Rig Veda

Mandala 17

Sukta 17


This overlay will guide you through the buttons:

संस्कृत्म
A English

अग्ने॒ भव॑ सुष॒मिधा॒ समि॑द्ध उ॒त ब॒र्हिरु॑र्वि॒या वि स्तृ॑णीताम् ॥ ७.०१७.०१ ॥
agne bhava suṣamidhā samiddha uta barhirurviyā vi stṛṇītām || 7.017.01 ||

Mandala : 7

Sukta : 17

Suktam :   1



उ॒त द्वार॑ उश॒तीर्वि श्र॑यन्तामु॒त दे॒वाँ उ॑श॒त आ व॑हे॒ह ॥ ७.०१७.०२ ॥
uta dvāra uśatīrvi śrayantāmuta devāँ uśata ā vaheha || 7.017.02 ||

Mandala : 7

Sukta : 17

Suktam :   2



अग्ने॑ वी॒हि ह॒विषा॒ यक्षि॑ दे॒वान्स्व॑ध्व॒रा कृ॑णुहि जातवेदः ॥ ७.०१७.०३ ॥
agne vīhi haviṣā yakṣi devānsvadhvarā kṛṇuhi jātavedaḥ || 7.017.03 ||

Mandala : 7

Sukta : 17

Suktam :   3



स्व॒ध्व॒रा क॑रति जा॒तवे॑दा॒ यक्ष॑द्दे॒वाँ अ॒मृता॑न्पि॒प्रय॑च्च ॥ ७.०१७.०४ ॥
svadhvarā karati jātavedā yakṣaddevāँ amṛtānpiprayacca || 7.017.04 ||

Mandala : 7

Sukta : 17

Suktam :   4



वंस्व॒ विश्वा॒ वार्या॑णि प्रचेतः स॒त्या भ॑वन्त्वा॒शिषो॑ नो अ॒द्य ॥ ७.०१७.०५ ॥
vaṃsva viśvā vāryāṇi pracetaḥ satyā bhavantvāśiṣo no adya || 7.017.05 ||

Mandala : 7

Sukta : 17

Suktam :   5



त्वामु॒ ते द॑धिरे हव्य॒वाहं॑ दे॒वासो॑ अग्न ऊ॒र्ज आ नपा॑तम् ॥ ७.०१७.०६ ॥
tvāmu te dadhire havyavāhaṃ devāso agna ūrja ā napātam || 7.017.06 ||

Mandala : 7

Sukta : 17

Suktam :   6



ते ते॑ दे॒वाय॒ दाश॑तः स्याम म॒हो नो॒ रत्ना॒ वि द॑ध इया॒नः ॥ ७.०१७.०७ ॥
te te devāya dāśataḥ syāma maho no ratnā vi dadha iyānaḥ || 7.017.07 ||

Mandala : 7

Sukta : 17

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In