Rig Veda

Mandala 35

Sukta 35


This overlay will guide you through the buttons:

संस्कृत्म
A English

शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो॑भिः॒ शं न॒ इन्द्रा॒वरु॑णा रा॒तह॑व्या । शमिन्द्रा॒सोमा॑ सुवि॒ताय॒ शं योः शं न॒ इन्द्रा॑पू॒षणा॒ वाज॑सातौ ॥ ७.०३५.०१ ॥
śaṃ na indrāgnī bhavatāmavobhiḥ śaṃ na indrāvaruṇā rātahavyā | śamindrāsomā suvitāya śaṃ yoḥ śaṃ na indrāpūṣaṇā vājasātau || 7.035.01 ||

Mandala : 7

Sukta : 35

Suktam :   1



शं नो॒ भगः॒ शमु॑ नः॒ शंसो॑ अस्तु॒ शं नः॒ पुरं॑धिः॒ शमु॑ सन्तु॒ रायः॑ । शं नः॑ स॒त्यस्य॑ सु॒यम॑स्य॒ शंसः॒ शं नो॑ अर्य॒मा पु॑रुजा॒तो अ॑स्तु ॥ ७.०३५.०२ ॥
śaṃ no bhagaḥ śamu naḥ śaṃso astu śaṃ naḥ puraṃdhiḥ śamu santu rāyaḥ | śaṃ naḥ satyasya suyamasya śaṃsaḥ śaṃ no aryamā purujāto astu || 7.035.02 ||

Mandala : 7

Sukta : 35

Suktam :   2



शं नो॑ धा॒ता शमु॑ ध॒र्ता नो॑ अस्तु॒ शं न॑ उरू॒ची भ॑वतु स्व॒धाभिः॑ । शं रोद॑सी बृह॒ती शं नो॒ अद्रिः॒ शं नो॑ दे॒वानां॑ सु॒हवा॑नि सन्तु ॥ ७.०३५.०३ ॥
śaṃ no dhātā śamu dhartā no astu śaṃ na urūcī bhavatu svadhābhiḥ | śaṃ rodasī bṛhatī śaṃ no adriḥ śaṃ no devānāṃ suhavāni santu || 7.035.03 ||

Mandala : 7

Sukta : 35

Suktam :   3



शं नो॑ अ॒ग्निर्ज्योति॑रनीको अस्तु॒ शं नो॑ मि॒त्रावरु॑णाव॒श्विना॒ शम् । शं नः॑ सु॒कृतां॑ सुकृ॒तानि॑ सन्तु॒ शं न॑ इषि॒रो अ॒भि वा॑तु॒ वातः॑ ॥ ७.०३५.०४ ॥
śaṃ no agnirjyotiranīko astu śaṃ no mitrāvaruṇāvaśvinā śam | śaṃ naḥ sukṛtāṃ sukṛtāni santu śaṃ na iṣiro abhi vātu vātaḥ || 7.035.04 ||

Mandala : 7

Sukta : 35

Suktam :   4



शं नो॒ द्यावा॑पृथि॒वी पू॒र्वहू॑तौ॒ शम॒न्तरि॑क्षं दृ॒शये॑ नो अस्तु । शं न॒ ओष॑धीर्व॒निनो॑ भवन्तु॒ शं नो॒ रज॑स॒स्पति॑रस्तु जि॒ष्णुः ॥ ७.०३५.०५ ॥
śaṃ no dyāvāpṛthivī pūrvahūtau śamantarikṣaṃ dṛśaye no astu | śaṃ na oṣadhīrvanino bhavantu śaṃ no rajasaspatirastu jiṣṇuḥ || 7.035.05 ||

Mandala : 7

Sukta : 35

Suktam :   5



शं न॒ इन्द्रो॒ वसु॑भिर्दे॒वो अ॑स्तु॒ शमा॑दि॒त्येभि॒र्वरु॑णः सु॒शंसः॑ । शं नो॑ रु॒द्रो रु॒द्रेभि॒र्जला॑षः॒ शं न॒स्त्वष्टा॒ ग्नाभि॑रि॒ह श‍ृ॑णोतु ॥ ७.०३५.०६ ॥
śaṃ na indro vasubhirdevo astu śamādityebhirvaruṇaḥ suśaṃsaḥ | śaṃ no rudro rudrebhirjalāṣaḥ śaṃ nastvaṣṭā gnābhiriha śa‍्ṛṇotu || 7.035.06 ||

Mandala : 7

Sukta : 35

Suktam :   6



शं नः॒ सोमो॑ भवतु॒ ब्रह्म॒ शं नः॒ शं नो॒ ग्रावा॑णः॒ शमु॑ सन्तु य॒ज्ञाः । शं नः॒ स्वरू॑णां मि॒तयो॑ भवन्तु॒ शं नः॑ प्र॒स्व१॒ः॑ शम्व॑स्तु॒ वेदिः॑ ॥ ७.०३५.०७ ॥
śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no grāvāṇaḥ śamu santu yajñāḥ | śaṃ naḥ svarūṇāṃ mitayo bhavantu śaṃ naḥ prasva1ḥ śamvastu vediḥ || 7.035.07 ||

Mandala : 7

Sukta : 35

Suktam :   7



शं नः॒ सूर्य॑ उरु॒चक्षा॒ उदे॑तु॒ शं न॒श्चत॑स्रः प्र॒दिशो॑ भवन्तु । शं नः॒ पर्व॑ता ध्रु॒वयो॑ भवन्तु॒ शं नः॒ सिन्ध॑वः॒ शमु॑ स॒न्त्वापः॑ ॥ ७.०३५.०८ ॥
śaṃ naḥ sūrya urucakṣā udetu śaṃ naścatasraḥ pradiśo bhavantu | śaṃ naḥ parvatā dhruvayo bhavantu śaṃ naḥ sindhavaḥ śamu santvāpaḥ || 7.035.08 ||

Mandala : 7

Sukta : 35

Suktam :   8



शं नो॒ अदि॑तिर्भवतु व्र॒तेभिः॒ शं नो॑ भवन्तु म॒रुतः॑ स्व॒र्काः । शं नो॒ विष्णुः॒ शमु॑ पू॒षा नो॑ अस्तु॒ शं नो॑ भ॒वित्रं॒ शम्व॑स्तु वा॒युः ॥ ७.०३५.०९ ॥
śaṃ no aditirbhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ | śaṃ no viṣṇuḥ śamu pūṣā no astu śaṃ no bhavitraṃ śamvastu vāyuḥ || 7.035.09 ||

Mandala : 7

Sukta : 35

Suktam :   9



शं नो॑ दे॒वः स॑वि॒ता त्राय॑माणः॒ शं नो॑ भवन्तू॒षसो॑ विभा॒तीः । शं नः॑ प॒र्जन्यो॑ भवतु प्र॒जाभ्यः॒ शं नः॒ क्षेत्र॑स्य॒ पति॑रस्तु श॒म्भुः ॥ ७.०३५.१० ॥
śaṃ no devaḥ savitā trāyamāṇaḥ śaṃ no bhavantūṣaso vibhātīḥ | śaṃ naḥ parjanyo bhavatu prajābhyaḥ śaṃ naḥ kṣetrasya patirastu śambhuḥ || 7.035.10 ||

Mandala : 7

Sukta : 35

Suktam :   10



शं नो॑ दे॒वा वि॒श्वदे॑वा भवन्तु॒ शं सर॑स्वती स॒ह धी॒भिर॑स्तु । शम॑भि॒षाचः॒ शमु॑ राति॒षाचः॒ शं नो॑ दि॒व्याः पार्थि॑वाः॒ शं नो॒ अप्याः॑ ॥ ७.०३५.११ ॥
śaṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhirastu | śamabhiṣācaḥ śamu rātiṣācaḥ śaṃ no divyāḥ pārthivāḥ śaṃ no apyāḥ || 7.035.11 ||

Mandala : 7

Sukta : 35

Suktam :   11



शं नः॑ स॒त्यस्य॒ पत॑यो भवन्तु॒ शं नो॒ अर्व॑न्तः॒ शमु॑ सन्तु॒ गावः॑ । शं न॑ ऋ॒भवः॑ सु॒कृतः॑ सु॒हस्ताः॒ शं नो॑ भवन्तु पि॒तरो॒ हवे॑षु ॥ ७.०३५.१२ ॥
śaṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śamu santu gāvaḥ | śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavantu pitaro haveṣu || 7.035.12 ||

Mandala : 7

Sukta : 35

Suktam :   12



शं नो॑ अ॒ज एक॑पाद्दे॒वो अ॑स्तु॒ शं नोऽहि॑र्बु॒ध्न्य१॒ः॑ शं स॑मु॒द्रः । शं नो॑ अ॒पां नपा॑त्पे॒रुर॑स्तु॒ शं नः॒ पृश्नि॑र्भवतु दे॒वगो॑पा ॥ ७.०३५.१३ ॥
śaṃ no aja ekapāddevo astu śaṃ no'hirbudhnya1ḥ śaṃ samudraḥ | śaṃ no apāṃ napātperurastu śaṃ naḥ pṛśnirbhavatu devagopā || 7.035.13 ||

Mandala : 7

Sukta : 35

Suktam :   13



आ॒दि॒त्या रु॒द्रा वस॑वो जुषन्ते॒दं ब्रह्म॑ क्रि॒यमा॑णं॒ नवी॑यः । श‍ृ॒ण्वन्तु॑ नो दि॒व्याः पार्थि॑वासो॒ गोजा॑ता उ॒त ये य॒ज्ञिया॑सः ॥ ७.०३५.१४ ॥
ādityā rudrā vasavo juṣantedaṃ brahma kriyamāṇaṃ navīyaḥ | śa‍्ṛṇvantu no divyāḥ pārthivāso gojātā uta ye yajñiyāsaḥ || 7.035.14 ||

Mandala : 7

Sukta : 35

Suktam :   14



ये दे॒वानां॑ य॒ज्ञिया॑ य॒ज्ञिया॑नां॒ मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः । ते नो॑ रासन्तामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०३५.१५ ॥
ye devānāṃ yajñiyā yajñiyānāṃ manoryajatrā amṛtā ṛtajñāḥ | te no rāsantāmurugāyamadya yūyaṃ pāta svastibhiḥ sadā naḥ || 7.035.15 ||

Mandala : 7

Sukta : 35

Suktam :   15


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In