Rig Veda

Mandala 10

Sukta 10


This overlay will guide you through the buttons:

संस्कृत्म
A English

उ॒षो न जा॒रः पृ॒थु पाजो॑ अश्रे॒द्दवि॑द्युत॒द्दीद्य॒च्छोशु॑चानः । वृषा॒ हरिः॒ शुचि॒रा भा॑ति भा॒सा धियो॑ हिन्वा॒न उ॑श॒तीर॑जीगः ॥ ७.०१०.०१ ॥
uṣo na jāraḥ pṛthu pājo aśreddavidyutaddīdyacchośucānaḥ | vṛṣā hariḥ śucirā bhāti bhāsā dhiyo hinvāna uśatīrajīgaḥ || 7.010.01 ||

Mandala : 7

Sukta : 10

Suktam :   1



स्व१॒॑र्ण वस्तो॑रु॒षसा॑मरोचि य॒ज्ञं त॑न्वा॒ना उ॒शिजो॒ न मन्म॑ । अ॒ग्निर्जन्मा॑नि दे॒व आ वि वि॒द्वान्द्र॒वद्दू॒तो दे॑व॒यावा॒ वनि॑ष्ठः ॥ ७.०१०.०२ ॥
sva1rṇa vastoruṣasāmaroci yajñaṃ tanvānā uśijo na manma | agnirjanmāni deva ā vi vidvāndravaddūto devayāvā vaniṣṭhaḥ || 7.010.02 ||

Mandala : 7

Sukta : 10

Suktam :   2



अच्छा॒ गिरो॑ म॒तयो॑ देव॒यन्ती॑र॒ग्निं य॑न्ति॒ द्रवि॑णं॒ भिक्ष॑माणाः । सु॒सं॒दृशं॑ सु॒प्रती॑कं॒ स्वञ्चं॑ हव्य॒वाह॑मर॒तिं मानु॑षाणाम् ॥ ७.०१०.०३ ॥
acchā giro matayo devayantīragniṃ yanti draviṇaṃ bhikṣamāṇāḥ | susaṃdṛśaṃ supratīkaṃ svañcaṃ havyavāhamaratiṃ mānuṣāṇām || 7.010.03 ||

Mandala : 7

Sukta : 10

Suktam :   3



इन्द्रं॑ नो अग्ने॒ वसु॑भिः स॒जोषा॑ रु॒द्रं रु॒द्रेभि॒रा व॑हा बृ॒हन्त॑म् । आ॒दि॒त्येभि॒रदि॑तिं वि॒श्वज॑न्यां॒ बृह॒स्पति॒मृक्व॑भिर्वि॒श्ववा॑रम् ॥ ७.०१०.०४ ॥
indraṃ no agne vasubhiḥ sajoṣā rudraṃ rudrebhirā vahā bṛhantam | ādityebhiraditiṃ viśvajanyāṃ bṛhaspatimṛkvabhirviśvavāram || 7.010.04 ||

Mandala : 7

Sukta : 10

Suktam :   4



म॒न्द्रं होता॑रमु॒शिजो॒ यवि॑ष्ठम॒ग्निं विश॑ ईळते अध्व॒रेषु॑ । स हि क्षपा॑वा॒ँ अभ॑वद्रयी॒णामत॑न्द्रो दू॒तो य॒जथा॑य दे॒वान् ॥ ७.०१०.०५ ॥
mandraṃ hotāramuśijo yaviṣṭhamagniṃ viśa īळte adhvareṣu | sa hi kṣapāvāँ abhavadrayīṇāmatandro dūto yajathāya devān || 7.010.05 ||

Mandala : 7

Sukta : 10

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In