Rig Veda

Mandala 22

Sukta 22


This overlay will guide you through the buttons:

संस्कृत्म
A English

पिबा॒ सोम॑मिन्द्र॒ मन्द॑तु त्वा॒ यं ते॑ सु॒षाव॑ हर्य॒श्वाद्रिः॑ । सो॒तुर्बा॒हुभ्यां॒ सुय॑तो॒ नार्वा॑ ॥ ७.०२२.०१ ॥
pibā somamindra mandatu tvā yaṃ te suṣāva haryaśvādriḥ | soturbāhubhyāṃ suyato nārvā || 7.022.01 ||

Mandala : 7

Sukta : 22

Suktam :   1



यस्ते॒ मदो॒ युज्य॒श्चारु॒रस्ति॒ येन॑ वृ॒त्राणि॑ हर्यश्व॒ हंसि॑ । स त्वामि॑न्द्र प्रभूवसो ममत्तु ॥ ७.०२२.०२ ॥
yaste mado yujyaścārurasti yena vṛtrāṇi haryaśva haṃsi | sa tvāmindra prabhūvaso mamattu || 7.022.02 ||

Mandala : 7

Sukta : 22

Suktam :   2



बोधा॒ सु मे॑ मघव॒न्वाच॒मेमां यां ते॒ वसि॑ष्ठो॒ अर्च॑ति॒ प्रश॑स्तिम् । इ॒मा ब्रह्म॑ सध॒मादे॑ जुषस्व ॥ ७.०२२.०३ ॥
bodhā su me maghavanvācamemāṃ yāṃ te vasiṣṭho arcati praśastim | imā brahma sadhamāde juṣasva || 7.022.03 ||

Mandala : 7

Sukta : 22

Suktam :   3



श्रु॒धी हवं॑ विपिपा॒नस्याद्रे॒र्बोधा॒ विप्र॒स्यार्च॑तो मनी॒षाम् । कृ॒ष्वा दुवां॒स्यन्त॑मा॒ सचे॒मा ॥ ७.०२२.०४ ॥
śrudhī havaṃ vipipānasyādrerbodhā viprasyārcato manīṣām | kṛṣvā duvāṃsyantamā sacemā || 7.022.04 ||

Mandala : 7

Sukta : 22

Suktam :   4



न ते॒ गिरो॒ अपि॑ मृष्ये तु॒रस्य॒ न सु॑ष्टु॒तिम॑सु॒र्य॑स्य वि॒द्वान् । सदा॑ ते॒ नाम॑ स्वयशो विवक्मि ॥ ७.०२२.०५ ॥
na te giro api mṛṣye turasya na suṣṭutimasuryasya vidvān | sadā te nāma svayaśo vivakmi || 7.022.05 ||

Mandala : 7

Sukta : 22

Suktam :   5



भूरि॒ हि ते॒ सव॑ना॒ मानु॑षेषु॒ भूरि॑ मनी॒षी ह॑वते॒ त्वामित् । मारे अ॒स्मन्म॑घव॒ञ्ज्योक्कः॑ ॥ ७.०२२.०६ ॥
bhūri hi te savanā mānuṣeṣu bhūri manīṣī havate tvāmit | māre asmanmaghavañjyokkaḥ || 7.022.06 ||

Mandala : 7

Sukta : 22

Suktam :   6



तुभ्येदि॒मा सव॑ना शूर॒ विश्वा॒ तुभ्यं॒ ब्रह्मा॑णि॒ वर्ध॑ना कृणोमि । त्वं नृभि॒र्हव्यो॑ वि॒श्वधा॑सि ॥ ७.०२२.०७ ॥
tubhyedimā savanā śūra viśvā tubhyaṃ brahmāṇi vardhanā kṛṇomi | tvaṃ nṛbhirhavyo viśvadhāsi || 7.022.07 ||

Mandala : 7

Sukta : 22

Suktam :   7



नू चि॒न्नु ते॒ मन्य॑मानस्य द॒स्मोद॑श्नुवन्ति महि॒मान॑मुग्र । न वी॒र्य॑मिन्द्र ते॒ न राधः॑ ॥ ७.०२२.०८ ॥
nū cinnu te manyamānasya dasmodaśnuvanti mahimānamugra | na vīryamindra te na rādhaḥ || 7.022.08 ||

Mandala : 7

Sukta : 22

Suktam :   8



ये च॒ पूर्व॒ ऋष॑यो॒ ये च॒ नूत्ना॒ इन्द्र॒ ब्रह्मा॑णि ज॒नय॑न्त॒ विप्राः॑ । अ॒स्मे ते॑ सन्तु स॒ख्या शि॒वानि॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०२२.०९ ॥
ye ca pūrva ṛṣayo ye ca nūtnā indra brahmāṇi janayanta viprāḥ | asme te santu sakhyā śivāni yūyaṃ pāta svastibhiḥ sadā naḥ || 7.022.09 ||

Mandala : 7

Sukta : 22

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In