Rig Veda

Mandala 24

Sukta 24


This overlay will guide you through the buttons:

संस्कृत्म
A English

योनि॑ष्ट इन्द्र॒ सद॑ने अकारि॒ तमा नृभिः॑ पुरुहूत॒ प्र या॑हि । असो॒ यथा॑ नोऽवि॒ता वृ॒धे च॒ ददो॒ वसू॑नि म॒मद॑श्च॒ सोमैः॑ ॥ ७.०२४.०१ ॥
yoniṣṭa indra sadane akāri tamā nṛbhiḥ puruhūta pra yāhi | aso yathā no'vitā vṛdhe ca dado vasūni mamadaśca somaiḥ || 7.024.01 ||

Mandala : 7

Sukta : 24

Suktam :   1



गृ॒भी॒तं ते॒ मन॑ इन्द्र द्वि॒बर्हाः॑ सु॒तः सोमः॒ परि॑षिक्ता॒ मधू॑नि । विसृ॑ष्टधेना भरते सुवृ॒क्तिरि॒यमिन्द्रं॒ जोहु॑वती मनी॒षा ॥ ७.०२४.०२ ॥
gṛbhītaṃ te mana indra dvibarhāḥ sutaḥ somaḥ pariṣiktā madhūni | visṛṣṭadhenā bharate suvṛktiriyamindraṃ johuvatī manīṣā || 7.024.02 ||

Mandala : 7

Sukta : 24

Suktam :   2



आ नो॑ दि॒व आ पृ॑थि॒व्या ऋ॑जीषिन्नि॒दं ब॒र्हिः सो॑म॒पेया॑य याहि । वह॑न्तु त्वा॒ हर॑यो म॒द्र्य॑ञ्चमाङ्गू॒षमच्छा॑ त॒वसं॒ मदा॑य ॥ ७.०२४.०३ ॥
ā no diva ā pṛthivyā ṛjīṣinnidaṃ barhiḥ somapeyāya yāhi | vahantu tvā harayo madryañcamāṅgūṣamacchā tavasaṃ madāya || 7.024.03 ||

Mandala : 7

Sukta : 24

Suktam :   3



आ नो॒ विश्वा॑भिरू॒तिभिः॑ स॒जोषा॒ ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि । वरी॑वृज॒त्स्थवि॑रेभिः सुशिप्रा॒स्मे दध॒द्वृष॑णं॒ शुष्म॑मिन्द्र ॥ ७.०२४.०४ ॥
ā no viśvābhirūtibhiḥ sajoṣā brahma juṣāṇo haryaśva yāhi | varīvṛjatsthavirebhiḥ suśiprāsme dadhadvṛṣaṇaṃ śuṣmamindra || 7.024.04 ||

Mandala : 7

Sukta : 24

Suktam :   4



ए॒ष स्तोमो॑ म॒ह उ॒ग्राय॒ वाहे॑ धु॒री॒३॒॑वात्यो॒ न वा॒जय॑न्नधायि । इन्द्र॑ त्वा॒यम॒र्क ई॑ट्टे॒ वसू॑नां दि॒वी॑व॒ द्यामधि॑ नः॒ श्रोम॑तं धाः ॥ ७.०२४.०५ ॥
eṣa stomo maha ugrāya vāhe dhurī3vātyo na vājayannadhāyi | indra tvāyamarka īṭṭe vasūnāṃ divīva dyāmadhi naḥ śromataṃ dhāḥ || 7.024.05 ||

Mandala : 7

Sukta : 24

Suktam :   5



ए॒वा न॑ इन्द्र॒ वार्य॑स्य पूर्धि॒ प्र ते॑ म॒हीं सु॑म॒तिं वे॑विदाम । इषं॑ पिन्व म॒घव॑द्भ्यः सु॒वीरां॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०२४.०६ ॥
evā na indra vāryasya pūrdhi pra te mahīṃ sumatiṃ vevidāma | iṣaṃ pinva maghavadbhyaḥ suvīrāṃ yūyaṃ pāta svastibhiḥ sadā naḥ || 7.024.06 ||

Mandala : 7

Sukta : 24

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In