Rig Veda

Mandala 11

Sukta 11


This overlay will guide you through the buttons:

संस्कृत्म
A English

म॒हाँ अ॑स्यध्व॒रस्य॑ प्रके॒तो न ऋ॒ते त्वद॒मृता॑ मादयन्ते । आ विश्वे॑भिः स॒रथं॑ याहि दे॒वैर्न्य॑ग्ने॒ होता॑ प्रथ॒मः स॑दे॒ह ॥ ७.०११.०१ ॥
mahāँ asyadhvarasya praketo na ṛte tvadamṛtā mādayante | ā viśvebhiḥ sarathaṃ yāhi devairnyagne hotā prathamaḥ sadeha || 7.011.01 ||

Mandala : 7

Sukta : 11

Suktam :   1



त्वामी॑ळते अजि॒रं दू॒त्या॑य ह॒विष्म॑न्तः॒ सद॒मिन्मानु॑षासः । यस्य॑ दे॒वैरास॑दो ब॒र्हिर॒ग्नेऽहा॑न्यस्मै सु॒दिना॑ भवन्ति ॥ ७.०११.०२ ॥
tvāmīळte ajiraṃ dūtyāya haviṣmantaḥ sadaminmānuṣāsaḥ | yasya devairāsado barhiragne'hānyasmai sudinā bhavanti || 7.011.02 ||

Mandala : 7

Sukta : 11

Suktam :   2



त्रिश्चि॑द॒क्तोः प्र चि॑कितु॒र्वसू॑नि॒ त्वे अ॒न्तर्दा॒शुषे॒ मर्त्या॑य । म॒नु॒ष्वद॑ग्न इ॒ह य॑क्षि दे॒वान्भवा॑ नो दू॒तो अ॑भिशस्ति॒पावा॑ ॥ ७.०११.०३ ॥
triścidaktoḥ pra cikiturvasūni tve antardāśuṣe martyāya | manuṣvadagna iha yakṣi devānbhavā no dūto abhiśastipāvā || 7.011.03 ||

Mandala : 7

Sukta : 11

Suktam :   3



अ॒ग्निरी॑शे बृह॒तो अ॑ध्व॒रस्या॒ग्निर्विश्व॑स्य ह॒विषः॑ कृ॒तस्य॑ । क्रतुं॒ ह्य॑स्य॒ वस॑वो जु॒षन्ताथा॑ दे॒वा द॑धिरे हव्य॒वाह॑म् ॥ ७.०११.०४ ॥
agnirīśe bṛhato adhvarasyāgnirviśvasya haviṣaḥ kṛtasya | kratuṃ hyasya vasavo juṣantāthā devā dadhire havyavāham || 7.011.04 ||

Mandala : 7

Sukta : 11

Suktam :   4



आग्ने॑ वह हवि॒रद्या॑य दे॒वानिन्द्र॑ज्येष्ठास इ॒ह मा॑दयन्ताम् । इ॒मं य॒ज्ञं दि॒वि दे॒वेषु॑ धेहि यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०११.०५ ॥
āgne vaha haviradyāya devānindrajyeṣṭhāsa iha mādayantām | imaṃ yajñaṃ divi deveṣu dhehi yūyaṃ pāta svastibhiḥ sadā naḥ || 7.011.05 ||

Mandala : 7

Sukta : 11

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In