Rig Veda

Mandala 40

Sukta 40


This overlay will guide you through the buttons:

संस्कृत्म
A English

ओ श्रु॒ष्टिर्वि॑द॒थ्या॒३॒॑ समे॑तु॒ प्रति॒ स्तोमं॑ दधीमहि तु॒राणा॑म् । यद॒द्य दे॒वः स॑वि॒ता सु॒वाति॒ स्यामा॑स्य र॒त्निनो॑ विभा॒गे ॥ ७.०४०.०१ ॥
o śruṣṭirvidathyā3 sametu prati stomaṃ dadhīmahi turāṇām | yadadya devaḥ savitā suvāti syāmāsya ratnino vibhāge || 7.040.01 ||

Mandala : 7

Sukta : 40

Suktam :   1



मि॒त्रस्तन्नो॒ वरु॑णो॒ रोद॑सी च॒ द्युभ॑क्त॒मिन्द्रो॑ अर्य॒मा द॑दातु । दिदे॑ष्टु दे॒व्यदि॑ती॒ रेक्णो॑ वा॒युश्च॒ यन्नि॑यु॒वैते॒ भग॑श्च ॥ ७.०४०.०२ ॥
mitrastanno varuṇo rodasī ca dyubhaktamindro aryamā dadātu | dideṣṭu devyaditī rekṇo vāyuśca yanniyuvaite bhagaśca || 7.040.02 ||

Mandala : 7

Sukta : 40

Suktam :   2



सेदु॒ग्रो अ॑स्तु मरुतः॒ स शु॒ष्मी यं मर्त्यं॑ पृषदश्वा॒ अवा॑थ । उ॒तेम॒ग्निः सर॑स्वती जु॒नन्ति॒ न तस्य॑ रा॒यः प॑र्ये॒तास्ति॑ ॥ ७.०४०.०३ ॥
sedugro astu marutaḥ sa śuṣmī yaṃ martyaṃ pṛṣadaśvā avātha | utemagniḥ sarasvatī junanti na tasya rāyaḥ paryetāsti || 7.040.03 ||

Mandala : 7

Sukta : 40

Suktam :   3



अ॒यं हि ने॒ता वरु॑ण ऋ॒तस्य॑ मि॒त्रो राजा॑नो अर्य॒मापो॒ धुः । सु॒हवा॑ दे॒व्यदि॑तिरन॒र्वा ते नो॒ अंहो॒ अति॑ पर्ष॒न्नरि॑ष्टान् ॥ ७.०४०.०४ ॥
ayaṃ hi netā varuṇa ṛtasya mitro rājāno aryamāpo dhuḥ | suhavā devyaditiranarvā te no aṃho ati parṣannariṣṭān || 7.040.04 ||

Mandala : 7

Sukta : 40

Suktam :   4



अ॒स्य दे॒वस्य॑ मी॒ळ्हुषो॑ व॒या विष्णो॑रे॒षस्य॑ प्रभृ॒थे ह॒विर्भिः॑ । वि॒दे हि रु॒द्रो रु॒द्रियं॑ महि॒त्वं या॑सि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् ॥ ७.०४०.०५ ॥
asya devasya mīळ्huṣo vayā viṣṇoreṣasya prabhṛthe havirbhiḥ | vide hi rudro rudriyaṃ mahitvaṃ yāsiṣṭaṃ vartiraśvināvirāvat || 7.040.05 ||

Mandala : 7

Sukta : 40

Suktam :   5



मात्र॑ पूषन्नाघृण इरस्यो॒ वरू॑त्री॒ यद्रा॑ति॒षाच॑श्च॒ रास॑न् । म॒यो॒भुवो॑ नो॒ अर्व॑न्तो॒ नि पा॑न्तु वृ॒ष्टिं परि॑ज्मा॒ वातो॑ ददातु ॥ ७.०४०.०६ ॥
mātra pūṣannāghṛṇa irasyo varūtrī yadrātiṣācaśca rāsan | mayobhuvo no arvanto ni pāntu vṛṣṭiṃ parijmā vāto dadātu || 7.040.06 ||

Mandala : 7

Sukta : 40

Suktam :   6



नू रोद॑सी अ॒भिष्टु॑ते॒ वसि॑ष्ठैरृ॒तावा॑नो॒ वरु॑णो मि॒त्रो अ॒ग्निः । यच्छ॑न्तु च॒न्द्रा उ॑प॒मं नो॑ अ॒र्कं यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०४०.०७ ॥
nū rodasī abhiṣṭute vasiṣṭhairṛtāvāno varuṇo mitro agniḥ | yacchantu candrā upamaṃ no arkaṃ yūyaṃ pāta svastibhiḥ sadā naḥ || 7.040.07 ||

Mandala : 7

Sukta : 40

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In