Rig Veda

Mandala 34

Sukta 34


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र शु॒क्रैतु॑ दे॒वी म॑नी॒षा अ॒स्मत्सुत॑ष्टो॒ रथो॒ न वा॒जी ॥ ७.०३४.०१ ॥
pra śukraitu devī manīṣā asmatsutaṣṭo ratho na vājī || 7.034.01 ||

Mandala : 7

Sukta : 34

Suktam :   1



वि॒दुः पृ॑थि॒व्या दि॒वो ज॒नित्रं॑ श‍ृ॒ण्वन्त्यापो॒ अध॒ क्षर॑न्तीः ॥ ७.०३४.०२ ॥
viduḥ pṛthivyā divo janitraṃ śa‍्ṛṇvantyāpo adha kṣarantīḥ || 7.034.02 ||

Mandala : 7

Sukta : 34

Suktam :   2



आप॑श्चिदस्मै॒ पिन्व॑न्त पृ॒थ्वीर्वृ॒त्रेषु॒ शूरा॒ मंस॑न्त उ॒ग्राः ॥ ७.०३४.०३ ॥
āpaścidasmai pinvanta pṛthvīrvṛtreṣu śūrā maṃsanta ugrāḥ || 7.034.03 ||

Mandala : 7

Sukta : 34

Suktam :   3



आ धू॒र्ष्व॑स्मै॒ दधा॒ताश्वा॒निन्द्रो॒ न व॒ज्री हिर॑ण्यबाहुः ॥ ७.०३४.०४ ॥
ā dhūrṣvasmai dadhātāśvānindro na vajrī hiraṇyabāhuḥ || 7.034.04 ||

Mandala : 7

Sukta : 34

Suktam :   4



अ॒भि प्र स्था॒ताहे॑व य॒ज्ञं याते॑व॒ पत्म॒न्त्मना॑ हिनोत ॥ ७.०३४.०५ ॥
abhi pra sthātāheva yajñaṃ yāteva patmantmanā hinota || 7.034.05 ||

Mandala : 7

Sukta : 34

Suktam :   5



त्मना॑ स॒मत्सु॑ हि॒नोत॑ य॒ज्ञं दधा॑त के॒तुं जना॑य वी॒रम् ॥ ७.०३४.०६ ॥
tmanā samatsu hinota yajñaṃ dadhāta ketuṃ janāya vīram || 7.034.06 ||

Mandala : 7

Sukta : 34

Suktam :   6



उद॑स्य॒ शुष्मा॑द्भा॒नुर्नार्त॒ बिभ॑र्ति भा॒रं पृ॑थि॒वी न भूम॑ ॥ ७.०३४.०७ ॥
udasya śuṣmādbhānurnārta bibharti bhāraṃ pṛthivī na bhūma || 7.034.07 ||

Mandala : 7

Sukta : 34

Suktam :   7



ह्वया॑मि दे॒वाँ अया॑तुरग्ने॒ साध॑न्नृ॒तेन॒ धियं॑ दधामि ॥ ७.०३४.०८ ॥
hvayāmi devāँ ayāturagne sādhannṛtena dhiyaṃ dadhāmi || 7.034.08 ||

Mandala : 7

Sukta : 34

Suktam :   8



अ॒भि वो॑ दे॒वीं धियं॑ दधिध्वं॒ प्र वो॑ देव॒त्रा वाचं॑ कृणुध्वम् ॥ ७.०३४.०९ ॥
abhi vo devīṃ dhiyaṃ dadhidhvaṃ pra vo devatrā vācaṃ kṛṇudhvam || 7.034.09 ||

Mandala : 7

Sukta : 34

Suktam :   9



आ च॑ष्ट आसां॒ पाथो॑ न॒दीनां॒ वरु॑ण उ॒ग्रः स॒हस्र॑चक्षाः ॥ ७.०३४.१० ॥
ā caṣṭa āsāṃ pātho nadīnāṃ varuṇa ugraḥ sahasracakṣāḥ || 7.034.10 ||

Mandala : 7

Sukta : 34

Suktam :   10



राजा॑ रा॒ष्ट्रानां॒ पेशो॑ न॒दीना॒मनु॑त्तमस्मै क्ष॒त्रं वि॒श्वायु॑ ॥ ७.०३४.११ ॥
rājā rāṣṭrānāṃ peśo nadīnāmanuttamasmai kṣatraṃ viśvāyu || 7.034.11 ||

Mandala : 7

Sukta : 34

Suktam :   11



अवि॑ष्टो अ॒स्मान्विश्वा॑सु वि॒क्ष्वद्युं॑ कृणोत॒ शंसं॑ निनि॒त्सोः ॥ ७.०३४.१२ ॥
aviṣṭo asmānviśvāsu vikṣvadyuṃ kṛṇota śaṃsaṃ ninitsoḥ || 7.034.12 ||

Mandala : 7

Sukta : 34

Suktam :   12



व्ये॑तु दि॒द्युद्द्वि॒षामशे॑वा यु॒योत॒ विष्व॒ग्रप॑स्त॒नूना॑म् ॥ ७.०३४.१३ ॥
vyetu didyuddviṣāmaśevā yuyota viṣvagrapastanūnām || 7.034.13 ||

Mandala : 7

Sukta : 34

Suktam :   13



अवी॑न्नो अ॒ग्निर्ह॒व्यान्नमो॑भिः॒ प्रेष्ठो॑ अस्मा अधायि॒ स्तोमः॑ ॥ ७.०३४.१४ ॥
avīnno agnirhavyānnamobhiḥ preṣṭho asmā adhāyi stomaḥ || 7.034.14 ||

Mandala : 7

Sukta : 34

Suktam :   14



स॒जूर्दे॒वेभि॑र॒पां नपा॑तं॒ सखा॑यं कृध्वं शि॒वो नो॑ अस्तु ॥ ७.०३४.१५ ॥
sajūrdevebhirapāṃ napātaṃ sakhāyaṃ kṛdhvaṃ śivo no astu || 7.034.15 ||

Mandala : 7

Sukta : 34

Suktam :   15



अ॒ब्जामु॒क्थैरहिं॑ गृणीषे बु॒ध्ने न॒दीनां॒ रज॑स्सु॒ षीद॑न् ॥ ७.०३४.१६ ॥
abjāmukthairahiṃ gṛṇīṣe budhne nadīnāṃ rajassu ṣīdan || 7.034.16 ||

Mandala : 7

Sukta : 34

Suktam :   16



मा नोऽहि॑र्बु॒ध्न्यो॑ रि॒षे धा॒न्मा य॒ज्ञो अ॑स्य स्रिधदृता॒योः ॥ ७.०३४.१७ ॥
mā no'hirbudhnyo riṣe dhānmā yajño asya sridhadṛtāyoḥ || 7.034.17 ||

Mandala : 7

Sukta : 34

Suktam :   17



उ॒त न॑ ए॒षु नृषु॒ श्रवो॑ धुः॒ प्र रा॒ये य॑न्तु॒ शर्ध॑न्तो अ॒र्यः ॥ ७.०३४.१८ ॥
uta na eṣu nṛṣu śravo dhuḥ pra rāye yantu śardhanto aryaḥ || 7.034.18 ||

Mandala : 7

Sukta : 34

Suktam :   18



तप॑न्ति॒ शत्रुं॒ स्व१॒॑र्ण भूमा॑ म॒हासे॑नासो॒ अमे॑भिरेषाम् ॥ ७.०३४.१९ ॥
tapanti śatruṃ sva1rṇa bhūmā mahāsenāso amebhireṣām || 7.034.19 ||

Mandala : 7

Sukta : 34

Suktam :   19



आ यन्नः॒ पत्नी॒र्गम॒न्त्यच्छा॒ त्वष्टा॑ सुपा॒णिर्दधा॑तु वी॒रान् ॥ ७.०३४.२० ॥
ā yannaḥ patnīrgamantyacchā tvaṣṭā supāṇirdadhātu vīrān || 7.034.20 ||

Mandala : 7

Sukta : 34

Suktam :   20



प्रति॑ नः॒ स्तोमं॒ त्वष्टा॑ जुषेत॒ स्याद॒स्मे अ॒रम॑तिर्वसू॒युः ॥ ७.०३४.२१ ॥
prati naḥ stomaṃ tvaṣṭā juṣeta syādasme aramatirvasūyuḥ || 7.034.21 ||

Mandala : 7

Sukta : 34

Suktam :   21



ता नो॑ रासन्राति॒षाचो॒ वसू॒न्या रोद॑सी वरुणा॒नी श‍ृ॑णोतु । वरू॑त्रीभिः सुशर॒णो नो॑ अस्तु॒ त्वष्टा॑ सु॒दत्रो॒ वि द॑धातु॒ रायः॑ ॥ ७.०३४.२२ ॥
tā no rāsanrātiṣāco vasūnyā rodasī varuṇānī śa‍्ṛṇotu | varūtrībhiḥ suśaraṇo no astu tvaṣṭā sudatro vi dadhātu rāyaḥ || 7.034.22 ||

Mandala : 7

Sukta : 34

Suktam :   22



तन्नो॒ रायः॒ पर्व॑ता॒स्तन्न॒ आप॒स्तद्रा॑ति॒षाच॒ ओष॑धीरु॒त द्यौः । वन॒स्पति॑भिः पृथि॒वी स॒जोषा॑ उ॒भे रोद॑सी॒ परि॑ पासतो नः ॥ ७.०३४.२३ ॥
tanno rāyaḥ parvatāstanna āpastadrātiṣāca oṣadhīruta dyauḥ | vanaspatibhiḥ pṛthivī sajoṣā ubhe rodasī pari pāsato naḥ || 7.034.23 ||

Mandala : 7

Sukta : 34

Suktam :   23



अनु॒ तदु॒र्वी रोद॑सी जिहाता॒मनु॑ द्यु॒क्षो वरु॑ण॒ इन्द्र॑सखा । अनु॒ विश्वे॑ म॒रुतो॒ ये स॒हासो॑ रा॒यः स्या॑म ध॒रुणं॑ धि॒यध्यै॑ ॥ ७.०३४.२४ ॥
anu tadurvī rodasī jihātāmanu dyukṣo varuṇa indrasakhā | anu viśve maruto ye sahāso rāyaḥ syāma dharuṇaṃ dhiyadhyai || 7.034.24 ||

Mandala : 7

Sukta : 34

Suktam :   24



तन्न॒ इन्द्रो॒ वरु॑णो मि॒त्रो अ॒ग्निराप॒ ओष॑धीर्व॒निनो॑ जुषन्त । शर्म॑न्स्याम म॒रुता॑मु॒पस्थे॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०३४.२५ ॥
tanna indro varuṇo mitro agnirāpa oṣadhīrvanino juṣanta | śarmansyāma marutāmupasthe yūyaṃ pāta svastibhiḥ sadā naḥ || 7.034.25 ||

Mandala : 7

Sukta : 34

Suktam :   25


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In