Rig Veda

Mandala 29

Sukta 29


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒यं सोम॑ इन्द्र॒ तुभ्यं॑ सुन्व॒ आ तु प्र या॑हि हरिव॒स्तदो॑काः । पिबा॒ त्व१॒॑स्य सुषु॑तस्य॒ चारो॒र्ददो॑ म॒घानि॑ मघवन्निया॒नः ॥ ७.०२९.०१ ॥
ayaṃ soma indra tubhyaṃ sunva ā tu pra yāhi harivastadokāḥ | pibā tva1sya suṣutasya cārordado maghāni maghavanniyānaḥ || 7.029.01 ||

Mandala : 7

Sukta : 29

Suktam :   1



ब्रह्म॑न्वीर॒ ब्रह्म॑कृतिं जुषा॒णो॑ऽर्वाची॒नो हरि॑भिर्याहि॒ तूय॑म् । अ॒स्मिन्नू॒ षु सव॑ने मादय॒स्वोप॒ ब्रह्मा॑णि श‍ृणव इ॒मा नः॑ ॥ ७.०२९.०२ ॥
brahmanvīra brahmakṛtiṃ juṣāṇo'rvācīno haribhiryāhi tūyam | asminnū ṣu savane mādayasvopa brahmāṇi śa‍्ṛṇava imā naḥ || 7.029.02 ||

Mandala : 7

Sukta : 29

Suktam :   2



का ते॑ अ॒स्त्यरं॑कृतिः सू॒क्तैः क॒दा नू॒नं ते॑ मघवन्दाशेम । विश्वा॑ म॒तीरा त॑तने त्वा॒याधा॑ म इन्द्र श‍ृणवो॒ हवे॒मा ॥ ७.०२९.०३ ॥
kā te astyaraṃkṛtiḥ sūktaiḥ kadā nūnaṃ te maghavandāśema | viśvā matīrā tatane tvāyādhā ma indra śa‍्ṛṇavo havemā || 7.029.03 ||

Mandala : 7

Sukta : 29

Suktam :   3



उ॒तो घा॒ ते पु॑रु॒ष्या॒३॒॑ इदा॑स॒न्येषां॒ पूर्वे॑षा॒मश‍ृ॑णो॒रृषी॑णाम् । अधा॒हं त्वा॑ मघवञ्जोहवीमि॒ त्वं न॑ इन्द्रासि॒ प्रम॑तिः पि॒तेव॑ ॥ ७.०२९.०४ ॥
uto ghā te puruṣyā3 idāsanyeṣāṃ pūrveṣāmaśa‍्ṛṇorṛṣīṇām | adhāhaṃ tvā maghavañjohavīmi tvaṃ na indrāsi pramatiḥ piteva || 7.029.04 ||

Mandala : 7

Sukta : 29

Suktam :   4



वो॒चेमेदिन्द्रं॑ म॒घवा॑नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद॑न्नः । यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०२९.०५ ॥
vocemedindraṃ maghavānamenaṃ maho rāyo rādhaso yaddadannaḥ | yo arcato brahmakṛtimaviṣṭho yūyaṃ pāta svastibhiḥ sadā naḥ || 7.029.05 ||

Mandala : 7

Sukta : 29

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In