Rig Veda

Mandala 3

Sukta 3


This overlay will guide you through the buttons:

संस्कृत्म
A English

अ॒ग्निं वो॑ दे॒वम॒ग्निभिः॑ स॒जोषा॒ यजि॑ष्ठं दू॒तम॑ध्व॒रे कृ॑णुध्वम् । यो मर्त्ये॑षु॒ निध्रु॑विरृ॒तावा॒ तपु॑र्मूर्धा घृ॒तान्नः॑ पाव॒कः ॥ ७.००३.०१ ॥
agniṃ vo devamagnibhiḥ sajoṣā yajiṣṭhaṃ dūtamadhvare kṛṇudhvam | yo martyeṣu nidhruvirṛtāvā tapurmūrdhā ghṛtānnaḥ pāvakaḥ || 7.003.01 ||

Mandala : 7

Sukta : 3

Suktam :   1



प्रोथ॒दश्वो॒ न यव॑सेऽवि॒ष्यन्य॒दा म॒हः सं॒वर॑णा॒द्व्यस्था॑त् । आद॑स्य॒ वातो॒ अनु॑ वाति शो॒चिरध॑ स्म ते॒ व्रज॑नं कृ॒ष्णम॑स्ति ॥ ७.००३.०२ ॥
prothadaśvo na yavase'viṣyanyadā mahaḥ saṃvaraṇādvyasthāt | ādasya vāto anu vāti śociradha sma te vrajanaṃ kṛṣṇamasti || 7.003.02 ||

Mandala : 7

Sukta : 3

Suktam :   2



उद्यस्य॑ ते॒ नव॑जातस्य॒ वृष्णोऽग्ने॒ चर॑न्त्य॒जरा॑ इधा॒नाः । अच्छा॒ द्याम॑रु॒षो धू॒म ए॑ति॒ सं दू॒तो अ॑ग्न॒ ईय॑से॒ हि दे॒वान् ॥ ७.००३.०३ ॥
udyasya te navajātasya vṛṣṇo'gne carantyajarā idhānāḥ | acchā dyāmaruṣo dhūma eti saṃ dūto agna īyase hi devān || 7.003.03 ||

Mandala : 7

Sukta : 3

Suktam :   3



वि यस्य॑ ते पृथि॒व्यां पाजो॒ अश्रे॑त्तृ॒षु यदन्ना॑ स॒मवृ॑क्त॒ जम्भैः॑ । सेने॑व सृ॒ष्टा प्रसि॑तिष्ट एति॒ यवं॒ न द॑स्म जु॒ह्वा॑ विवेक्षि ॥ ७.००३.०४ ॥
vi yasya te pṛthivyāṃ pājo aśrettṛṣu yadannā samavṛkta jambhaiḥ | seneva sṛṣṭā prasitiṣṭa eti yavaṃ na dasma juhvā vivekṣi || 7.003.04 ||

Mandala : 7

Sukta : 3

Suktam :   4



तमिद्दो॒षा तमु॒षसि॒ यवि॑ष्ठम॒ग्निमत्यं॒ न म॑र्जयन्त॒ नरः॑ । नि॒शिशा॑ना॒ अति॑थिमस्य॒ योनौ॑ दी॒दाय॑ शो॒चिराहु॑तस्य॒ वृष्णः॑ ॥ ७.००३.०५ ॥
tamiddoṣā tamuṣasi yaviṣṭhamagnimatyaṃ na marjayanta naraḥ | niśiśānā atithimasya yonau dīdāya śocirāhutasya vṛṣṇaḥ || 7.003.05 ||

Mandala : 7

Sukta : 3

Suktam :   5



सु॒सं॒दृक्ते॑ स्वनीक॒ प्रती॑कं॒ वि यद्रु॒क्मो न रोच॑स उपा॒के । दि॒वो न ते॑ तन्य॒तुरे॑ति॒ शुष्म॑श्चि॒त्रो न सूरः॒ प्रति॑ चक्षि भा॒नुम् ॥ ७.००३.०६ ॥
susaṃdṛkte svanīka pratīkaṃ vi yadrukmo na rocasa upāke | divo na te tanyatureti śuṣmaścitro na sūraḥ prati cakṣi bhānum || 7.003.06 ||

Mandala : 7

Sukta : 3

Suktam :   6



यथा॑ वः॒ स्वाहा॒ग्नये॒ दाशे॑म॒ परीळा॑भिर्घृ॒तव॑द्भिश्च ह॒व्यैः । तेभि॑र्नो अग्ने॒ अमि॑तै॒र्महो॑भिः श॒तं पू॒र्भिराय॑सीभि॒र्नि पा॑हि ॥ ७.००३.०७ ॥
yathā vaḥ svāhāgnaye dāśema parīळ्ābhirghṛtavadbhiśca havyaiḥ | tebhirno agne amitairmahobhiḥ śataṃ pūrbhirāyasībhirni pāhi || 7.003.07 ||

Mandala : 7

Sukta : 3

Suktam :   7



या वा॑ ते॒ सन्ति॑ दा॒शुषे॒ अधृ॑ष्टा॒ गिरो॑ वा॒ याभि॑र्नृ॒वती॑रुरु॒ष्याः । ताभि॑र्नः सूनो सहसो॒ नि पा॑हि॒ स्मत्सू॒रीञ्ज॑रि॒तॄञ्जा॑तवेदः ॥ ७.००३.०८ ॥
yā vā te santi dāśuṣe adhṛṣṭā giro vā yābhirnṛvatīruruṣyāḥ | tābhirnaḥ sūno sahaso ni pāhi smatsūrīñjaritṝñjātavedaḥ || 7.003.08 ||

Mandala : 7

Sukta : 3

Suktam :   8



निर्यत्पू॒तेव॒ स्वधि॑तिः॒ शुचि॒र्गात्स्वया॑ कृ॒पा त॒न्वा॒३॒॑ रोच॑मानः । आ यो मा॒त्रोरु॒शेन्यो॒ जनि॑ष्ट देव॒यज्या॑य सु॒क्रतुः॑ पाव॒कः ॥ ७.००३.०९ ॥
niryatpūteva svadhitiḥ śucirgātsvayā kṛpā tanvā3 rocamānaḥ | ā yo mātroruśenyo janiṣṭa devayajyāya sukratuḥ pāvakaḥ || 7.003.09 ||

Mandala : 7

Sukta : 3

Suktam :   9



ए॒ता नो॑ अग्ने॒ सौभ॑गा दिदी॒ह्यपि॒ क्रतुं॑ सु॒चेत॑सं वतेम । विश्वा॑ स्तो॒तृभ्यो॑ गृण॒ते च॑ सन्तु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.००३.१० ॥
etā no agne saubhagā didīhyapi kratuṃ sucetasaṃ vatema | viśvā stotṛbhyo gṛṇate ca santu yūyaṃ pāta svastibhiḥ sadā naḥ || 7.003.10 ||

Mandala : 7

Sukta : 3

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In