Rig Veda

Mandala 104

Sukta 104


This overlay will guide you through the buttons:

संस्कृत्म
A English

इन्द्रा॑सोमा॒ तप॑तं॒ रक्ष॑ उ॒ब्जतं॒ न्य॑र्पयतं वृषणा तमो॒वृधः॑ । परा॑ श‍ृणीतम॒चितो॒ न्यो॑षतं ह॒तं नु॒देथां॒ नि शि॑शीतम॒त्रिणः॑ ॥ ७.१०४.०१ ॥
indrāsomā tapataṃ rakṣa ubjataṃ nyarpayataṃ vṛṣaṇā tamovṛdhaḥ | parā śa‍्ṛṇītamacito nyoṣataṃ hataṃ nudethāṃ ni śiśītamatriṇaḥ || 7.104.01 ||

Mandala : 7

Sukta : 104

Suktam :   1



इन्द्रा॑सोमा॒ सम॒घशं॑सम॒भ्य१॒॑घं तपु॑र्ययस्तु च॒रुर॑ग्नि॒वाँ इ॑व । ब्र॒ह्म॒द्विषे॑ क्र॒व्यादे॑ घो॒रच॑क्षसे॒ द्वेषो॑ धत्तमनवा॒यं कि॑मी॒दिने॑ ॥ ७.१०४.०२ ॥
indrāsomā samaghaśaṃsamabhya1ghaṃ tapuryayastu caruragnivāँ iva | brahmadviṣe kravyāde ghoracakṣase dveṣo dhattamanavāyaṃ kimīdine || 7.104.02 ||

Mandala : 7

Sukta : 104

Suktam :   2



इन्द्रा॑सोमा दु॒ष्कृतो॑ व॒व्रे अ॒न्तर॑नारम्भ॒णे तम॑सि॒ प्र वि॑ध्यतम् । यथा॒ नातः॒ पुन॒रेक॑श्च॒नोदय॒त्तद्वा॑मस्तु॒ सह॑से मन्यु॒मच्छवः॑ ॥ ७.१०४.०३ ॥
indrāsomā duṣkṛto vavre antaranārambhaṇe tamasi pra vidhyatam | yathā nātaḥ punarekaścanodayattadvāmastu sahase manyumacchavaḥ || 7.104.03 ||

Mandala : 7

Sukta : 104

Suktam :   3



इन्द्रा॑सोमा व॒र्तय॑तं दि॒वो व॒धं सं पृ॑थि॒व्या अ॒घशं॑साय॒ तर्ह॑णम् । उत्त॑क्षतं स्व॒र्यं१॒॑ पर्व॑तेभ्यो॒ येन॒ रक्षो॑ वावृधा॒नं नि॒जूर्व॑थः ॥ ७.१०४.०४ ॥
indrāsomā vartayataṃ divo vadhaṃ saṃ pṛthivyā aghaśaṃsāya tarhaṇam | uttakṣataṃ svaryaṃ1 parvatebhyo yena rakṣo vāvṛdhānaṃ nijūrvathaḥ || 7.104.04 ||

Mandala : 7

Sukta : 104

Suktam :   4



इन्द्रा॑सोमा व॒र्तय॑तं दि॒वस्पर्य॑ग्नित॒प्तेभि॑र्यु॒वमश्म॑हन्मभिः । तपु॑र्वधेभिर॒जरे॑भिर॒त्रिणो॒ नि पर्शा॑ने विध्यतं॒ यन्तु॑ निस्व॒रम् ॥ ७.१०४.०५ ॥
indrāsomā vartayataṃ divasparyagnitaptebhiryuvamaśmahanmabhiḥ | tapurvadhebhirajarebhiratriṇo ni parśāne vidhyataṃ yantu nisvaram || 7.104.05 ||

Mandala : 7

Sukta : 104

Suktam :   5



इन्द्रा॑सोमा॒ परि॑ वां भूतु वि॒श्वत॑ इ॒यं म॒तिः क॒क्ष्याश्वे॑व वा॒जिना॑ । यां वां॒ होत्रां॑ परिहि॒नोमि॑ मे॒धये॒मा ब्रह्मा॑णि नृ॒पती॑व जिन्वतम् ॥ ७.१०४.०६ ॥
indrāsomā pari vāṃ bhūtu viśvata iyaṃ matiḥ kakṣyāśveva vājinā | yāṃ vāṃ hotrāṃ parihinomi medhayemā brahmāṇi nṛpatīva jinvatam || 7.104.06 ||

Mandala : 7

Sukta : 104

Suktam :   6



प्रति॑ स्मरेथां तु॒जय॑द्भि॒रेवै॑र्ह॒तं द्रु॒हो र॒क्षसो॑ भङ्गु॒राव॑तः । इन्द्रा॑सोमा दु॒ष्कृते॒ मा सु॒गं भू॒द्यो नः॑ क॒दा चि॑दभि॒दास॑ति द्रु॒हा ॥ ७.१०४.०७ ॥
prati smarethāṃ tujayadbhirevairhataṃ druho rakṣaso bhaṅgurāvataḥ | indrāsomā duṣkṛte mā sugaṃ bhūdyo naḥ kadā cidabhidāsati druhā || 7.104.07 ||

Mandala : 7

Sukta : 104

Suktam :   7



यो मा॒ पाके॑न॒ मन॑सा॒ चर॑न्तमभि॒चष्टे॒ अनृ॑तेभि॒र्वचो॑भिः । आप॑ इव का॒शिना॒ संगृ॑भीता॒ अस॑न्न॒स्त्वास॑त इन्द्र व॒क्ता ॥ ७.१०४.०८ ॥
yo mā pākena manasā carantamabhicaṣṭe anṛtebhirvacobhiḥ | āpa iva kāśinā saṃgṛbhītā asannastvāsata indra vaktā || 7.104.08 ||

Mandala : 7

Sukta : 104

Suktam :   8



ये पा॑कशं॒सं वि॒हर॑न्त॒ एवै॒र्ये वा॑ भ॒द्रं दू॒षय॑न्ति स्व॒धाभिः॑ । अह॑ये वा॒ तान्प्र॒ददा॑तु॒ सोम॒ आ वा॑ दधातु॒ निरृ॑तेरु॒पस्थे॑ ॥ ७.१०४.०९ ॥
ye pākaśaṃsaṃ viharanta evairye vā bhadraṃ dūṣayanti svadhābhiḥ | ahaye vā tānpradadātu soma ā vā dadhātu nirṛterupasthe || 7.104.09 ||

Mandala : 7

Sukta : 104

Suktam :   9



यो नो॒ रसं॒ दिप्स॑ति पि॒त्वो अ॑ग्ने॒ यो अश्वा॑नां॒ यो गवां॒ यस्त॒नूना॑म् । रि॒पुः स्ते॒नः स्ते॑य॒कृद्द॒भ्रमे॑तु॒ नि ष ही॑यतां त॒न्वा॒३॒॑ तना॑ च ॥ ७.१०४.१० ॥
yo no rasaṃ dipsati pitvo agne yo aśvānāṃ yo gavāṃ yastanūnām | ripuḥ stenaḥ steyakṛddabhrametu ni ṣa hīyatāṃ tanvā3 tanā ca || 7.104.10 ||

Mandala : 7

Sukta : 104

Suktam :   10



प॒रः सो अ॑स्तु त॒न्वा॒३॒॑ तना॑ च ति॒स्रः पृ॑थि॒वीर॒धो अ॑स्तु॒ विश्वाः॑ । प्रति॑ शुष्यतु॒ यशो॑ अस्य देवा॒ यो नो॒ दिवा॒ दिप्स॑ति॒ यश्च॒ नक्त॑म् ॥ ७.१०४.११ ॥
paraḥ so astu tanvā3 tanā ca tisraḥ pṛthivīradho astu viśvāḥ | prati śuṣyatu yaśo asya devā yo no divā dipsati yaśca naktam || 7.104.11 ||

Mandala : 7

Sukta : 104

Suktam :   11



सु॒वि॒ज्ञा॒नं चि॑कि॒तुषे॒ जना॑य॒ सच्चास॑च्च॒ वच॑सी पस्पृधाते । तयो॒र्यत्स॒त्यं य॑त॒रदृजी॑य॒स्तदित्सोमो॑ऽवति॒ हन्त्यास॑त् ॥ ७.१०४.१२ ॥
suvijñānaṃ cikituṣe janāya saccāsacca vacasī paspṛdhāte | tayoryatsatyaṃ yataradṛjīyastaditsomo'vati hantyāsat || 7.104.12 ||

Mandala : 7

Sukta : 104

Suktam :   12



न वा उ॒ सोमो॑ वृजि॒नं हि॑नोति॒ न क्ष॒त्रियं॑ मिथु॒या धा॒रय॑न्तम् । हन्ति॒ रक्षो॒ हन्त्यास॒द्वद॑न्तमु॒भाविन्द्र॑स्य॒ प्रसि॑तौ शयाते ॥ ७.१०४.१३ ॥
na vā u somo vṛjinaṃ hinoti na kṣatriyaṃ mithuyā dhārayantam | hanti rakṣo hantyāsadvadantamubhāvindrasya prasitau śayāte || 7.104.13 ||

Mandala : 7

Sukta : 104

Suktam :   13



यदि॑ वा॒हमनृ॑तदेव॒ आस॒ मोघं॑ वा दे॒वाँ अ॑प्यू॒हे अ॑ग्ने । किम॒स्मभ्यं॑ जातवेदो हृणीषे द्रोघ॒वाच॑स्ते निरृ॒थं स॑चन्ताम् ॥ ७.१०४.१४ ॥
yadi vāhamanṛtadeva āsa moghaṃ vā devāँ apyūhe agne | kimasmabhyaṃ jātavedo hṛṇīṣe droghavācaste nirṛthaṃ sacantām || 7.104.14 ||

Mandala : 7

Sukta : 104

Suktam :   14



अ॒द्या मु॑रीय॒ यदि॑ यातु॒धानो॒ अस्मि॒ यदि॒ वायु॑स्त॒तप॒ पूरु॑षस्य । अधा॒ स वी॒रैर्द॒शभि॒र्वि यू॑या॒ यो मा॒ मोघं॒ यातु॑धा॒नेत्याह॑ ॥ ७.१०४.१५ ॥
adyā murīya yadi yātudhāno asmi yadi vāyustatapa pūruṣasya | adhā sa vīrairdaśabhirvi yūyā yo mā moghaṃ yātudhānetyāha || 7.104.15 ||

Mandala : 7

Sukta : 104

Suktam :   15



यो माया॑तुं॒ यातु॑धा॒नेत्याह॒ यो वा॑ र॒क्षाः शुचि॑र॒स्मीत्याह॑ । इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेन॒ विश्व॑स्य ज॒न्तोर॑ध॒मस्प॑दीष्ट ॥ ७.१०४.१६ ॥
yo māyātuṃ yātudhānetyāha yo vā rakṣāḥ śucirasmītyāha | indrastaṃ hantu mahatā vadhena viśvasya jantoradhamaspadīṣṭa || 7.104.16 ||

Mandala : 7

Sukta : 104

Suktam :   16



प्र या जिगा॑ति ख॒र्गले॑व॒ नक्त॒मप॑ द्रु॒हा त॒न्वं१॒॑ गूह॑माना । व॒व्राँ अ॑न॒न्ताँ अव॒ सा प॑दीष्ट॒ ग्रावा॑णो घ्नन्तु र॒क्षस॑ उप॒ब्दैः ॥ ७.१०४.१७ ॥
pra yā jigāti khargaleva naktamapa druhā tanvaṃ1 gūhamānā | vavrāँ anantāँ ava sā padīṣṭa grāvāṇo ghnantu rakṣasa upabdaiḥ || 7.104.17 ||

Mandala : 7

Sukta : 104

Suktam :   17



वि ति॑ष्ठध्वं मरुतो वि॒क्ष्वि१॒॑च्छत॑ गृभा॒यत॑ र॒क्षसः॒ सं पि॑नष्टन । वयो॒ ये भू॒त्वी प॒तय॑न्ति न॒क्तभि॒र्ये वा॒ रिपो॑ दधि॒रे दे॒वे अ॑ध्व॒रे ॥ ७.१०४.१८ ॥
vi tiṣṭhadhvaṃ maruto vikṣvi1cchata gṛbhāyata rakṣasaḥ saṃ pinaṣṭana | vayo ye bhūtvī patayanti naktabhirye vā ripo dadhire deve adhvare || 7.104.18 ||

Mandala : 7

Sukta : 104

Suktam :   18



प्र व॑र्तय दि॒वो अश्मा॑नमिन्द्र॒ सोम॑शितं मघव॒न्सं शि॑शाधि । प्राक्ता॒दपा॑क्तादध॒रादुद॑क्ताद॒भि ज॑हि र॒क्षसः॒ पर्व॑तेन ॥ ७.१०४.१९ ॥
pra vartaya divo aśmānamindra somaśitaṃ maghavansaṃ śiśādhi | prāktādapāktādadharādudaktādabhi jahi rakṣasaḥ parvatena || 7.104.19 ||

Mandala : 7

Sukta : 104

Suktam :   19



ए॒त उ॒ त्ये प॑तयन्ति॒ श्वया॑तव॒ इन्द्रं॑ दिप्सन्ति दि॒प्सवोऽदा॑भ्यम् । शिशी॑ते श॒क्रः पिशु॑नेभ्यो व॒धं नू॒नं सृ॑जद॒शनिं॑ यातु॒मद्भ्यः॑ ॥ ७.१०४.२० ॥
eta u tye patayanti śvayātava indraṃ dipsanti dipsavo'dābhyam | śiśīte śakraḥ piśunebhyo vadhaṃ nūnaṃ sṛjadaśaniṃ yātumadbhyaḥ || 7.104.20 ||

Mandala : 7

Sukta : 104

Suktam :   20



इन्द्रो॑ यातू॒नाम॑भवत्पराश॒रो ह॑वि॒र्मथी॑नाम॒भ्या॒३॒॑विवा॑सताम् । अ॒भीदु॑ श॒क्रः प॑र॒शुर्यथा॒ वनं॒ पात्रे॑व भि॒न्दन्स॒त ए॑ति र॒क्षसः॑ ॥ ७.१०४.२१ ॥
indro yātūnāmabhavatparāśaro havirmathīnāmabhyā3vivāsatām | abhīdu śakraḥ paraśuryathā vanaṃ pātreva bhindansata eti rakṣasaḥ || 7.104.21 ||

Mandala : 7

Sukta : 104

Suktam :   21



उलू॑कयातुं शुशु॒लूक॑यातुं ज॒हि श्वया॑तुमु॒त कोक॑यातुम् । सु॒प॒र्णया॑तुमु॒त गृध्र॑यातुं दृ॒षदे॑व॒ प्र मृ॑ण॒ रक्ष॑ इन्द्र ॥ ७.१०४.२२ ॥
ulūkayātuṃ śuśulūkayātuṃ jahi śvayātumuta kokayātum | suparṇayātumuta gṛdhrayātuṃ dṛṣadeva pra mṛṇa rakṣa indra || 7.104.22 ||

Mandala : 7

Sukta : 104

Suktam :   22



मा नो॒ रक्षो॑ अ॒भि न॑ड्यातु॒माव॑ता॒मपो॑च्छतु मिथु॒ना या कि॑मी॒दिना॑ । पृ॒थि॒वी नः॒ पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा॑त्व॒स्मान् ॥ ७.१०४.२३ ॥
mā no rakṣo abhi naḍyātumāvatāmapocchatu mithunā yā kimīdinā | pṛthivī naḥ pārthivātpātvaṃhaso'ntarikṣaṃ divyātpātvasmān || 7.104.23 ||

Mandala : 7

Sukta : 104

Suktam :   23



इन्द्र॑ ज॒हि पुमां॑सं यातु॒धान॑मु॒त स्त्रियं॑ मा॒यया॒ शाश॑दानाम् । विग्री॑वासो॒ मूर॑देवा ऋदन्तु॒ मा ते दृ॑श॒न्सूर्य॑मु॒च्चर॑न्तम् ॥ ७.१०४.२४ ॥
indra jahi pumāṃsaṃ yātudhānamuta striyaṃ māyayā śāśadānām | vigrīvāso mūradevā ṛdantu mā te dṛśansūryamuccarantam || 7.104.24 ||

Mandala : 7

Sukta : 104

Suktam :   24



प्रति॑ चक्ष्व॒ वि च॒क्ष्वेन्द्र॑श्च सोम जागृतम् । रक्षो॑भ्यो व॒धम॑स्यतम॒शनिं॑ यातु॒मद्भ्यः॑ ॥ ७.१०४.२५ ॥
prati cakṣva vi cakṣvendraśca soma jāgṛtam | rakṣobhyo vadhamasyatamaśaniṃ yātumadbhyaḥ || 7.104.25 ||

Mandala : 7

Sukta : 104

Suktam :   25


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In