Rig Veda

Mandala 42

Sukta 42


This overlay will guide you through the buttons:

संस्कृत्म
A English

प्र ब्र॒ह्माणो॒ अङ्गि॑रसो नक्षन्त॒ प्र क्र॑न्द॒नुर्न॑भ॒न्य॑स्य वेतु । प्र धे॒नव॑ उद॒प्रुतो॑ नवन्त यु॒ज्याता॒मद्री॑ अध्व॒रस्य॒ पेशः॑ ॥ ७.०४२.०१ ॥
pra brahmāṇo aṅgiraso nakṣanta pra krandanurnabhanyasya vetu | pra dhenava udapruto navanta yujyātāmadrī adhvarasya peśaḥ || 7.042.01 ||

Mandala : 7

Sukta : 42

Suktam :   1



सु॒गस्ते॑ अग्ने॒ सन॑वित्तो॒ अध्वा॑ यु॒क्ष्वा सु॒ते ह॒रितो॑ रो॒हित॑श्च । ये वा॒ सद्म॑न्नरु॒षा वी॑र॒वाहो॑ हु॒वे दे॒वानां॒ जनि॑मानि स॒त्तः ॥ ७.०४२.०२ ॥
sugaste agne sanavitto adhvā yukṣvā sute harito rohitaśca | ye vā sadmannaruṣā vīravāho huve devānāṃ janimāni sattaḥ || 7.042.02 ||

Mandala : 7

Sukta : 42

Suktam :   2



समु॑ वो य॒ज्ञं म॑हय॒न्नमो॑भिः॒ प्र होता॑ म॒न्द्रो रि॑रिच उपा॒के । यज॑स्व॒ सु पु॑र्वणीक दे॒वाना य॒ज्ञिया॑म॒रम॑तिं ववृत्याः ॥ ७.०४२.०३ ॥
samu vo yajñaṃ mahayannamobhiḥ pra hotā mandro ririca upāke | yajasva su purvaṇīka devānā yajñiyāmaramatiṃ vavṛtyāḥ || 7.042.03 ||

Mandala : 7

Sukta : 42

Suktam :   3



य॒दा वी॒रस्य॑ रे॒वतो॑ दुरो॒णे स्यो॑न॒शीरति॑थिरा॒चिके॑तत् । सुप्री॑तो अ॒ग्निः सुधि॑तो॒ दम॒ आ स वि॒शे दा॑ति॒ वार्य॒मिय॑त्यै ॥ ७.०४२.०४ ॥
yadā vīrasya revato duroṇe syonaśīratithirāciketat | suprīto agniḥ sudhito dama ā sa viśe dāti vāryamiyatyai || 7.042.04 ||

Mandala : 7

Sukta : 42

Suktam :   4



इ॒मं नो॑ अग्ने अध्व॒रं जु॑षस्व म॒रुत्स्विन्द्रे॑ य॒शसं॑ कृधी नः । आ नक्ता॑ ब॒र्हिः स॑दतामु॒षासो॒शन्ता॑ मि॒त्रावरु॑णा यजे॒ह ॥ ७.०४२.०५ ॥
imaṃ no agne adhvaraṃ juṣasva marutsvindre yaśasaṃ kṛdhī naḥ | ā naktā barhiḥ sadatāmuṣāsośantā mitrāvaruṇā yajeha || 7.042.05 ||

Mandala : 7

Sukta : 42

Suktam :   5



ए॒वाग्निं स॑ह॒स्यं१॒॑ वसि॑ष्ठो रा॒यस्का॑मो वि॒श्वप्स्न्य॑स्य स्तौत् । इषं॑ र॒यिं प॑प्रथ॒द्वाज॑म॒स्मे यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०४२.०६ ॥
evāgniṃ sahasyaṃ1 vasiṣṭho rāyaskāmo viśvapsnyasya staut | iṣaṃ rayiṃ paprathadvājamasme yūyaṃ pāta svastibhiḥ sadā naḥ || 7.042.06 ||

Mandala : 7

Sukta : 42

Suktam :   6


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In