Rig Veda

Mandala 14

Sukta 14


This overlay will guide you through the buttons:

संस्कृत्म
A English

स॒मिधा॑ जा॒तवे॑दसे दे॒वाय॑ दे॒वहू॑तिभिः । ह॒विर्भिः॑ शु॒क्रशो॑चिषे नम॒स्विनो॑ व॒यं दा॑शेमा॒ग्नये॑ ॥ ७.०१४.०१ ॥
samidhā jātavedase devāya devahūtibhiḥ | havirbhiḥ śukraśociṣe namasvino vayaṃ dāśemāgnaye || 7.014.01 ||

Mandala : 7

Sukta : 14

Suktam :   1



व॒यं ते॑ अग्ने स॒मिधा॑ विधेम व॒यं दा॑शेम सुष्टु॒ती य॑जत्र । व॒यं घृ॒तेना॑ध्वरस्य होतर्व॒यं दे॑व ह॒विषा॑ भद्रशोचे ॥ ७.०१४.०२ ॥
vayaṃ te agne samidhā vidhema vayaṃ dāśema suṣṭutī yajatra | vayaṃ ghṛtenādhvarasya hotarvayaṃ deva haviṣā bhadraśoce || 7.014.02 ||

Mandala : 7

Sukta : 14

Suktam :   2



आ नो॑ दे॒वेभि॒रुप॑ दे॒वहू॑ति॒मग्ने॑ या॒हि वष॑ट्कृतिं जुषा॒णः । तुभ्यं॑ दे॒वाय॒ दाश॑तः स्याम यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०१४.०३ ॥
ā no devebhirupa devahūtimagne yāhi vaṣaṭkṛtiṃ juṣāṇaḥ | tubhyaṃ devāya dāśataḥ syāma yūyaṃ pāta svastibhiḥ sadā naḥ || 7.014.03 ||

Mandala : 7

Sukta : 14

Suktam :   3


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In