Rig Veda

Mandala 28

Sukta 28


This overlay will guide you through the buttons:

संस्कृत्म
A English

ब्रह्मा॑ ण इ॒न्द्रोप॑ याहि वि॒द्वान॒र्वाञ्च॑स्ते॒ हर॑यः सन्तु यु॒क्ताः । विश्वे॑ चि॒द्धि त्वा॑ वि॒हव॑न्त॒ मर्ता॑ अ॒स्माक॒मिच्छृ॑णुहि विश्वमिन्व ॥ ७.०२८.०१ ॥
brahmā ṇa indropa yāhi vidvānarvāñcaste harayaḥ santu yuktāḥ | viśve ciddhi tvā vihavanta martā asmākamicchṛṇuhi viśvaminva || 7.028.01 ||

Mandala : 7

Sukta : 28

Suktam :   1



हवं॑ त इन्द्र महि॒मा व्या॑न॒ड्ब्रह्म॒ यत्पासि॑ शवसि॒न्नृषी॑णाम् । आ यद्वज्रं॑ दधि॒षे हस्त॑ उग्र घो॒रः सन्क्रत्वा॑ जनिष्ठा॒ अषा॑ळ्हः ॥ ७.०२८.०२ ॥
havaṃ ta indra mahimā vyānaḍbrahma yatpāsi śavasinnṛṣīṇām | ā yadvajraṃ dadhiṣe hasta ugra ghoraḥ sankratvā janiṣṭhā aṣāळ्haḥ || 7.028.02 ||

Mandala : 7

Sukta : 28

Suktam :   2



तव॒ प्रणी॑तीन्द्र॒ जोहु॑वाना॒न्सं यन्नॄन्न रोद॑सी नि॒नेथ॑ । म॒हे क्ष॒त्राय॒ शव॑से॒ हि ज॒ज्ञेऽतू॑तुजिं चि॒त्तूतु॑जिरशिश्नत् ॥ ७.०२८.०३ ॥
tava praṇītīndra johuvānānsaṃ yannṝnna rodasī ninetha | mahe kṣatrāya śavase hi jajñe'tūtujiṃ cittūtujiraśiśnat || 7.028.03 ||

Mandala : 7

Sukta : 28

Suktam :   3



ए॒भिर्न॑ इ॒न्द्राह॑भिर्दशस्य दुर्मि॒त्रासो॒ हि क्षि॒तयः॒ पव॑न्ते । प्रति॒ यच्चष्टे॒ अनृ॑तमने॒ना अव॑ द्वि॒ता वरु॑णो मा॒यी नः॑ सात् ॥ ७.०२८.०४ ॥
ebhirna indrāhabhirdaśasya durmitrāso hi kṣitayaḥ pavante | prati yaccaṣṭe anṛtamanenā ava dvitā varuṇo māyī naḥ sāt || 7.028.04 ||

Mandala : 7

Sukta : 28

Suktam :   4



वो॒चेमेदिन्द्रं॑ म॒घवा॑नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद॑न्नः । यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०२८.०५ ॥
vocemedindraṃ maghavānamenaṃ maho rāyo rādhaso yaddadannaḥ | yo arcato brahmakṛtimaviṣṭho yūyaṃ pāta svastibhiḥ sadā naḥ || 7.028.05 ||

Mandala : 7

Sukta : 28

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In