Rig Veda

Mandala 30

Sukta 30


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ नो॑ देव॒ शव॑सा याहि शुष्मि॒न्भवा॑ वृ॒ध इ॑न्द्र रा॒यो अ॒स्य । म॒हे नृ॒म्णाय॑ नृपते सुवज्र॒ महि॑ क्ष॒त्राय॒ पौंस्या॑य शूर ॥ ७.०३०.०१ ॥
ā no deva śavasā yāhi śuṣminbhavā vṛdha indra rāyo asya | mahe nṛmṇāya nṛpate suvajra mahi kṣatrāya pauṃsyāya śūra || 7.030.01 ||

Mandala : 7

Sukta : 30

Suktam :   1



हव॑न्त उ त्वा॒ हव्यं॒ विवा॑चि त॒नूषु॒ शूराः॒ सूर्य॑स्य सा॒तौ । त्वं विश्वे॑षु॒ सेन्यो॒ जने॑षु॒ त्वं वृ॒त्राणि॑ रन्धया सु॒हन्तु॑ ॥ ७.०३०.०२ ॥
havanta u tvā havyaṃ vivāci tanūṣu śūrāḥ sūryasya sātau | tvaṃ viśveṣu senyo janeṣu tvaṃ vṛtrāṇi randhayā suhantu || 7.030.02 ||

Mandala : 7

Sukta : 30

Suktam :   2



अहा॒ यदि॑न्द्र सु॒दिना॑ व्यु॒च्छान्दधो॒ यत्के॒तुमु॑प॒मं स॒मत्सु॑ । न्य१॒॑ग्निः सी॑द॒दसु॑रो॒ न होता॑ हुवा॒नो अत्र॑ सु॒भगा॑य दे॒वान् ॥ ७.०३०.०३ ॥
ahā yadindra sudinā vyucchāndadho yatketumupamaṃ samatsu | nya1gniḥ sīdadasuro na hotā huvāno atra subhagāya devān || 7.030.03 ||

Mandala : 7

Sukta : 30

Suktam :   3



व॒यं ते त॑ इन्द्र॒ ये च॑ देव॒ स्तव॑न्त शूर॒ दद॑तो म॒घानि॑ । यच्छा॑ सू॒रिभ्य॑ उप॒मं वरू॑थं स्वा॒भुवो॑ जर॒णाम॑श्नवन्त ॥ ७.०३०.०४ ॥
vayaṃ te ta indra ye ca deva stavanta śūra dadato maghāni | yacchā sūribhya upamaṃ varūthaṃ svābhuvo jaraṇāmaśnavanta || 7.030.04 ||

Mandala : 7

Sukta : 30

Suktam :   4



वो॒चेमेदिन्द्रं॑ म॒घवा॑नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद॑न्नः । यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०३०.०५ ॥
vocemedindraṃ maghavānamenaṃ maho rāyo rādhaso yaddadannaḥ | yo arcato brahmakṛtimaviṣṭho yūyaṃ pāta svastibhiḥ sadā naḥ || 7.030.05 ||

Mandala : 7

Sukta : 30

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In