जु॒षस्व॑ नः स॒मिध॑मग्ने अ॒द्य शोचा॑ बृ॒हद्य॑ज॒तं धू॒ममृ॒ण्वन् । उप॑ स्पृश दि॒व्यं सानु॒ स्तूपैः॒ सं र॒श्मिभि॑स्ततनः॒ सूर्य॑स्य ॥ ७.००२.०१ ॥
juṣasva naḥ samidhamagne adya śocā bṛhadyajataṃ dhūmamṛṇvan | upa spṛśa divyaṃ sānu stūpaiḥ saṃ raśmibhistatanaḥ sūryasya || 7.002.01 ||
नरा॒शंस॑स्य महि॒मान॑मेषा॒मुप॑ स्तोषाम यज॒तस्य॑ य॒ज्ञैः । ये सु॒क्रत॑वः॒ शुच॑यो धियं॒धाः स्वद॑न्ति दे॒वा उ॒भया॑नि ह॒व्या ॥ ७.००२.०२ ॥
narāśaṃsasya mahimānameṣāmupa stoṣāma yajatasya yajñaiḥ | ye sukratavaḥ śucayo dhiyaṃdhāḥ svadanti devā ubhayāni havyā || 7.002.02 ||
ई॒ळेन्यं॑ वो॒ असु॑रं सु॒दक्ष॑म॒न्तर्दू॒तं रोद॑सी सत्य॒वाच॑म् । म॒नु॒ष्वद॒ग्निं मनु॑ना॒ समि॑द्धं॒ सम॑ध्व॒राय॒ सद॒मिन्म॑हेम ॥ ७.००२.०३ ॥
īळ्enyaṃ vo asuraṃ sudakṣamantardūtaṃ rodasī satyavācam | manuṣvadagniṃ manunā samiddhaṃ samadhvarāya sadaminmahema || 7.002.03 ||
स॒प॒र्यवो॒ भर॑माणा अभि॒ज्ञु प्र वृ॑ञ्जते॒ नम॑सा ब॒र्हिर॒ग्नौ । आ॒जुह्वा॑ना घृ॒तपृ॑ष्ठं॒ पृष॑द्व॒दध्व॑र्यवो ह॒विषा॑ मर्जयध्वम् ॥ ७.००२.०४ ॥
saparyavo bharamāṇā abhijñu pra vṛñjate namasā barhiragnau | ājuhvānā ghṛtapṛṣṭhaṃ pṛṣadvadadhvaryavo haviṣā marjayadhvam || 7.002.04 ||
स्वा॒ध्यो॒३॒॑ वि दुरो॑ देव॒यन्तोऽशि॑श्रयू रथ॒युर्दे॒वता॑ता । पू॒र्वी शिशुं॒ न मा॒तरा॑ रिहा॒णे सम॒ग्रुवो॒ न सम॑नेष्वञ्जन् ॥ ७.००२.०५ ॥
svādhyo3 vi duro devayanto'śiśrayū rathayurdevatātā | pūrvī śiśuṃ na mātarā rihāṇe samagruvo na samaneṣvañjan || 7.002.05 ||
उ॒त योष॑णे दि॒व्ये म॒ही न॑ उ॒षासा॒नक्ता॑ सु॒दुघे॑व धे॒नुः । ब॒र्हि॒षदा॑ पुरुहू॒ते म॒घोनी॒ आ य॒ज्ञिये॑ सुवि॒ताय॑ श्रयेताम् ॥ ७.००२.०६ ॥
uta yoṣaṇe divye mahī na uṣāsānaktā sudugheva dhenuḥ | barhiṣadā puruhūte maghonī ā yajñiye suvitāya śrayetām || 7.002.06 ||
विप्रा॑ य॒ज्ञेषु॒ मानु॑षेषु का॒रू मन्ये॑ वां जा॒तवे॑दसा॒ यज॑ध्यै । ऊ॒र्ध्वं नो॑ अध्व॒रं कृ॑तं॒ हवे॑षु॒ ता दे॒वेषु॑ वनथो॒ वार्या॑णि ॥ ७.००२.०७ ॥
viprā yajñeṣu mānuṣeṣu kārū manye vāṃ jātavedasā yajadhyai | ūrdhvaṃ no adhvaraṃ kṛtaṃ haveṣu tā deveṣu vanatho vāryāṇi || 7.002.07 ||
आ भार॑ती॒ भार॑तीभिः स॒जोषा॒ इळा॑ दे॒वैर्म॑नु॒ष्ये॑भिर॒ग्निः । सर॑स्वती सारस्व॒तेभि॑र॒र्वाक्ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्तु ॥ ७.००२.०८ ॥
ā bhāratī bhāratībhiḥ sajoṣā iळ्ā devairmanuṣyebhiragniḥ | sarasvatī sārasvatebhirarvāktisro devīrbarhiredaṃ sadantu || 7.002.08 ||
तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व । यतो॑ वी॒रः क॑र्म॒ण्यः॑ सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥ ७.००२.०९ ॥
tannasturīpamadha poṣayitnu deva tvaṣṭarvi rarāṇaḥ syasva | yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ || 7.002.09 ||
वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू॑दयाति । सेदु॒ होता॑ स॒त्यत॑रो यजाति॒ यथा॑ दे॒वानां॒ जनि॑मानि॒ वेद॑ ॥ ७.००२.१० ॥
vanaspate'va sṛjopa devānagnirhaviḥ śamitā sūdayāti | sedu hotā satyataro yajāti yathā devānāṃ janimāni veda || 7.002.10 ||
आ या॑ह्यग्ने समिधा॒नो अ॒र्वाङिन्द्रे॑ण दे॒वैः स॒रथं॑ तु॒रेभिः॑ । ब॒र्हिर्न॑ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम् ॥ ७.००२.११ ॥
ā yāhyagne samidhāno arvāṅindreṇa devaiḥ sarathaṃ turebhiḥ | barhirna āstāmaditiḥ suputrā svāhā devā amṛtā mādayantām || 7.002.11 ||