Rig Veda

Mandala 13

Sukta 13


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्राग्नये॑ विश्व॒शुचे॑ धियं॒धे॑ऽसुर॒घ्ने मन्म॑ धी॒तिं भ॑रध्वम् । भरे॑ ह॒विर्न ब॒र्हिषि॑ प्रीणा॒नो वै॑श्वान॒राय॒ यत॑ये मती॒नाम् ॥ ७.०१३.०१ ॥
prāgnaye viśvaśuce dhiyaṃdhe'suraghne manma dhītiṃ bharadhvam | bhare havirna barhiṣi prīṇāno vaiśvānarāya yataye matīnām || 7.013.01 ||

Mandala : 7

Sukta : 13

Suktam :   1



त्वम॑ग्ने शो॒चिषा॒ शोशु॑चान॒ आ रोद॑सी अपृणा॒ जाय॑मानः । त्वं दे॒वाँ अ॒भिश॑स्तेरमुञ्चो॒ वैश्वा॑नर जातवेदो महि॒त्वा ॥ ७.०१३.०२ ॥
tvamagne śociṣā śośucāna ā rodasī apṛṇā jāyamānaḥ | tvaṃ devāँ abhiśasteramuñco vaiśvānara jātavedo mahitvā || 7.013.02 ||

Mandala : 7

Sukta : 13

Suktam :   2



जा॒तो यद॑ग्ने॒ भुव॑ना॒ व्यख्यः॑ प॒शून्न गो॒पा इर्यः॒ परि॑ज्मा । वैश्वा॑नर॒ ब्रह्म॑णे विन्द गा॒तुं यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०१३.०३ ॥
jāto yadagne bhuvanā vyakhyaḥ paśūnna gopā iryaḥ parijmā | vaiśvānara brahmaṇe vinda gātuṃ yūyaṃ pāta svastibhiḥ sadā naḥ || 7.013.03 ||

Mandala : 7

Sukta : 13

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In