Rig Veda

Mandala 44

Sukta 44


This overlay will guide you through the buttons:

संस्कृत्म
A English

द॒धि॒क्रां वः॑ प्रथ॒मम॒श्विनो॒षस॑म॒ग्निं समि॑द्धं॒ भग॑मू॒तये॑ हुवे । इन्द्रं॒ विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पति॑मादि॒त्यान्द्यावा॑पृथि॒वी अ॒पः स्वः॑ ॥ ७.०४४.०१ ॥
dadhikrāṃ vaḥ prathamamaśvinoṣasamagniṃ samiddhaṃ bhagamūtaye huve | indraṃ viṣṇuṃ pūṣaṇaṃ brahmaṇaspatimādityāndyāvāpṛthivī apaḥ svaḥ || 7.044.01 ||

Mandala : 7

Sukta : 44

Suktam :   1



द॒धि॒क्रामु॒ नम॑सा बो॒धय॑न्त उ॒दीरा॑णा य॒ज्ञमु॑पप्र॒यन्तः॑ । इळां॑ दे॒वीं ब॒र्हिषि॑ सा॒दय॑न्तो॒ऽश्विना॒ विप्रा॑ सु॒हवा॑ हुवेम ॥ ७.०४४.०२ ॥
dadhikrāmu namasā bodhayanta udīrāṇā yajñamupaprayantaḥ | iळ्āṃ devīṃ barhiṣi sādayanto'śvinā viprā suhavā huvema || 7.044.02 ||

Mandala : 7

Sukta : 44

Suktam :   2



द॒धि॒क्रावा॑णं बुबुधा॒नो अ॒ग्निमुप॑ ब्रुव उ॒षसं॒ सूर्यं॒ गाम् । ब्र॒ध्नं मा॑ँश्च॒तोर्वरु॑णस्य ब॒भ्रुं ते विश्वा॒स्मद्दु॑रि॒ता या॑वयन्तु ॥ ७.०४४.०३ ॥
dadhikrāvāṇaṃ bubudhāno agnimupa bruva uṣasaṃ sūryaṃ gām | bradhnaṃ māँścatorvaruṇasya babhruṃ te viśvāsmadduritā yāvayantu || 7.044.03 ||

Mandala : 7

Sukta : 44

Suktam :   3



द॒धि॒क्रावा॑ प्रथ॒मो वा॒ज्यर्वाग्रे॒ रथा॑नां भवति प्रजा॒नन् । सं॒वि॒दा॒न उ॒षसा॒ सूर्ये॑णादि॒त्येभि॒र्वसु॑भि॒रङ्गि॑रोभिः ॥ ७.०४४.०४ ॥
dadhikrāvā prathamo vājyarvāgre rathānāṃ bhavati prajānan | saṃvidāna uṣasā sūryeṇādityebhirvasubhiraṅgirobhiḥ || 7.044.04 ||

Mandala : 7

Sukta : 44

Suktam :   4



आ नो॑ दधि॒क्राः प॒थ्या॑मनक्त्वृ॒तस्य॒ पन्था॒मन्वे॑त॒वा उ॑ । श‍ृ॒णोतु॑ नो॒ दैव्यं॒ शर्धो॑ अ॒ग्निः श‍ृ॒ण्वन्तु॒ विश्वे॑ महि॒षा अमू॑राः ॥ ७.०४४.०५ ॥
ā no dadhikrāḥ pathyāmanaktvṛtasya panthāmanvetavā u | śa‍्ṛṇotu no daivyaṃ śardho agniḥ śa‍्ṛṇvantu viśve mahiṣā amūrāḥ || 7.044.05 ||

Mandala : 7

Sukta : 44

Suktam :   5


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In