Rig Veda

Mandala 31

Sukta 31


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र व॒ इन्द्रा॑य॒ माद॑नं॒ हर्य॑श्वाय गायत । सखा॑यः सोम॒पाव्ने॑ ॥ ७.०३१.०१ ॥
pra va indrāya mādanaṃ haryaśvāya gāyata | sakhāyaḥ somapāvne || 7.031.01 ||

Mandala : 7

Sukta : 31

Suktam :   1



शंसेदु॒क्थं सु॒दान॑व उ॒त द्यु॒क्षं यथा॒ नरः॑ । च॒कृ॒मा स॒त्यरा॑धसे ॥ ७.०३१.०२ ॥
śaṃsedukthaṃ sudānava uta dyukṣaṃ yathā naraḥ | cakṛmā satyarādhase || 7.031.02 ||

Mandala : 7

Sukta : 31

Suktam :   2



त्वं न॑ इन्द्र वाज॒युस्त्वं ग॒व्युः श॑तक्रतो । त्वं हि॑रण्य॒युर्व॑सो ॥ ७.०३१.०३ ॥
tvaṃ na indra vājayustvaṃ gavyuḥ śatakrato | tvaṃ hiraṇyayurvaso || 7.031.03 ||

Mandala : 7

Sukta : 31

Suktam :   3



व॒यमि॑न्द्र त्वा॒यवो॒ऽभि प्र णो॑नुमो वृषन् । वि॒द्धी त्व१॒॑स्य नो॑ वसो ॥ ७.०३१.०४ ॥
vayamindra tvāyavo'bhi pra ṇonumo vṛṣan | viddhī tva1sya no vaso || 7.031.04 ||

Mandala : 7

Sukta : 31

Suktam :   4



मा नो॑ नि॒दे च॒ वक्त॑वे॒ऽर्यो र॑न्धी॒ररा॑व्णे । त्वे अपि॒ क्रतु॒र्मम॑ ॥ ७.०३१.०५ ॥
mā no nide ca vaktave'ryo randhīrarāvṇe | tve api kraturmama || 7.031.05 ||

Mandala : 7

Sukta : 31

Suktam :   5



त्वं वर्मा॑सि स॒प्रथः॑ पुरोयो॒धश्च॑ वृत्रहन् । त्वया॒ प्रति॑ ब्रुवे यु॒जा ॥ ७.०३१.०६ ॥
tvaṃ varmāsi saprathaḥ puroyodhaśca vṛtrahan | tvayā prati bruve yujā || 7.031.06 ||

Mandala : 7

Sukta : 31

Suktam :   6



म॒हाँ उ॒तासि॒ यस्य॒ तेऽनु॑ स्व॒धाव॑री॒ सहः॑ । म॒म्नाते॑ इन्द्र॒ रोद॑सी ॥ ७.०३१.०७ ॥
mahāँ utāsi yasya te'nu svadhāvarī sahaḥ | mamnāte indra rodasī || 7.031.07 ||

Mandala : 7

Sukta : 31

Suktam :   7



तं त्वा॑ म॒रुत्व॑ती॒ परि॒ भुव॒द्वाणी॑ स॒याव॑री । नक्ष॑माणा स॒ह द्युभिः॑ ॥ ७.०३१.०८ ॥
taṃ tvā marutvatī pari bhuvadvāṇī sayāvarī | nakṣamāṇā saha dyubhiḥ || 7.031.08 ||

Mandala : 7

Sukta : 31

Suktam :   8



ऊ॒र्ध्वास॒स्त्वान्विन्द॑वो॒ भुव॑न्द॒स्ममुप॒ द्यवि॑ । सं ते॑ नमन्त कृ॒ष्टयः॑ ॥ ७.०३१.०९ ॥
ūrdhvāsastvānvindavo bhuvandasmamupa dyavi | saṃ te namanta kṛṣṭayaḥ || 7.031.09 ||

Mandala : 7

Sukta : 31

Suktam :   9



प्र वो॑ म॒हे म॑हि॒वृधे॑ भरध्वं॒ प्रचे॑तसे॒ प्र सु॑म॒तिं कृ॑णुध्वम् । विशः॑ पू॒र्वीः प्र च॑रा चर्षणि॒प्राः ॥ ७.०३१.१० ॥
pra vo mahe mahivṛdhe bharadhvaṃ pracetase pra sumatiṃ kṛṇudhvam | viśaḥ pūrvīḥ pra carā carṣaṇiprāḥ || 7.031.10 ||

Mandala : 7

Sukta : 31

Suktam :   10



उ॒रु॒व्यच॑से म॒हिने॑ सुवृ॒क्तिमिन्द्रा॑य॒ ब्रह्म॑ जनयन्त॒ विप्राः॑ । तस्य॑ व्र॒तानि॒ न मि॑नन्ति॒ धीराः॑ ॥ ७.०३१.११ ॥
uruvyacase mahine suvṛktimindrāya brahma janayanta viprāḥ | tasya vratāni na minanti dhīrāḥ || 7.031.11 ||

Mandala : 7

Sukta : 31

Suktam :   11



इन्द्रं॒ वाणी॒रनु॑त्तमन्युमे॒व स॒त्रा राजा॑नं दधिरे॒ सह॑ध्यै । हर्य॑श्वाय बर्हया॒ समा॒पीन् ॥ ७.०३१.१२ ॥
indraṃ vāṇīranuttamanyumeva satrā rājānaṃ dadhire sahadhyai | haryaśvāya barhayā samāpīn || 7.031.12 ||

Mandala : 7

Sukta : 31

Suktam :   12


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In