Rig Veda

Mandala 21

Sukta 21


This overlay will guide you through the buttons:

संस्कृत्म
A English

असा॑वि दे॒वं गोऋ॑जीक॒मन्धो॒ न्य॑स्मि॒न्निन्द्रो॑ ज॒नुषे॑मुवोच । बोधा॑मसि त्वा हर्यश्व य॒ज्ञैर्बोधा॑ नः॒ स्तोम॒मन्ध॑सो॒ मदे॑षु ॥ ७.०२१.०१ ॥
asāvi devaṃ goṛjīkamandho nyasminnindro januṣemuvoca | bodhāmasi tvā haryaśva yajñairbodhā naḥ stomamandhaso madeṣu || 7.021.01 ||

Mandala : 7

Sukta : 21

Suktam :   1



प्र य॑न्ति य॒ज्ञं वि॒पय॑न्ति ब॒र्हिः सो॑म॒मादो॑ वि॒दथे॑ दु॒ध्रवा॑चः । न्यु॑ भ्रियन्ते य॒शसो॑ गृ॒भादा दू॒र‍उ॑पब्दो॒ वृष॑णो नृ॒षाचः॑ ॥ ७.०२१.०२ ॥
pra yanti yajñaṃ vipayanti barhiḥ somamādo vidathe dudhravācaḥ | nyu bhriyante yaśaso gṛbhādā dūra‍upabdo vṛṣaṇo nṛṣācaḥ || 7.021.02 ||

Mandala : 7

Sukta : 21

Suktam :   2



त्वमि॑न्द्र॒ स्रवि॑त॒वा अ॒पस्कः॒ परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः । त्वद्वा॑वक्रे र॒थ्यो॒३॒॑ न धेना॒ रेज॑न्ते॒ विश्वा॑ कृ॒त्रिमा॑णि भी॒षा ॥ ७.०२१.०३ ॥
tvamindra sravitavā apaskaḥ pariṣṭhitā ahinā śūra pūrvīḥ | tvadvāvakre rathyo3 na dhenā rejante viśvā kṛtrimāṇi bhīṣā || 7.021.03 ||

Mandala : 7

Sukta : 21

Suktam :   3



भी॒मो वि॑वे॒षायु॑धेभिरेषा॒मपां॑सि॒ विश्वा॒ नर्या॑णि वि॒द्वान् । इन्द्रः॒ पुरो॒ जर्हृ॑षाणो॒ वि दू॑धो॒द्वि वज्र॑हस्तो महि॒ना ज॑घान ॥ ७.०२१.०४ ॥
bhīmo viveṣāyudhebhireṣāmapāṃsi viśvā naryāṇi vidvān | indraḥ puro jarhṛṣāṇo vi dūdhodvi vajrahasto mahinā jaghāna || 7.021.04 ||

Mandala : 7

Sukta : 21

Suktam :   4



न या॒तव॑ इन्द्र जूजुवुर्नो॒ न वन्द॑ना शविष्ठ वे॒द्याभिः॑ । स श॑र्धद॒र्यो विषु॑णस्य ज॒न्तोर्मा शि॒श्नदे॑वा॒ अपि॑ गुरृ॒तं नः॑ ॥ ७.०२१.०५ ॥
na yātava indra jūjuvurno na vandanā śaviṣṭha vedyābhiḥ | sa śardhadaryo viṣuṇasya jantormā śiśnadevā api gurṛtaṃ naḥ || 7.021.05 ||

Mandala : 7

Sukta : 21

Suktam :   5



अ॒भि क्रत्वे॑न्द्र भू॒रध॒ ज्मन्न ते॑ विव्यङ्महि॒मानं॒ रजां॑सि । स्वेना॒ हि वृ॒त्रं शव॑सा ज॒घन्थ॒ न शत्रु॒रन्तं॑ विविदद्यु॒धा ते॑ ॥ ७.०२१.०६ ॥
abhi kratvendra bhūradha jmanna te vivyaṅmahimānaṃ rajāṃsi | svenā hi vṛtraṃ śavasā jaghantha na śatrurantaṃ vividadyudhā te || 7.021.06 ||

Mandala : 7

Sukta : 21

Suktam :   6



दे॒वाश्चि॑त्ते असु॒र्या॑य॒ पूर्वेऽनु॑ क्ष॒त्राय॑ ममिरे॒ सहां॑सि । इन्द्रो॑ म॒घानि॑ दयते वि॒षह्येन्द्रं॒ वाज॑स्य जोहुवन्त सा॒तौ ॥ ७.०२१.०७ ॥
devāścitte asuryāya pūrve'nu kṣatrāya mamire sahāṃsi | indro maghāni dayate viṣahyendraṃ vājasya johuvanta sātau || 7.021.07 ||

Mandala : 7

Sukta : 21

Suktam :   7



की॒रिश्चि॒द्धि त्वामव॑से जु॒हावेशा॑नमिन्द्र॒ सौभ॑गस्य॒ भूरेः॑ । अवो॑ बभूथ शतमूते अ॒स्मे अ॑भिक्ष॒त्तुस्त्वाव॑तो वरू॒ता ॥ ७.०२१.०८ ॥
kīriściddhi tvāmavase juhāveśānamindra saubhagasya bhūreḥ | avo babhūtha śatamūte asme abhikṣattustvāvato varūtā || 7.021.08 ||

Mandala : 7

Sukta : 21

Suktam :   8



सखा॑यस्त इन्द्र वि॒श्वह॑ स्याम नमोवृ॒धासो॑ महि॒ना त॑रुत्र । व॒न्वन्तु॑ स्मा॒ तेऽव॑सा समी॒के॒३॒॑ऽभी॑तिम॒र्यो व॒नुषां॒ शवां॑सि ॥ ७.०२१.०९ ॥
sakhāyasta indra viśvaha syāma namovṛdhāso mahinā tarutra | vanvantu smā te'vasā samīke3'bhītimaryo vanuṣāṃ śavāṃsi || 7.021.09 ||

Mandala : 7

Sukta : 21

Suktam :   9



स न॑ इन्द्र॒ त्वय॑ताया इ॒षे धा॒स्त्मना॑ च॒ ये म॒घवा॑नो जु॒नन्ति॑ । वस्वी॒ षु ते॑ जरि॒त्रे अ॑स्तु श॒क्तिर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०२१.१० ॥
sa na indra tvayatāyā iṣe dhāstmanā ca ye maghavāno junanti | vasvī ṣu te jaritre astu śaktiryūyaṃ pāta svastibhiḥ sadā naḥ || 7.021.10 ||

Mandala : 7

Sukta : 21

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In