Rig Veda

Mandala 36

Sukta 36


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र ब्रह्मै॑तु॒ सद॑नादृ॒तस्य॒ वि र॒श्मिभिः॑ ससृजे॒ सूर्यो॒ गाः । वि सानु॑ना पृथि॒वी स॑स्र उ॒र्वी पृ॒थु प्रती॑क॒मध्येधे॑ अ॒ग्निः ॥ ७.०३६.०१ ॥
pra brahmaitu sadanādṛtasya vi raśmibhiḥ sasṛje sūryo gāḥ | vi sānunā pṛthivī sasra urvī pṛthu pratīkamadhyedhe agniḥ || 7.036.01 ||

Mandala : 7

Sukta : 36

Suktam :   1



इ॒मां वां॑ मित्रावरुणा सुवृ॒क्तिमिषं॒ न कृ॑ण्वे असुरा॒ नवी॑यः । इ॒नो वा॑म॒न्यः प॑द॒वीरद॑ब्धो॒ जनं॑ च मि॒त्रो य॑तति ब्रुवा॒णः ॥ ७.०३६.०२ ॥
imāṃ vāṃ mitrāvaruṇā suvṛktimiṣaṃ na kṛṇve asurā navīyaḥ | ino vāmanyaḥ padavīradabdho janaṃ ca mitro yatati bruvāṇaḥ || 7.036.02 ||

Mandala : 7

Sukta : 36

Suktam :   2



आ वात॑स्य॒ ध्रज॑तो रन्त इ॒त्या अपी॑पयन्त धे॒नवो॒ न सूदाः॑ । म॒हो दि॒वः सद॑ने॒ जाय॑मा॒नोऽचि॑क्रदद्वृष॒भः सस्मि॒न्नूध॑न् ॥ ७.०३६.०३ ॥
ā vātasya dhrajato ranta ityā apīpayanta dhenavo na sūdāḥ | maho divaḥ sadane jāyamāno'cikradadvṛṣabhaḥ sasminnūdhan || 7.036.03 ||

Mandala : 7

Sukta : 36

Suktam :   3



गि॒रा य ए॒ता यु॒नज॒द्धरी॑ त॒ इन्द्र॑ प्रि॒या सु॒रथा॑ शूर धा॒यू । प्र यो म॒न्युं रिरि॑क्षतो मि॒नात्या सु॒क्रतु॑मर्य॒मणं॑ ववृत्याम् ॥ ७.०३६.०४ ॥
girā ya etā yunajaddharī ta indra priyā surathā śūra dhāyū | pra yo manyuṃ ririkṣato minātyā sukratumaryamaṇaṃ vavṛtyām || 7.036.04 ||

Mandala : 7

Sukta : 36

Suktam :   4



यज॑न्ते अस्य स॒ख्यं वय॑श्च नम॒स्विनः॒ स्व ऋ॒तस्य॒ धाम॑न् । वि पृक्षो॑ बाबधे॒ नृभिः॒ स्तवा॑न इ॒दं नमो॑ रु॒द्राय॒ प्रेष्ठ॑म् ॥ ७.०३६.०५ ॥
yajante asya sakhyaṃ vayaśca namasvinaḥ sva ṛtasya dhāman | vi pṛkṣo bābadhe nṛbhiḥ stavāna idaṃ namo rudrāya preṣṭham || 7.036.05 ||

Mandala : 7

Sukta : 36

Suktam :   5



आ यत्सा॒कं य॒शसो॑ वावशा॒नाः सर॑स्वती स॒प्तथी॒ सिन्धु॑माता । याः सु॒ष्वय॑न्त सु॒दुघाः॑ सुधा॒रा अ॒भि स्वेन॒ पय॑सा॒ पीप्या॑नाः ॥ ७.०३६.०६ ॥
ā yatsākaṃ yaśaso vāvaśānāḥ sarasvatī saptathī sindhumātā | yāḥ suṣvayanta sudughāḥ sudhārā abhi svena payasā pīpyānāḥ || 7.036.06 ||

Mandala : 7

Sukta : 36

Suktam :   6



उ॒त त्ये नो॑ म॒रुतो॑ मन्दसा॒ना धियं॑ तो॒कं च॑ वा॒जिनो॑ऽवन्तु । मा नः॒ परि॑ ख्य॒दक्ष॑रा॒ चर॒न्त्यवी॑वृध॒न्युज्यं॒ ते र॒यिं नः॑ ॥ ७.०३६.०७ ॥
uta tye no maruto mandasānā dhiyaṃ tokaṃ ca vājino'vantu | mā naḥ pari khyadakṣarā carantyavīvṛdhanyujyaṃ te rayiṃ naḥ || 7.036.07 ||

Mandala : 7

Sukta : 36

Suktam :   7



प्र वो॑ म॒हीम॒रम॑तिं कृणुध्वं॒ प्र पू॒षणं॑ विद॒थ्यं१॒॑ न वी॒रम् । भगं॑ धि॒यो॑ऽवि॒तारं॑ नो अ॒स्याः सा॒तौ वाजं॑ राति॒षाचं॒ पुरं॑धिम् ॥ ७.०३६.०८ ॥
pra vo mahīmaramatiṃ kṛṇudhvaṃ pra pūṣaṇaṃ vidathyaṃ1 na vīram | bhagaṃ dhiyo'vitāraṃ no asyāḥ sātau vājaṃ rātiṣācaṃ puraṃdhim || 7.036.08 ||

Mandala : 7

Sukta : 36

Suktam :   8



अच्छा॒यं वो॑ मरुतः॒ श्लोक॑ ए॒त्वच्छा॒ विष्णुं॑ निषिक्त॒पामवो॑भिः । उ॒त प्र॒जायै॑ गृण॒ते वयो॑ धुर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०३६.०९ ॥
acchāyaṃ vo marutaḥ śloka etvacchā viṣṇuṃ niṣiktapāmavobhiḥ | uta prajāyai gṛṇate vayo dhuryūyaṃ pāta svastibhiḥ sadā naḥ || 7.036.09 ||

Mandala : 7

Sukta : 36

Suktam :   9


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In