Rig Veda

Mandala 45

Sukta 45


This overlay will guide you through the buttons:

संस्कृत्म
A English

आ दे॒वो या॑तु सवि॒ता सु॒रत्नो॑ऽन्तरिक्ष॒प्रा वह॑मानो॒ अश्वैः॑ । हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ निवे॒शय॑ञ्च प्रसु॒वञ्च॒ भूम॑ ॥ ७.०४५.०१ ॥
ā devo yātu savitā suratno'ntarikṣaprā vahamāno aśvaiḥ | haste dadhāno naryā purūṇi niveśayañca prasuvañca bhūma || 7.045.01 ||

Mandala : 7

Sukta : 45

Suktam :   1



उद॑स्य बा॒हू शि॑थि॒रा बृ॒हन्ता॑ हिर॒ण्यया॑ दि॒वो अन्ता॑ँ अनष्टाम् । नू॒नं सो अ॑स्य महि॒मा प॑निष्ट॒ सूर॑श्चिदस्मा॒ अनु॑ दादप॒स्याम् ॥ ७.०४५.०२ ॥
udasya bāhū śithirā bṛhantā hiraṇyayā divo antāँ anaṣṭām | nūnaṃ so asya mahimā paniṣṭa sūraścidasmā anu dādapasyām || 7.045.02 ||

Mandala : 7

Sukta : 45

Suktam :   2



स घा॑ नो दे॒वः स॑वि॒ता स॒हावा सा॑विष॒द्वसु॑पति॒र्वसू॑नि । वि॒श्रय॑माणो अ॒मति॑मुरू॒चीं म॑र्त॒भोज॑न॒मध॑ रासते नः ॥ ७.०४५.०३ ॥
sa ghā no devaḥ savitā sahāvā sāviṣadvasupatirvasūni | viśrayamāṇo amatimurūcīṃ martabhojanamadha rāsate naḥ || 7.045.03 ||

Mandala : 7

Sukta : 45

Suktam :   3



इ॒मा गिरः॑ सवि॒तारं॑ सुजि॒ह्वं पू॒र्णग॑भस्तिमीळते सुपा॒णिम् । चि॒त्रं वयो॑ बृ॒हद॒स्मे द॑धातु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०४५.०४ ॥
imā giraḥ savitāraṃ sujihvaṃ pūrṇagabhastimīळte supāṇim | citraṃ vayo bṛhadasme dadhātu yūyaṃ pāta svastibhiḥ sadā naḥ || 7.045.04 ||

Mandala : 7

Sukta : 45

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In