Rig Veda

Mandala 41

Sukta 41


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्रा॒तर॒ग्निं प्रा॒तरिन्द्रं॑ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना॑ । प्रा॒तर्भगं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॑ प्रा॒तः सोम॑मु॒त रु॒द्रं हु॑वेम ॥ ७.०४१.०१ ॥
prātaragniṃ prātarindraṃ havāmahe prātarmitrāvaruṇā prātaraśvinā | prātarbhagaṃ pūṣaṇaṃ brahmaṇaspatiṃ prātaḥ somamuta rudraṃ huvema || 7.041.01 ||

Mandala : 7

Sukta : 41

Suktam :   1



प्रा॒त॒र्जितं॒ भग॑मु॒ग्रं हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता । आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा॑ चि॒द्यं भगं॑ भ॒क्षीत्याह॑ ॥ ७.०४१.०२ ॥
prātarjitaṃ bhagamugraṃ huvema vayaṃ putramaditeryo vidhartā | ādhraścidyaṃ manyamānasturaścidrājā cidyaṃ bhagaṃ bhakṣītyāha || 7.041.02 ||

Mandala : 7

Sukta : 41

Suktam :   2



भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद॑न्नः । भग॒ प्र णो॑ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि॑र्नृ॒वन्तः॑ स्याम ॥ ७.०४१.०३ ॥
bhaga praṇetarbhaga satyarādho bhagemāṃ dhiyamudavā dadannaḥ | bhaga pra ṇo janaya gobhiraśvairbhaga pra nṛbhirnṛvantaḥ syāma || 7.041.03 ||

Mandala : 7

Sukta : 41

Suktam :   3



उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्ना॑म् । उ॒तोदि॑ता मघव॒न्सूर्य॑स्य व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥ ७.०४१.०४ ॥
utedānīṃ bhagavantaḥ syāmota prapitva uta madhye ahnām | utoditā maghavansūryasya vayaṃ devānāṃ sumatau syāma || 7.041.04 ||

Mandala : 7

Sukta : 41

Suktam :   4



भग॑ ए॒व भग॑वाँ अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तः स्याम । तं त्वा॑ भग॒ सर्व॒ इज्जो॑हवीति॒ स नो॑ भग पुरए॒ता भ॑वे॒ह ॥ ७.०४१.०५ ॥
bhaga eva bhagavāँ astu devāstena vayaṃ bhagavantaḥ syāma | taṃ tvā bhaga sarva ijjohavīti sa no bhaga puraetā bhaveha || 7.041.05 ||

Mandala : 7

Sukta : 41

Suktam :   5



सम॑ध्व॒रायो॒षसो॑ नमन्त दधि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ । अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं॑ नो॒ रथ॑मि॒वाश्वा॑ वा॒जिन॒ आ व॑हन्तु ॥ ७.०४१.०६ ॥
samadhvarāyoṣaso namanta dadhikrāveva śucaye padāya | arvācīnaṃ vasuvidaṃ bhagaṃ no rathamivāśvā vājina ā vahantu || 7.041.06 ||

Mandala : 7

Sukta : 41

Suktam :   6



अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः । घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०४१.०७ ॥
aśvāvatīrgomatīrna uṣāso vīravatīḥ sadamucchantu bhadrāḥ | ghṛtaṃ duhānā viśvataḥ prapītā yūyaṃ pāta svastibhiḥ sadā naḥ || 7.041.07 ||

Mandala : 7

Sukta : 41

Suktam :   7


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In