Rig Veda

Mandala 100

Sukta 100


This overlay will guide you through the buttons:

संस्कृत्म
A English

नू मर्तो॑ दयते सनि॒ष्यन्यो विष्ण॑व उरुगा॒याय॒ दाश॑त् । प्र यः स॒त्राचा॒ मन॑सा॒ यजा॑त ए॒ताव॑न्तं॒ नर्य॑मा॒विवा॑सात् ॥ ७.१००.०१ ॥
nū marto dayate saniṣyanyo viṣṇava urugāyāya dāśat | pra yaḥ satrācā manasā yajāta etāvantaṃ naryamāvivāsāt || 7.100.01 ||

Mandala : 7

Sukta : 100

Suktam :   1



त्वं वि॑ष्णो सुम॒तिं वि॒श्वज॑न्या॒मप्र॑युतामेवयावो म॒तिं दाः॑ । पर्चो॒ यथा॑ नः सुवि॒तस्य॒ भूरे॒रश्वा॑वतः पुरुश्च॒न्द्रस्य॑ रा॒यः ॥ ७.१००.०२ ॥
tvaṃ viṣṇo sumatiṃ viśvajanyāmaprayutāmevayāvo matiṃ dāḥ | parco yathā naḥ suvitasya bhūreraśvāvataḥ puruścandrasya rāyaḥ || 7.100.02 ||

Mandala : 7

Sukta : 100

Suktam :   2



त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒तां वि च॑क्रमे श॒तर्च॑सं महि॒त्वा । प्र विष्णु॑रस्तु त॒वस॒स्तवी॑यान्त्वे॒षं ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥ ७.१००.०३ ॥
trirdevaḥ pṛthivīmeṣa etāṃ vi cakrame śatarcasaṃ mahitvā | pra viṣṇurastu tavasastavīyāntveṣaṃ hyasya sthavirasya nāma || 7.100.03 ||

Mandala : 7

Sukta : 100

Suktam :   3



वि च॑क्रमे पृथि॒वीमे॒ष ए॒तां क्षेत्रा॑य॒ विष्णु॒र्मनु॑षे दश॒स्यन् । ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑स उरुक्षि॒तिं सु॒जनि॑मा चकार ॥ ७.१००.०४ ॥
vi cakrame pṛthivīmeṣa etāṃ kṣetrāya viṣṇurmanuṣe daśasyan | dhruvāso asya kīrayo janāsa urukṣitiṃ sujanimā cakāra || 7.100.04 ||

Mandala : 7

Sukta : 100

Suktam :   4



प्र तत्ते॑ अ॒द्य शि॑पिविष्ट॒ नामा॒र्यः शं॑सामि व॒युना॑नि वि॒द्वान् । तं त्वा॑ गृणामि त॒वस॒मत॑व्या॒न्क्षय॑न्तम॒स्य रज॑सः परा॒के ॥ ७.१००.०५ ॥
pra tatte adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān | taṃ tvā gṛṇāmi tavasamatavyānkṣayantamasya rajasaḥ parāke || 7.100.05 ||

Mandala : 7

Sukta : 100

Suktam :   5



किमित्ते॑ विष्णो परि॒चक्ष्यं॑ भू॒त्प्र यद्व॑व॒क्षे शि॑पिवि॒ष्टो अ॑स्मि । मा वर्पो॑ अ॒स्मदप॑ गूह ए॒तद्यद॒न्यरू॑पः समि॒थे ब॒भूथ॑ ॥ ७.१००.०६ ॥
kimitte viṣṇo paricakṣyaṃ bhūtpra yadvavakṣe śipiviṣṭo asmi | mā varpo asmadapa gūha etadyadanyarūpaḥ samithe babhūtha || 7.100.06 ||

Mandala : 7

Sukta : 100

Suktam :   6



वष॑ट् ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यम् । वर्ध॑न्तु त्वा सुष्टु॒तयो॒ गिरो॑ मे यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.१००.०७ ॥
vaṣaṭ te viṣṇavāsa ā kṛṇomi tanme juṣasva śipiviṣṭa havyam | vardhantu tvā suṣṭutayo giro me yūyaṃ pāta svastibhiḥ sadā naḥ || 7.100.07 ||

Mandala : 7

Sukta : 100

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In