Rig Veda

Mandala 1

Sukta 1


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒ग्निं नरो॒ दीधि॑तिभिर॒रण्यो॒र्हस्त॑च्युती जनयन्त प्रश॒स्तम् । दू॒रे॒दृशं॑ गृ॒हप॑तिमथ॒र्युम् ॥ ७.००१.०१ ॥
agniṃ naro dīdhitibhiraraṇyorhastacyutī janayanta praśastam | dūredṛśaṃ gṛhapatimatharyum || 7.001.01 ||

Mandala : 7

Sukta : 1

Suktam :   1



तम॒ग्निमस्ते॒ वस॑वो॒ न्यृ॑ण्वन्सुप्रति॒चक्ष॒मव॑से॒ कुत॑श्चित् । द॒क्षाय्यो॒ यो दम॒ आस॒ नित्यः॑ ॥ ७.००१.०२ ॥
tamagnimaste vasavo nyṛṇvansupraticakṣamavase kutaścit | dakṣāyyo yo dama āsa nityaḥ || 7.001.02 ||

Mandala : 7

Sukta : 1

Suktam :   2



प्रेद्धो॑ अग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या॑ यविष्ठ । त्वां शश्व॑न्त॒ उप॑ यन्ति॒ वाजाः॑ ॥ ७.००१.०३ ॥
preddho agne dīdihi puro no'jasrayā sūrmyā yaviṣṭha | tvāṃ śaśvanta upa yanti vājāḥ || 7.001.03 ||

Mandala : 7

Sukta : 1

Suktam :   3



प्र ते अ॒ग्नयो॒ऽग्निभ्यो॒ वरं॒ निः सु॒वीरा॑सः शोशुचन्त द्यु॒मन्तः॑ । यत्रा॒ नरः॑ स॒मास॑ते सुजा॒ताः ॥ ७.००१.०४ ॥
pra te agnayo'gnibhyo varaṃ niḥ suvīrāsaḥ śośucanta dyumantaḥ | yatrā naraḥ samāsate sujātāḥ || 7.001.04 ||

Mandala : 7

Sukta : 1

Suktam :   4



दा नो॑ अग्ने धि॒या र॒यिं सु॒वीरं॑ स्वप॒त्यं स॑हस्य प्रश॒स्तम् । न यं यावा॒ तर॑ति यातु॒मावा॑न् ॥ ७.००१.०५ ॥
dā no agne dhiyā rayiṃ suvīraṃ svapatyaṃ sahasya praśastam | na yaṃ yāvā tarati yātumāvān || 7.001.05 ||

Mandala : 7

Sukta : 1

Suktam :   5



उप॒ यमेति॑ युव॒तिः सु॒दक्षं॑ दो॒षा वस्तो॑र्ह॒विष्म॑ती घृ॒ताची॑ । उप॒ स्वैन॑म॒रम॑तिर्वसू॒युः ॥ ७.००१.०६ ॥
upa yameti yuvatiḥ sudakṣaṃ doṣā vastorhaviṣmatī ghṛtācī | upa svainamaramatirvasūyuḥ || 7.001.06 ||

Mandala : 7

Sukta : 1

Suktam :   6



विश्वा॑ अ॒ग्नेऽप॑ द॒हारा॑ती॒र्येभि॒स्तपो॑भि॒रद॑हो॒ जरू॑थम् । प्र नि॑स्व॒रं चा॑तय॒स्वामी॑वाम् ॥ ७.००१.०७ ॥
viśvā agne'pa dahārātīryebhistapobhiradaho jarūtham | pra nisvaraṃ cātayasvāmīvām || 7.001.07 ||

Mandala : 7

Sukta : 1

Suktam :   7



आ यस्ते॑ अग्न इध॒ते अनी॑कं॒ वसि॑ष्ठ॒ शुक्र॒ दीदि॑वः॒ पाव॑क । उ॒तो न॑ ए॒भिः स्त॒वथै॑रि॒ह स्याः॑ ॥ ७.००१.०८ ॥
ā yaste agna idhate anīkaṃ vasiṣṭha śukra dīdivaḥ pāvaka | uto na ebhiḥ stavathairiha syāḥ || 7.001.08 ||

Mandala : 7

Sukta : 1

Suktam :   8



वि ये ते॑ अग्ने भेजि॒रे अनी॑कं॒ मर्ता॒ नरः॒ पित्र्या॑सः पुरु॒त्रा । उ॒तो न॑ ए॒भिः सु॒मना॑ इ॒ह स्याः॑ ॥ ७.००१.०९ ॥
vi ye te agne bhejire anīkaṃ martā naraḥ pitryāsaḥ purutrā | uto na ebhiḥ sumanā iha syāḥ || 7.001.09 ||

Mandala : 7

Sukta : 1

Suktam :   9



इ॒मे नरो॑ वृत्र॒हत्ये॑षु॒ शूरा॒ विश्वा॒ अदे॑वीर॒भि स॑न्तु मा॒याः । ये मे॒ धियं॑ प॒नय॑न्त प्रश॒स्ताम् ॥ ७.००१.१० ॥
ime naro vṛtrahatyeṣu śūrā viśvā adevīrabhi santu māyāḥ | ye me dhiyaṃ panayanta praśastām || 7.001.10 ||

Mandala : 7

Sukta : 1

Suktam :   10



मा शूने॑ अग्ने॒ नि ष॑दाम नृ॒णां माशेष॑सो॒ऽवीर॑ता॒ परि॑ त्वा । प्र॒जाव॑तीषु॒ दुर्या॑सु दुर्य ॥ ७.००१.११ ॥
mā śūne agne ni ṣadāma nṛṇāṃ māśeṣaso'vīratā pari tvā | prajāvatīṣu duryāsu durya || 7.001.11 ||

Mandala : 7

Sukta : 1

Suktam :   11



यम॒श्वी नित्य॑मुप॒याति॑ य॒ज्ञं प्र॒जाव॑न्तं स्वप॒त्यं क्षयं॑ नः । स्वज॑न्मना॒ शेष॑सा वावृधा॒नम् ॥ ७.००१.१२ ॥
yamaśvī nityamupayāti yajñaṃ prajāvantaṃ svapatyaṃ kṣayaṃ naḥ | svajanmanā śeṣasā vāvṛdhānam || 7.001.12 ||

Mandala : 7

Sukta : 1

Suktam :   12



पा॒हि नो॑ अग्ने र॒क्षसो॒ अजु॑ष्टात्पा॒हि धू॒र्तेरर॑रुषो अघा॒योः । त्वा यु॒जा पृ॑तना॒यूँर॒भि ष्या॑म् ॥ ७.००१.१३ ॥
pāhi no agne rakṣaso ajuṣṭātpāhi dhūrterararuṣo aghāyoḥ | tvā yujā pṛtanāyūँrabhi ṣyām || 7.001.13 ||

Mandala : 7

Sukta : 1

Suktam :   13



सेद॒ग्निर॒ग्नीँरत्य॑स्त्व॒न्यान्यत्र॑ वा॒जी तन॑यो वी॒ळुपा॑णिः । स॒हस्र॑पाथा अ॒क्षरा॑ स॒मेति॑ ॥ ७.००१.१४ ॥
sedagniragnīँratyastvanyānyatra vājī tanayo vīळ्upāṇiḥ | sahasrapāthā akṣarā sameti || 7.001.14 ||

Mandala : 7

Sukta : 1

Suktam :   14



सेद॒ग्निर्यो व॑नुष्य॒तो नि॒पाति॑ समे॒द्धार॒मंह॑स उरु॒ष्यात् । सु॒जा॒तासः॒ परि॑ चरन्ति वी॒राः ॥ ७.००१.१५ ॥
sedagniryo vanuṣyato nipāti sameddhāramaṃhasa uruṣyāt | sujātāsaḥ pari caranti vīrāḥ || 7.001.15 ||

Mandala : 7

Sukta : 1

Suktam :   15



अ॒यं सो अ॒ग्निराहु॑तः पुरु॒त्रा यमीशा॑नः॒ समिदि॒न्धे ह॒विष्मा॑न् । परि॒ यमेत्य॑ध्व॒रेषु॒ होता॑ ॥ ७.००१.१६ ॥
ayaṃ so agnirāhutaḥ purutrā yamīśānaḥ samidindhe haviṣmān | pari yametyadhvareṣu hotā || 7.001.16 ||

Mandala : 7

Sukta : 1

Suktam :   16



त्वे अ॑ग्न आ॒हव॑नानि॒ भूरी॑शा॒नास॒ आ जु॑हुयाम॒ नित्या॑ । उ॒भा कृ॒ण्वन्तो॑ वह॒तू मि॒येधे॑ ॥ ७.००१.१७ ॥
tve agna āhavanāni bhūrīśānāsa ā juhuyāma nityā | ubhā kṛṇvanto vahatū miyedhe || 7.001.17 ||

Mandala : 7

Sukta : 1

Suktam :   17



इ॒मो अ॑ग्ने वी॒तत॑मानि ह॒व्याज॑स्रो वक्षि दे॒वता॑ति॒मच्छ॑ । प्रति॑ न ईं सुर॒भीणि॑ व्यन्तु ॥ ७.००१.१८ ॥
imo agne vītatamāni havyājasro vakṣi devatātimaccha | prati na īṃ surabhīṇi vyantu || 7.001.18 ||

Mandala : 7

Sukta : 1

Suktam :   18



मा नो॑ अग्ने॒ऽवीर॑ते॒ परा॑ दा दु॒र्वास॒सेऽम॑तये॒ मा नो॑ अ॒स्यै । मा नः॑ क्षु॒धे मा र॒क्षस॑ ऋतावो॒ मा नो॒ दमे॒ मा वन॒ आ जु॑हूर्थाः ॥ ७.००१.१९ ॥
mā no agne'vīrate parā dā durvāsase'mataye mā no asyai | mā naḥ kṣudhe mā rakṣasa ṛtāvo mā no dame mā vana ā juhūrthāḥ || 7.001.19 ||

Mandala : 7

Sukta : 1

Suktam :   19



नू मे॒ ब्रह्मा॑ण्यग्न॒ उच्छ॑शाधि॒ त्वं दे॑व म॒घव॑द्भ्यः सुषूदः । रा॒तौ स्या॑मो॒भया॑स॒ आ ते॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.००१.२० ॥
nū me brahmāṇyagna ucchaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ | rātau syāmobhayāsa ā te yūyaṃ pāta svastibhiḥ sadā naḥ || 7.001.20 ||

Mandala : 7

Sukta : 1

Suktam :   20



त्वम॑ग्ने सु॒हवो॑ र॒ण्वसं॑दृक्सुदी॒ती सू॑नो सहसो दिदीहि । मा त्वे सचा॒ तन॑ये॒ नित्य॒ आ ध॒ङ्मा वी॒रो अ॒स्मन्नर्यो॒ वि दा॑सीत् ॥ ७.००१.२१ ॥
tvamagne suhavo raṇvasaṃdṛksudītī sūno sahaso didīhi | mā tve sacā tanaye nitya ā dhaṅmā vīro asmannaryo vi dāsīt || 7.001.21 ||

Mandala : 7

Sukta : 1

Suktam :   21



मा नो॑ अग्ने दुर्भृ॒तये॒ सचै॒षु दे॒वेद्धे॑ष्व॒ग्निषु॒ प्र वो॑चः । मा ते॑ अ॒स्मान्दु॑र्म॒तयो॑ भृ॒माच्चि॑द्दे॒वस्य॑ सूनो सहसो नशन्त ॥ ७.००१.२२ ॥
mā no agne durbhṛtaye sacaiṣu deveddheṣvagniṣu pra vocaḥ | mā te asmāndurmatayo bhṛmācciddevasya sūno sahaso naśanta || 7.001.22 ||

Mandala : 7

Sukta : 1

Suktam :   22



स मर्तो॑ अग्ने स्वनीक रे॒वानम॑र्त्ये॒ य आ॑जु॒होति॑ ह॒व्यम् । स दे॒वता॑ वसु॒वनिं॑ दधाति॒ यं सू॒रिर॒र्थी पृ॒च्छमा॑न॒ एति॑ ॥ ७.००१.२३ ॥
sa marto agne svanīka revānamartye ya ājuhoti havyam | sa devatā vasuvaniṃ dadhāti yaṃ sūrirarthī pṛcchamāna eti || 7.001.23 ||

Mandala : 7

Sukta : 1

Suktam :   23



म॒हो नो॑ अग्ने सुवि॒तस्य॑ वि॒द्वान्र॒यिं सू॒रिभ्य॒ आ व॑हा बृ॒हन्त॑म् । येन॑ व॒यं स॑हसाव॒न्मदे॒मावि॑क्षितास॒ आयु॑षा सु॒वीराः॑ ॥ ७.००१.२४ ॥
maho no agne suvitasya vidvānrayiṃ sūribhya ā vahā bṛhantam | yena vayaṃ sahasāvanmademāvikṣitāsa āyuṣā suvīrāḥ || 7.001.24 ||

Mandala : 7

Sukta : 1

Suktam :   24



नू मे॒ ब्रह्मा॑ण्यग्न॒ उच्छ॑शाधि॒ त्वं दे॑व म॒घव॑द्भ्यः सुषूदः । रा॒तौ स्या॑मो॒भया॑स॒ आ ते॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.००१.२५ ॥
nū me brahmāṇyagna ucchaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ | rātau syāmobhayāsa ā te yūyaṃ pāta svastibhiḥ sadā naḥ || 7.001.25 ||

Mandala : 7

Sukta : 1

Suktam :   25


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In