Rig Veda

Mandala 4

Sukta 4


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र वः॑ शु॒क्राय॑ भा॒नवे॑ भरध्वं ह॒व्यं म॒तिं चा॒ग्नये॒ सुपू॑तम् । यो दैव्या॑नि॒ मानु॑षा ज॒नूंष्य॒न्तर्विश्वा॑नि वि॒द्मना॒ जिगा॑ति ॥ ७.००४.०१ ॥
pra vaḥ śukrāya bhānave bharadhvaṃ havyaṃ matiṃ cāgnaye supūtam | yo daivyāni mānuṣā janūṃṣyantarviśvāni vidmanā jigāti || 7.004.01 ||

Mandala : 7

Sukta : 4

Suktam :   1



स गृत्सो॑ अ॒ग्निस्तरु॑णश्चिदस्तु॒ यतो॒ यवि॑ष्ठो॒ अज॑निष्ट मा॒तुः । सं यो वना॑ यु॒वते॒ शुचि॑द॒न्भूरि॑ चि॒दन्ना॒ समिद॑त्ति स॒द्यः ॥ ७.००४.०२ ॥
sa gṛtso agnistaruṇaścidastu yato yaviṣṭho ajaniṣṭa mātuḥ | saṃ yo vanā yuvate śucidanbhūri cidannā samidatti sadyaḥ || 7.004.02 ||

Mandala : 7

Sukta : 4

Suktam :   2



अ॒स्य दे॒वस्य॑ सं॒सद्यनी॑के॒ यं मर्ता॑सः श्ये॒तं ज॑गृ॒भ्रे । नि यो गृभं॒ पौरु॑षेयीमु॒वोच॑ दु॒रोक॑म॒ग्निरा॒यवे॑ शुशोच ॥ ७.००४.०३ ॥
asya devasya saṃsadyanīke yaṃ martāsaḥ śyetaṃ jagṛbhre | ni yo gṛbhaṃ pauruṣeyīmuvoca durokamagnirāyave śuśoca || 7.004.03 ||

Mandala : 7

Sukta : 4

Suktam :   3



अ॒यं क॒विरक॑विषु॒ प्रचे॑ता॒ मर्ते॑ष्व॒ग्निर॒मृतो॒ नि धा॑यि । स मा नो॒ अत्र॑ जुहुरः सहस्वः॒ सदा॒ त्वे सु॒मन॑सः स्याम ॥ ७.००४.०४ ॥
ayaṃ kavirakaviṣu pracetā marteṣvagniramṛto ni dhāyi | sa mā no atra juhuraḥ sahasvaḥ sadā tve sumanasaḥ syāma || 7.004.04 ||

Mandala : 7

Sukta : 4

Suktam :   4



आ यो योनिं॑ दे॒वकृ॑तं स॒साद॒ क्रत्वा॒ ह्य१॒॑ग्निर॒मृता॒ँ अता॑रीत् । तमोष॑धीश्च व॒निन॑श्च॒ गर्भं॒ भूमि॑श्च वि॒श्वधा॑यसं बिभर्ति ॥ ७.००४.०५ ॥
ā yo yoniṃ devakṛtaṃ sasāda kratvā hya1gniramṛtāँ atārīt | tamoṣadhīśca vaninaśca garbhaṃ bhūmiśca viśvadhāyasaṃ bibharti || 7.004.05 ||

Mandala : 7

Sukta : 4

Suktam :   5



ईशे॒ ह्य१॒॑ग्निर॒मृत॑स्य॒ भूरे॒रीशे॑ रा॒यः सु॒वीर्य॑स्य॒ दातोः॑ । मा त्वा॑ व॒यं स॑हसावन्न॒वीरा॒ माप्स॑वः॒ परि॑ षदाम॒ मादु॑वः ॥ ७.००४.०६ ॥
īśe hya1gniramṛtasya bhūrerīśe rāyaḥ suvīryasya dātoḥ | mā tvā vayaṃ sahasāvannavīrā māpsavaḥ pari ṣadāma māduvaḥ || 7.004.06 ||

Mandala : 7

Sukta : 4

Suktam :   6



प॒रि॒षद्यं॒ ह्यर॑णस्य॒ रेक्णो॒ नित्य॑स्य रा॒यः पत॑यः स्याम । न शेषो॑ अग्ने अ॒न्यजा॑तम॒स्त्यचे॑तानस्य॒ मा प॒थो वि दु॑क्षः ॥ ७.००४.०७ ॥
pariṣadyaṃ hyaraṇasya rekṇo nityasya rāyaḥ patayaḥ syāma | na śeṣo agne anyajātamastyacetānasya mā patho vi dukṣaḥ || 7.004.07 ||

Mandala : 7

Sukta : 4

Suktam :   7



न॒हि ग्रभा॒यार॑णः सु॒शेवो॒ऽन्योद॑र्यो॒ मन॑सा॒ मन्त॒वा उ॑ । अधा॑ चि॒दोकः॒ पुन॒रित्स ए॒त्या नो॑ वा॒ज्य॑भी॒षाळे॑तु॒ नव्यः॑ ॥ ७.००४.०८ ॥
nahi grabhāyāraṇaḥ suśevo'nyodaryo manasā mantavā u | adhā cidokaḥ punaritsa etyā no vājyabhīṣāळ्etu navyaḥ || 7.004.08 ||

Mandala : 7

Sukta : 4

Suktam :   8



त्वम॑ग्ने वनुष्य॒तो नि पा॑हि॒ त्वमु॑ नः सहसावन्नव॒द्यात् । सं त्वा॑ ध्वस्म॒न्वद॒भ्ये॑तु॒ पाथः॒ सं र॒यिः स्पृ॑ह॒याय्यः॑ सह॒स्री ॥ ७.००४.०९ ॥
tvamagne vanuṣyato ni pāhi tvamu naḥ sahasāvannavadyāt | saṃ tvā dhvasmanvadabhyetu pāthaḥ saṃ rayiḥ spṛhayāyyaḥ sahasrī || 7.004.09 ||

Mandala : 7

Sukta : 4

Suktam :   9



ए॒ता नो॑ अग्ने॒ सौभ॑गा दिदी॒ह्यपि॒ क्रतुं॑ सु॒चेत॑सं वतेम । विश्वा॑ स्तो॒तृभ्यो॑ गृण॒ते च॑ सन्तु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.००४.१० ॥
etā no agne saubhagā didīhyapi kratuṃ sucetasaṃ vatema | viśvā stotṛbhyo gṛṇate ca santu yūyaṃ pāta svastibhiḥ sadā naḥ || 7.004.10 ||

Mandala : 7

Sukta : 4

Suktam :   10


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In