : 75

Suktam :   12



आ ज॑ङ्घन्ति॒ सान्वे॑षां ज॒घना॒ँ उप॑ जिघ्नते । अश्वा॑जनि॒ प्रचे॑त॒सोऽश्वा॑न्स॒मत्सु॑ चोदय ॥ ६.०७५.१३ ॥
ā jaṅghanti sānveṣāṃ jaghanāँ upa jighnate | aśvājani pracetaso'śvānsamatsu codaya || 6.075.13 ||

Mandala : 6

Sukta : 75

Suktam :   13



अहि॑रिव भो॒गैः पर्ये॑ति बा॒हुं ज्याया॑ हे॒तिं प॑रि॒बाध॑मानः । ह॒स्त॒घ्नो विश्वा॑ व॒युना॑नि वि॒द्वान्पुमा॒न्पुमां॑सं॒ परि॑ पातु वि॒श्वतः॑ ॥ ६.०७५.१४ ॥
ahiriva bhogaiḥ paryeti bāhuṃ jyāyā hetiṃ paribādhamānaḥ | hastaghno viśvā vayunāni vidvānpumānpumāṃsaṃ pari pātu viśvataḥ || 6.075.14 ||

Mandala : 6

Sukta : 75

Suktam :   14



आला॑क्ता॒ या रुरु॑शी॒र्ष्ण्यथो॒ यस्या॒ अयो॒ मुख॑म् । इ॒दं प॒र्जन्य॑रेतस॒ इष्वै॑ दे॒व्यै बृ॒हन्नमः॑ ॥ ६.०७५.१५ ॥
ālāktā yā ruruśīrṣṇyatho yasyā ayo mukham | idaṃ parjanyaretasa iṣvai devyai bṛhannamaḥ || 6.075.15 ||

Mandala : 6

Sukta : 75

Suktam :   15



अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑संशिते । गच्छा॒मित्रा॒न्प्र प॑द्यस्व॒ मामीषां॒ कं च॒नोच्छि॑षः ॥ ६.०७५.१६ ॥
avasṛṣṭā parā pata śaravye brahmasaṃśite | gacchāmitrānpra padyasva māmīṣāṃ kaṃ canocchiṣaḥ || 6.075.16 ||

Mandala : 6

Sukta : 75

Suktam :   16



यत्र॑ बा॒णाः स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व । तत्रा॑ नो॒ ब्रह्म॑ण॒स्पति॒रदि॑तिः॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ॥ ६.०७५.१७ ॥
yatra bāṇāḥ sampatanti kumārā viśikhā iva | tatrā no brahmaṇaspatiraditiḥ śarma yacchatu viśvāhā śarma yacchatu || 6.075.17 ||

Mandala : 6

Sukta : 75

Suktam :   17



मर्मा॑णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम् । उ॒रोर्वरी॑यो॒ वरु॑णस्ते कृणोतु॒ जय॑न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ॥ ६.०७५.१८ ॥
marmāṇi te varmaṇā chādayāmi somastvā rājāmṛtenānu vastām | urorvarīyo varuṇaste kṛṇotu jayantaṃ tvānu devā madantu || 6.075.18 ||

Mandala : 6

Sukta : 75

Suktam :   18



यो नः॒ स्वो अर॑णो॒ यश्च॒ निष्ट्यो॒ जिघां॑सति । दे॒वास्तं सर्वे॑ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम् ॥ ६.०७५.१९ ॥
yo naḥ svo araṇo yaśca niṣṭyo jighāṃsati | devāstaṃ sarve dhūrvantu brahma varma mamāntaram || 6.075.19 ||

Mandala : 6

Sukta : 75

Suktam :   19


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In