Rig Veda

Mandala 103

Sukta 103


This overlay will guide you through the buttons:

संस्कृत्म
A English

सं॒व॒त्स॒रं श॑शया॒ना ब्रा॑ह्म॒णा व्र॑तचा॒रिणः॑ । वाचं॑ प॒र्जन्य॑जिन्वितां॒ प्र म॒ण्डूका॑ अवादिषुः ॥ ७.१०३.०१ ॥
saṃvatsaraṃ śaśayānā brāhmaṇā vratacāriṇaḥ | vācaṃ parjanyajinvitāṃ pra maṇḍūkā avādiṣuḥ || 7.103.01 ||

Mandala : 7

Sukta : 103

Suktam :   1



दि॒व्या आपो॑ अ॒भि यदे॑न॒माय॒न्दृतिं॒ न शुष्कं॑ सर॒सी शया॑नम् । गवा॒मह॒ न मा॒युर्व॒त्सिनी॑नां म॒ण्डूका॑नां व॒ग्नुरत्रा॒ समे॑ति ॥ ७.१०३.०२ ॥
divyā āpo abhi yadenamāyandṛtiṃ na śuṣkaṃ sarasī śayānam | gavāmaha na māyurvatsinīnāṃ maṇḍūkānāṃ vagnuratrā sameti || 7.103.02 ||

Mandala : 7

Sukta : 103

Suktam :   2



यदी॑मेनाँ उश॒तो अ॒भ्यव॑र्षीत्तृ॒ष्याव॑तः प्रा॒वृष्याग॑तायाम् । अ॒ख्ख॒ली॒कृत्या॑ पि॒तरं॒ न पु॒त्रो अ॒न्यो अ॒न्यमुप॒ वद॑न्तमेति ॥ ७.१०३.०३ ॥
yadīmenāँ uśato abhyavarṣīttṛṣyāvataḥ prāvṛṣyāgatāyām | akhkhalīkṛtyā pitaraṃ na putro anyo anyamupa vadantameti || 7.103.03 ||

Mandala : 7

Sukta : 103

Suktam :   3



अ॒न्यो अ॒न्यमनु॑ गृभ्णात्येनोर॒पां प्र॑स॒र्गे यदम॑न्दिषाताम् । म॒ण्डूको॒ यद॒भिवृ॑ष्टः॒ कनि॑ष्क॒न्पृश्निः॑ सम्पृ॒ङ्क्ते हरि॑तेन॒ वाच॑म् ॥ ७.१०३.०४ ॥
anyo anyamanu gṛbhṇātyenorapāṃ prasarge yadamandiṣātām | maṇḍūko yadabhivṛṣṭaḥ kaniṣkanpṛśniḥ sampṛṅkte haritena vācam || 7.103.04 ||

Mandala : 7

Sukta : 103

Suktam :   4



यदे॑षाम॒न्यो अ॒न्यस्य॒ वाचं॑ शा॒क्तस्ये॑व॒ वद॑ति॒ शिक्ष॑माणः । सर्वं॒ तदे॑षां स॒मृधे॑व॒ पर्व॒ यत्सु॒वाचो॒ वद॑थ॒नाध्य॒प्सु ॥ ७.१०३.०५ ॥
yadeṣāmanyo anyasya vācaṃ śāktasyeva vadati śikṣamāṇaḥ | sarvaṃ tadeṣāṃ samṛdheva parva yatsuvāco vadathanādhyapsu || 7.103.05 ||

Mandala : 7

Sukta : 103

Suktam :   5



गोमा॑यु॒रेको॑ अ॒जमा॑यु॒रेकः॒ पृश्नि॒रेको॒ हरि॑त॒ एक॑ एषाम् । स॒मा॒नं नाम॒ बिभ्र॑तो॒ विरू॑पाः पुरु॒त्रा वाचं॑ पिपिशु॒र्वद॑न्तः ॥ ७.१०३.०६ ॥
gomāyureko ajamāyurekaḥ pṛśnireko harita eka eṣām | samānaṃ nāma bibhrato virūpāḥ purutrā vācaṃ pipiśurvadantaḥ || 7.103.06 ||

Mandala : 7

Sukta : 103

Suktam :   6



ब्रा॒ह्म॒णासो॑ अतिरा॒त्रे न सोमे॒ सरो॒ न पू॒र्णम॒भितो॒ वद॑न्तः । सं॒व॒त्स॒रस्य॒ तदहः॒ परि॑ ष्ठ॒ यन्म॑ण्डूकाः प्रावृ॒षीणं॑ ब॒भूव॑ ॥ ७.१०३.०७ ॥
brāhmaṇāso atirātre na some saro na pūrṇamabhito vadantaḥ | saṃvatsarasya tadahaḥ pari ṣṭha yanmaṇḍūkāḥ prāvṛṣīṇaṃ babhūva || 7.103.07 ||

Mandala : 7

Sukta : 103

Suktam :   7



ब्रा॒ह्म॒णासः॑ सो॒मिनो॒ वाच॑मक्रत॒ ब्रह्म॑ कृ॒ण्वन्तः॑ परिवत्स॒रीण॑म् । अ॒ध्व॒र्यवो॑ घ॒र्मिणः॑ सिष्विदा॒ना आ॒विर्भ॑वन्ति॒ गुह्या॒ न के चि॑त् ॥ ७.१०३.०८ ॥
brāhmaṇāsaḥ somino vācamakrata brahma kṛṇvantaḥ parivatsarīṇam | adhvaryavo gharmiṇaḥ siṣvidānā āvirbhavanti guhyā na ke cit || 7.103.08 ||

Mandala : 7

Sukta : 103

Suktam :   8



दे॒वहि॑तिं जुगुपुर्द्वाद॒शस्य॑ ऋ॒तुं नरो॒ न प्र मि॑नन्त्ये॒ते । सं॒व॒त्स॒रे प्रा॒वृष्याग॑तायां त॒प्ता घ॒र्मा अ॑श्नुवते विस॒र्गम् ॥ ७.१०३.०९ ॥
devahitiṃ jugupurdvādaśasya ṛtuṃ naro na pra minantyete | saṃvatsare prāvṛṣyāgatāyāṃ taptā gharmā aśnuvate visargam || 7.103.09 ||

Mandala : 7

Sukta : 103

Suktam :   9



गोमा॑युरदाद॒जमा॑युरदा॒त्पृश्नि॑रदा॒द्धरि॑तो नो॒ वसू॑नि । गवां॑ म॒ण्डूका॒ दद॑तः श॒तानि॑ सहस्रसा॒वे प्र ति॑रन्त॒ आयुः॑ ॥ ७.१०३.१० ॥
gomāyuradādajamāyuradātpṛśniradāddharito no vasūni | gavāṃ maṇḍūkā dadataḥ śatāni sahasrasāve pra tiranta āyuḥ || 7.103.10 ||

Mandala : 7

Sukta : 103

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In