Rig Veda

Mandala 20

Sukta 20


This overlay will guide you through the buttons:

संस्कृत्म
A English

उ॒ग्रो ज॑ज्ञे वी॒र्या॑य स्व॒धावा॒ञ्चक्रि॒रपो॒ नर्यो॒ यत्क॑रि॒ष्यन् । जग्मि॒र्युवा॑ नृ॒षद॑न॒मवो॑भिस्त्रा॒ता न॒ इन्द्र॒ एन॑सो म॒हश्चि॑त् ॥ ७.०२०.०१ ॥
ugro jajñe vīryāya svadhāvāñcakrirapo naryo yatkariṣyan | jagmiryuvā nṛṣadanamavobhistrātā na indra enaso mahaścit || 7.020.01 ||

Mandala : 7

Sukta : 20

Suktam :   1



हन्ता॑ वृ॒त्रमिन्द्रः॒ शूशु॑वानः॒ प्रावी॒न्नु वी॒रो ज॑रि॒तार॑मू॒ती । कर्ता॑ सु॒दासे॒ अह॒ वा उ॑ लो॒कं दाता॒ वसु॒ मुहु॒रा दा॒शुषे॑ भूत् ॥ ७.०२०.०२ ॥
hantā vṛtramindraḥ śūśuvānaḥ prāvīnnu vīro jaritāramūtī | kartā sudāse aha vā u lokaṃ dātā vasu muhurā dāśuṣe bhūt || 7.020.02 ||

Mandala : 7

Sukta : 20

Suktam :   2



यु॒ध्मो अ॑न॒र्वा ख॑ज॒कृत्स॒मद्वा॒ शूरः॑ सत्रा॒षाड्ज॒नुषे॒मषा॑ळ्हः । व्या॑स॒ इन्द्रः॒ पृत॑नाः॒ स्वोजा॒ अधा॒ विश्वं॑ शत्रू॒यन्तं॑ जघान ॥ ७.०२०.०३ ॥
yudhmo anarvā khajakṛtsamadvā śūraḥ satrāṣāḍjanuṣemaṣāळ्haḥ | vyāsa indraḥ pṛtanāḥ svojā adhā viśvaṃ śatrūyantaṃ jaghāna || 7.020.03 ||

Mandala : 7

Sukta : 20

Suktam :   3



उ॒भे चि॑दिन्द्र॒ रोद॑सी महि॒त्वा प॑प्राथ॒ तवि॑षीभिस्तुविष्मः । नि वज्र॒मिन्द्रो॒ हरि॑वा॒न्मिमि॑क्ष॒न्समन्ध॑सा॒ मदे॑षु॒ वा उ॑वोच ॥ ७.०२०.०४ ॥
ubhe cidindra rodasī mahitvā paprātha taviṣībhistuviṣmaḥ | ni vajramindro harivānmimikṣansamandhasā madeṣu vā uvoca || 7.020.04 ||

Mandala : 7

Sukta : 20

Suktam :   4



वृषा॑ जजान॒ वृष॑णं॒ रणा॑य॒ तमु॑ चि॒न्नारी॒ नर्यं॑ ससूव । प्र यः से॑ना॒नीरध॒ नृभ्यो॒ अस्ती॒नः सत्वा॑ ग॒वेष॑णः॒ स धृ॒ष्णुः ॥ ७.०२०.०५ ॥
vṛṣā jajāna vṛṣaṇaṃ raṇāya tamu cinnārī naryaṃ sasūva | pra yaḥ senānīradha nṛbhyo astīnaḥ satvā gaveṣaṇaḥ sa dhṛṣṇuḥ || 7.020.05 ||

Mandala : 7

Sukta : 20

Suktam :   5



नू चि॒त्स भ्रे॑षते॒ जनो॒ न रे॑ष॒न्मनो॒ यो अ॑स्य घो॒रमा॒विवा॑सात् । य॒ज्ञैर्य इन्द्रे॒ दध॑ते॒ दुवां॑सि॒ क्षय॒त्स रा॒य ऋ॑त॒पा ऋ॑ते॒जाः ॥ ७.०२०.०६ ॥
nū citsa bhreṣate jano na reṣanmano yo asya ghoramāvivāsāt | yajñairya indre dadhate duvāṃsi kṣayatsa rāya ṛtapā ṛtejāḥ || 7.020.06 ||

Mandala : 7

Sukta : 20

Suktam :   6



यदि॑न्द्र॒ पूर्वो॒ अप॑राय॒ शिक्ष॒न्नय॒ज्ज्याया॒न्कनी॑यसो दे॒ष्णम् । अ॒मृत॒ इत्पर्या॑सीत दू॒रमा चि॑त्र॒ चित्र्यं॑ भरा र॒यिं नः॑ ॥ ७.०२०.०७ ॥
yadindra pūrvo aparāya śikṣannayajjyāyānkanīyaso deṣṇam | amṛta itparyāsīta dūramā citra citryaṃ bharā rayiṃ naḥ || 7.020.07 ||

Mandala : 7

Sukta : 20

Suktam :   7



यस्त॑ इन्द्र प्रि॒यो जनो॒ ददा॑श॒दस॑न्निरे॒के अ॑द्रिवः॒ सखा॑ ते । व॒यं ते॑ अ॒स्यां सु॑म॒तौ चनि॑ष्ठाः॒ स्याम॒ वरू॑थे॒ अघ्न॑तो॒ नृपी॑तौ ॥ ७.०२०.०८ ॥
yasta indra priyo jano dadāśadasannireke adrivaḥ sakhā te | vayaṃ te asyāṃ sumatau caniṣṭhāḥ syāma varūthe aghnato nṛpītau || 7.020.08 ||

Mandala : 7

Sukta : 20

Suktam :   8



ए॒ष स्तोमो॑ अचिक्रद॒द्वृषा॑ त उ॒त स्ता॒मुर्म॑घवन्नक्रपिष्ट । रा॒यस्कामो॑ जरि॒तारं॑ त॒ आग॒न्त्वम॒ङ्ग श॑क्र॒ वस्व॒ आ श॑को नः ॥ ७.०२०.०९ ॥
eṣa stomo acikradadvṛṣā ta uta stāmurmaghavannakrapiṣṭa | rāyaskāmo jaritāraṃ ta āgantvamaṅga śakra vasva ā śako naḥ || 7.020.09 ||

Mandala : 7

Sukta : 20

Suktam :   9



स न॑ इन्द्र॒ त्वय॑ताया इ॒षे धा॒स्त्मना॑ च॒ ये म॒घवा॑नो जु॒नन्ति॑ । वस्वी॒ षु ते॑ जरि॒त्रे अ॑स्तु श॒क्तिर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०२०.१० ॥
sa na indra tvayatāyā iṣe dhāstmanā ca ye maghavāno junanti | vasvī ṣu te jaritre astu śaktiryūyaṃ pāta svastibhiḥ sadā naḥ || 7.020.10 ||

Mandala : 7

Sukta : 20

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In