Rig Veda

Mandala 101

Sukta 101


This overlay will guide you through the buttons:

संस्कृत्म
A English

ति॒स्रो वाचः॒ प्र व॑द॒ ज्योति॑रग्रा॒ या ए॒तद्दु॒ह्रे म॑धुदो॒घमूधः॑ । स व॒त्सं कृ॒ण्वन्गर्भ॒मोष॑धीनां स॒द्यो जा॒तो वृ॑ष॒भो रो॑रवीति ॥ ७.१०१.०१ ॥
tisro vācaḥ pra vada jyotiragrā yā etadduhre madhudoghamūdhaḥ | sa vatsaṃ kṛṇvangarbhamoṣadhīnāṃ sadyo jāto vṛṣabho roravīti || 7.101.01 ||

Mandala : 7

Sukta : 101

Suktam :   1



यो वर्ध॑न॒ ओष॑धीनां॒ यो अ॒पां यो विश्व॑स्य॒ जग॑तो दे॒व ईशे॑ । स त्रि॒धातु॑ शर॒णं शर्म॑ यंसत्त्रि॒वर्तु॒ ज्योतिः॑ स्वभि॒ष्ट्य१॒॑स्मे ॥ ७.१०१.०२ ॥
yo vardhana oṣadhīnāṃ yo apāṃ yo viśvasya jagato deva īśe | sa tridhātu śaraṇaṃ śarma yaṃsattrivartu jyotiḥ svabhiṣṭya1sme || 7.101.02 ||

Mandala : 7

Sukta : 101

Suktam :   2



स्त॒रीरु॑ त्व॒द्भव॑ति॒ सूत॑ उ त्वद्यथाव॒शं त॒न्वं॑ चक्र ए॒षः । पि॒तुः पयः॒ प्रति॑ गृभ्णाति मा॒ता तेन॑ पि॒ता व॑र्धते॒ तेन॑ पु॒त्रः ॥ ७.१०१.०३ ॥
starīru tvadbhavati sūta u tvadyathāvaśaṃ tanvaṃ cakra eṣaḥ | pituḥ payaḥ prati gṛbhṇāti mātā tena pitā vardhate tena putraḥ || 7.101.03 ||

Mandala : 7

Sukta : 101

Suktam :   3



यस्मि॒न्विश्वा॑नि॒ भुव॑नानि त॒स्थुस्ति॒स्रो द्याव॑स्त्रे॒धा स॒स्रुरापः॑ । त्रयः॒ कोशा॑स उप॒सेच॑नासो॒ मध्वः॑ श्चोतन्त्य॒भितो॑ विर॒प्शम् ॥ ७.१०१.०४ ॥
yasminviśvāni bhuvanāni tasthustisro dyāvastredhā sasrurāpaḥ | trayaḥ kośāsa upasecanāso madhvaḥ ścotantyabhito virapśam || 7.101.04 ||

Mandala : 7

Sukta : 101

Suktam :   4



इ॒दं वचः॑ प॒र्जन्या॑य स्व॒राजे॑ हृ॒दो अ॒स्त्वन्त॑रं॒ तज्जु॑जोषत् । म॒यो॒भुवो॑ वृ॒ष्टयः॑ सन्त्व॒स्मे सु॑पिप्प॒ला ओष॑धीर्दे॒वगो॑पाः ॥ ७.१०१.०५ ॥
idaṃ vacaḥ parjanyāya svarāje hṛdo astvantaraṃ tajjujoṣat | mayobhuvo vṛṣṭayaḥ santvasme supippalā oṣadhīrdevagopāḥ || 7.101.05 ||

Mandala : 7

Sukta : 101

Suktam :   5



स रे॑तो॒धा वृ॑ष॒भः शश्व॑तीनां॒ तस्मि॑न्ना॒त्मा जग॑तस्त॒स्थुष॑श्च । तन्म॑ ऋ॒तं पा॑तु श॒तशा॑रदाय यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.१०१.०६ ॥
sa retodhā vṛṣabhaḥ śaśvatīnāṃ tasminnātmā jagatastasthuṣaśca | tanma ṛtaṃ pātu śataśāradāya yūyaṃ pāta svastibhiḥ sadā naḥ || 7.101.06 ||

Mandala : 7

Sukta : 101

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In