Rig Veda

Mandala 12

Sukta 12


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग॑न्म म॒हा नम॑सा॒ यवि॑ष्ठं॒ यो दी॒दाय॒ समि॑द्धः॒ स्वे दु॑रो॒णे । चि॒त्रभा॑नुं॒ रोद॑सी अ॒न्तरु॒र्वी स्वा॑हुतं वि॒श्वतः॑ प्र॒त्यञ्च॑म् ॥ ७.०१२.०१ ॥
aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe | citrabhānuṃ rodasī antarurvī svāhutaṃ viśvataḥ pratyañcam || 7.012.01 ||

Mandala : 7

Sukta : 12

Suktam :   1



स म॒ह्ना विश्वा॑ दुरि॒तानि॑ सा॒ह्वान॒ग्निः ष्ट॑वे॒ दम॒ आ जा॒तवे॑दाः । स नो॑ रक्षिषद्दुरि॒ताद॑व॒द्याद॒स्मान्गृ॑ण॒त उ॒त नो॑ म॒घोनः॑ ॥ ७.०१२.०२ ॥
sa mahnā viśvā duritāni sāhvānagniḥ ṣṭave dama ā jātavedāḥ | sa no rakṣiṣadduritādavadyādasmāngṛṇata uta no maghonaḥ || 7.012.02 ||

Mandala : 7

Sukta : 12

Suktam :   2



त्वं वरु॑ण उ॒त मि॒त्रो अ॑ग्ने॒ त्वां व॑र्धन्ति म॒तिभि॒र्वसि॑ष्ठाः । त्वे वसु॑ सुषण॒नानि॑ सन्तु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०१२.०३ ॥
tvaṃ varuṇa uta mitro agne tvāṃ vardhanti matibhirvasiṣṭhāḥ | tve vasu suṣaṇanāni santu yūyaṃ pāta svastibhiḥ sadā naḥ || 7.012.03 ||

Mandala : 7

Sukta : 12

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In