Rig Veda

Mandala 32

Sukta 32


This overlay will guide you through the buttons:

संस्कृत्म
A English

मो षु त्वा॑ वा॒घत॑श्च॒नारे अ॒स्मन्नि री॑रमन् । आ॒रात्ता॑च्चित्सध॒मादं॑ न॒ आ ग॑ही॒ह वा॒ सन्नुप॑ श्रुधि ॥ ७.०३२.०१ ॥
mo ṣu tvā vāghataścanāre asmanni rīraman | ārāttāccitsadhamādaṃ na ā gahīha vā sannupa śrudhi || 7.032.01 ||

Mandala : 7

Sukta : 32

Suktam :   1



इ॒मे हि ते॑ ब्रह्म॒कृतः॑ सु॒ते सचा॒ मधौ॒ न मक्ष॒ आस॑ते । इन्द्रे॒ कामं॑ जरि॒तारो॑ वसू॒यवो॒ रथे॒ न पाद॒मा द॑धुः ॥ ७.०३२.०२ ॥
ime hi te brahmakṛtaḥ sute sacā madhau na makṣa āsate | indre kāmaṃ jaritāro vasūyavo rathe na pādamā dadhuḥ || 7.032.02 ||

Mandala : 7

Sukta : 32

Suktam :   2



रा॒यस्का॑मो॒ वज्र॑हस्तं सु॒दक्षि॑णं पु॒त्रो न पि॒तरं॑ हुवे ॥ ७.०३२.०३ ॥
rāyaskāmo vajrahastaṃ sudakṣiṇaṃ putro na pitaraṃ huve || 7.032.03 ||

Mandala : 7

Sukta : 32

Suktam :   3



इ॒म इन्द्रा॑य सुन्विरे॒ सोमा॑सो॒ दध्या॑शिरः । ताँ आ मदा॑य वज्रहस्त पी॒तये॒ हरि॑भ्यां या॒ह्योक॒ आ ॥ ७.०३२.०४ ॥
ima indrāya sunvire somāso dadhyāśiraḥ | tāँ ā madāya vajrahasta pītaye haribhyāṃ yāhyoka ā || 7.032.04 ||

Mandala : 7

Sukta : 32

Suktam :   4



श्रव॒च्छ्रुत्क॑र्ण ईयते॒ वसू॑नां॒ नू चि॑न्नो मर्धिष॒द्गिरः॑ । स॒द्यश्चि॒द्यः स॒हस्रा॑णि श॒ता दद॒न्नकि॒र्दित्स॑न्त॒मा मि॑नत् ॥ ७.०३२.०५ ॥
śravacchrutkarṇa īyate vasūnāṃ nū cinno mardhiṣadgiraḥ | sadyaścidyaḥ sahasrāṇi śatā dadannakirditsantamā minat || 7.032.05 ||

Mandala : 7

Sukta : 32

Suktam :   5



स वी॒रो अप्र॑तिष्कुत॒ इन्द्रे॑ण शूशुवे॒ नृभिः॑ । यस्ते॑ गभी॒रा सव॑नानि वृत्रहन्सु॒नोत्या च॒ धाव॑ति ॥ ७.०३२.०६ ॥
sa vīro apratiṣkuta indreṇa śūśuve nṛbhiḥ | yaste gabhīrā savanāni vṛtrahansunotyā ca dhāvati || 7.032.06 ||

Mandala : 7

Sukta : 32

Suktam :   6



भवा॒ वरू॑थं मघवन्म॒घोनां॒ यत्स॒मजा॑सि॒ शर्ध॑तः । वि त्वाह॑तस्य॒ वेद॑नं भजेम॒ह्या दू॒णाशो॑ भरा॒ गय॑म् ॥ ७.०३२.०७ ॥
bhavā varūthaṃ maghavanmaghonāṃ yatsamajāsi śardhataḥ | vi tvāhatasya vedanaṃ bhajemahyā dūṇāśo bharā gayam || 7.032.07 ||

Mandala : 7

Sukta : 32

Suktam :   7



सु॒नोता॑ सोम॒पाव्ने॒ सोम॒मिन्द्रा॑य व॒ज्रिणे॑ । पच॑ता प॒क्तीरव॑से कृणु॒ध्वमित्पृ॒णन्नित्पृ॑ण॒ते मयः॑ ॥ ७.०३२.०८ ॥
sunotā somapāvne somamindrāya vajriṇe | pacatā paktīravase kṛṇudhvamitpṛṇannitpṛṇate mayaḥ || 7.032.08 ||

Mandala : 7

Sukta : 32

Suktam :   8



मा स्रे॑धत सोमिनो॒ दक्ष॑ता म॒हे कृ॑णु॒ध्वं रा॒य आ॒तुजे॑ । त॒रणि॒रिज्ज॑यति॒ क्षेति॒ पुष्य॑ति॒ न दे॒वासः॑ कव॒त्नवे॑ ॥ ७.०३२.०९ ॥
mā sredhata somino dakṣatā mahe kṛṇudhvaṃ rāya ātuje | taraṇirijjayati kṣeti puṣyati na devāsaḥ kavatnave || 7.032.09 ||

Mandala : 7

Sukta : 32

Suktam :   9



नकिः॑ सु॒दासो॒ रथं॒ पर्या॑स॒ न री॑रमत् । इन्द्रो॒ यस्या॑वि॒ता यस्य॑ म॒रुतो॒ गम॒त्स गोम॑ति व्र॒जे ॥ ७.०३२.१० ॥
nakiḥ sudāso rathaṃ paryāsa na rīramat | indro yasyāvitā yasya maruto gamatsa gomati vraje || 7.032.10 ||

Mandala : 7

Sukta : 32

Suktam :   10



गम॒द्वाजं॑ वा॒जय॑न्निन्द्र॒ मर्त्यो॒ यस्य॒ त्वम॑वि॒ता भुवः॑ । अ॒स्माकं॑ बोध्यवि॒ता रथा॑नाम॒स्माकं॑ शूर नृ॒णाम् ॥ ७.०३२.११ ॥
gamadvājaṃ vājayannindra martyo yasya tvamavitā bhuvaḥ | asmākaṃ bodhyavitā rathānāmasmākaṃ śūra nṛṇām || 7.032.11 ||

Mandala : 7

Sukta : 32

Suktam :   11



उदिन्न्व॑स्य रिच्य॒तेंऽशो॒ धनं॒ न जि॒ग्युषः॑ । य इन्द्रो॒ हरि॑वा॒न्न द॑भन्ति॒ तं रिपो॒ दक्षं॑ दधाति सो॒मिनि॑ ॥ ७.०३२.१२ ॥
udinnvasya ricyateṃ'śo dhanaṃ na jigyuṣaḥ | ya indro harivānna dabhanti taṃ ripo dakṣaṃ dadhāti somini || 7.032.12 ||

Mandala : 7

Sukta : 32

Suktam :   12



मन्त्र॒मख॑र्वं॒ सुधि॑तं सु॒पेश॑सं॒ दधा॑त य॒ज्ञिये॒ष्वा । पू॒र्वीश्च॒न प्रसि॑तयस्तरन्ति॒ तं य इन्द्रे॒ कर्म॑णा॒ भुव॑त् ॥ ७.०३२.१३ ॥
mantramakharvaṃ sudhitaṃ supeśasaṃ dadhāta yajñiyeṣvā | pūrvīścana prasitayastaranti taṃ ya indre karmaṇā bhuvat || 7.032.13 ||

Mandala : 7

Sukta : 32

Suktam :   13



कस्तमि॑न्द्र॒ त्वाव॑सु॒मा मर्त्यो॑ दधर्षति । श्र॒द्धा इत्ते॑ मघव॒न्पार्ये॑ दि॒वि वा॒जी वाजं॑ सिषासति ॥ ७.०३२.१४ ॥
kastamindra tvāvasumā martyo dadharṣati | śraddhā itte maghavanpārye divi vājī vājaṃ siṣāsati || 7.032.14 ||

Mandala : 7

Sukta : 32

Suktam :   14



म॒घोनः॑ स्म वृत्र॒हत्ये॑षु चोदय॒ ये दद॑ति प्रि॒या वसु॑ । तव॒ प्रणी॑ती हर्यश्व सू॒रिभि॒र्विश्वा॑ तरेम दुरि॒ता ॥ ७.०३२.१५ ॥
maghonaḥ sma vṛtrahatyeṣu codaya ye dadati priyā vasu | tava praṇītī haryaśva sūribhirviśvā tarema duritā || 7.032.15 ||

Mandala : 7

Sukta : 32

Suktam :   15



तवेदि॑न्द्राव॒मं वसु॒ त्वं पु॑ष्यसि मध्य॒मम् । स॒त्रा विश्व॑स्य पर॒मस्य॑ राजसि॒ नकि॑ष्ट्वा॒ गोषु॑ वृण्वते ॥ ७.०३२.१६ ॥
tavedindrāvamaṃ vasu tvaṃ puṣyasi madhyamam | satrā viśvasya paramasya rājasi nakiṣṭvā goṣu vṛṇvate || 7.032.16 ||

Mandala : 7

Sukta : 32

Suktam :   16



त्वं विश्व॑स्य धन॒दा अ॑सि श्रु॒तो य ईं॒ भव॑न्त्या॒जयः॑ । तवा॒यं विश्वः॑ पुरुहूत॒ पार्थि॑वोऽव॒स्युर्नाम॑ भिक्षते ॥ ७.०३२.१७ ॥
tvaṃ viśvasya dhanadā asi śruto ya īṃ bhavantyājayaḥ | tavāyaṃ viśvaḥ puruhūta pārthivo'vasyurnāma bhikṣate || 7.032.17 ||

Mandala : 7

Sukta : 32

Suktam :   17



यदि॑न्द्र॒ याव॑त॒स्त्वमे॒ताव॑द॒हमीशी॑य । स्तो॒तार॒मिद्दि॑धिषेय रदावसो॒ न पा॑प॒त्वाय॑ रासीय ॥ ७.०३२.१८ ॥
yadindra yāvatastvametāvadahamīśīya | stotāramiddidhiṣeya radāvaso na pāpatvāya rāsīya || 7.032.18 ||

Mandala : 7

Sukta : 32

Suktam :   18



शिक्षे॑य॒मिन्म॑हय॒ते दि॒वेदि॑वे रा॒य आ कु॑हचि॒द्विदे॑ । न॒हि त्वद॒न्यन्म॑घवन्न॒ आप्यं॒ वस्यो॒ अस्ति॑ पि॒ता च॒न ॥ ७.०३२.१९ ॥
śikṣeyaminmahayate divedive rāya ā kuhacidvide | nahi tvadanyanmaghavanna āpyaṃ vasyo asti pitā cana || 7.032.19 ||

Mandala : 7

Sukta : 32

Suktam :   19



त॒रणि॒रित्सि॑षासति॒ वाजं॒ पुरं॑ध्या यु॒जा । आ व॒ इन्द्रं॑ पुरुहू॒तं न॑मे गि॒रा ने॒मिं तष्टे॑व सु॒द्र्व॑म् ॥ ७.०३२.२० ॥
taraṇiritsiṣāsati vājaṃ puraṃdhyā yujā | ā va indraṃ puruhūtaṃ name girā nemiṃ taṣṭeva sudrvam || 7.032.20 ||

Mandala : 7

Sukta : 32

Suktam :   20



न दु॑ष्टु॒ती मर्त्यो॑ विन्दते॒ वसु॒ न स्रेध॑न्तं र॒यिर्न॑शत् । सु॒शक्ति॒रिन्म॑घव॒न्तुभ्यं॒ माव॑ते दे॒ष्णं यत्पार्ये॑ दि॒वि ॥ ७.०३२.२१ ॥
na duṣṭutī martyo vindate vasu na sredhantaṃ rayirnaśat | suśaktirinmaghavantubhyaṃ māvate deṣṇaṃ yatpārye divi || 7.032.21 ||

Mandala : 7

Sukta : 32

Suktam :   21



अ॒भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धा इव धे॒नवः॑ । ईशा॑नम॒स्य जग॑तः स्व॒र्दृश॒मीशा॑नमिन्द्र त॒स्थुषः॑ ॥ ७.०३२.२२ ॥
abhi tvā śūra nonumo'dugdhā iva dhenavaḥ | īśānamasya jagataḥ svardṛśamīśānamindra tasthuṣaḥ || 7.032.22 ||

Mandala : 7

Sukta : 32

Suktam :   22



न त्वावा॑ँ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते । अ॒श्वा॒यन्तो॑ मघवन्निन्द्र वा॒जिनो॑ ग॒व्यन्त॑स्त्वा हवामहे ॥ ७.०३२.२३ ॥
na tvāvāँ anyo divyo na pārthivo na jāto na janiṣyate | aśvāyanto maghavannindra vājino gavyantastvā havāmahe || 7.032.23 ||

Mandala : 7

Sukta : 32

Suktam :   23



अ॒भी ष॒तस्तदा भ॒रेन्द्र॒ ज्यायः॒ कनी॑यसः । पु॒रू॒वसु॒र्हि म॑घवन्स॒नादसि॒ भरे॑भरे च॒ हव्यः॑ ॥ ७.०३२.२४ ॥
abhī ṣatastadā bharendra jyāyaḥ kanīyasaḥ | purūvasurhi maghavansanādasi bharebhare ca havyaḥ || 7.032.24 ||

Mandala : 7

Sukta : 32

Suktam :   24



परा॑ णुदस्व मघवन्न॒मित्रा॑न्सु॒वेदा॑ नो॒ वसू॑ कृधि । अ॒स्माकं॑ बोध्यवि॒ता म॑हाध॒ने भवा॑ वृ॒धः सखी॑नाम् ॥ ७.०३२.२५ ॥
parā ṇudasva maghavannamitrānsuvedā no vasū kṛdhi | asmākaṃ bodhyavitā mahādhane bhavā vṛdhaḥ sakhīnām || 7.032.25 ||

Mandala : 7

Sukta : 32

Suktam :   25



इन्द्र॒ क्रतुं॑ न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा॑ । शिक्षा॑ णो अ॒स्मिन्पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑रशीमहि ॥ ७.०३२.२६ ॥
indra kratuṃ na ā bhara pitā putrebhyo yathā | śikṣā ṇo asminpuruhūta yāmani jīvā jyotiraśīmahi || 7.032.26 ||

Mandala : 7

Sukta : 32

Suktam :   26



मा नो॒ अज्ञा॑ता वृ॒जना॑ दुरा॒ध्यो॒३॒॑ माशि॑वासो॒ अव॑ क्रमुः । त्वया॑ व॒यं प्र॒वतः॒ शश्व॑तीर॒पोऽति॑ शूर तरामसि ॥ ७.०३२.२७ ॥
mā no ajñātā vṛjanā durādhyo3 māśivāso ava kramuḥ | tvayā vayaṃ pravataḥ śaśvatīrapo'ti śūra tarāmasi || 7.032.27 ||

Mandala : 7

Sukta : 32

Suktam :   27


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In