Rig Veda

Mandala 23

Sukta 23


This overlay will guide you through the buttons:

संस्कृत्म
A English

उदु॒ ब्रह्मा॑ण्यैरत श्रव॒स्येन्द्रं॑ सम॒र्ये म॑हया वसिष्ठ । आ यो विश्वा॑नि॒ शव॑सा त॒तानो॑पश्रो॒ता म॒ ईव॑तो॒ वचां॑सि ॥ ७.०२३.०१ ॥
udu brahmāṇyairata śravasyendraṃ samarye mahayā vasiṣṭha | ā yo viśvāni śavasā tatānopaśrotā ma īvato vacāṃsi || 7.023.01 ||

Mandala : 7

Sukta : 23

Suktam :   1



अया॑मि॒ घोष॑ इन्द्र दे॒वजा॑मिरिर॒ज्यन्त॒ यच्छु॒रुधो॒ विवा॑चि । न॒हि स्वमायु॑श्चिकि॒ते जने॑षु॒ तानीदंहां॒स्यति॑ पर्ष्य॒स्मान् ॥ ७.०२३.०२ ॥
ayāmi ghoṣa indra devajāmirirajyanta yacchurudho vivāci | nahi svamāyuścikite janeṣu tānīdaṃhāṃsyati parṣyasmān || 7.023.02 ||

Mandala : 7

Sukta : 23

Suktam :   2



यु॒जे रथं॑ ग॒वेष॑णं॒ हरि॑भ्या॒मुप॒ ब्रह्मा॑णि जुजुषा॒णम॑स्थुः । वि बा॑धिष्ट॒ स्य रोद॑सी महि॒त्वेन्द्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घ॒न्वान् ॥ ७.०२३.०३ ॥
yuje rathaṃ gaveṣaṇaṃ haribhyāmupa brahmāṇi jujuṣāṇamasthuḥ | vi bādhiṣṭa sya rodasī mahitvendro vṛtrāṇyapratī jaghanvān || 7.023.03 ||

Mandala : 7

Sukta : 23

Suktam :   3



आप॑श्चित्पिप्युः स्त॒र्यो॒३॒॑ न गावो॒ नक्ष॑न्नृ॒तं ज॑रि॒तार॑स्त इन्द्र । या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छा॒ त्वं हि धी॒भिर्दय॑से॒ वि वाजा॑न् ॥ ७.०२३.०४ ॥
āpaścitpipyuḥ staryo3 na gāvo nakṣannṛtaṃ jaritārasta indra | yāhi vāyurna niyuto no acchā tvaṃ hi dhībhirdayase vi vājān || 7.023.04 ||

Mandala : 7

Sukta : 23

Suktam :   4



ते त्वा॒ मदा॑ इन्द्र मादयन्तु शु॒ष्मिणं॑ तुवि॒राध॑सं जरि॒त्रे । एको॑ देव॒त्रा दय॑से॒ हि मर्ता॑न॒स्मिञ्छू॑र॒ सव॑ने मादयस्व ॥ ७.०२३.०५ ॥
te tvā madā indra mādayantu śuṣmiṇaṃ tuvirādhasaṃ jaritre | eko devatrā dayase hi martānasmiñchūra savane mādayasva || 7.023.05 ||

Mandala : 7

Sukta : 23

Suktam :   5



ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्य॑र्चन्त्य॒र्कैः । स नः॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०२३.०६ ॥
evedindraṃ vṛṣaṇaṃ vajrabāhuṃ vasiṣṭhāso abhyarcantyarkaiḥ | sa naḥ stuto vīravaddhātu gomadyūyaṃ pāta svastibhiḥ sadā naḥ || 7.023.06 ||

Mandala : 7

Sukta : 23

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In