Rig Veda

Mandala 46

Sukta 46


This overlay will guide you through the buttons:

संस्कृत्म
A English

इ॒मा रु॒द्राय॑ स्थि॒रध॑न्वने॒ गिरः॑ क्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाव्ने॑ । अषा॑ळ्हाय॒ सह॑मानाय वे॒धसे॑ ति॒ग्मायु॑धाय भरता श‍ृ॒णोतु॑ नः ॥ ७.०४६.०१ ॥
imā rudrāya sthiradhanvane giraḥ kṣipreṣave devāya svadhāvne | aṣāळ्hāya sahamānāya vedhase tigmāyudhāya bharatā śa‍्ṛṇotu naḥ || 7.046.01 ||

Mandala : 7

Sukta : 46

Suktam :   1



स हि क्षये॑ण॒ क्षम्य॑स्य॒ जन्म॑नः॒ साम्रा॑ज्येन दि॒व्यस्य॒ चेत॑ति । अव॒न्नव॑न्ती॒रुप॑ नो॒ दुर॑श्चरानमी॒वो रु॑द्र॒ जासु॑ नो भव ॥ ७.०४६.०२ ॥
sa hi kṣayeṇa kṣamyasya janmanaḥ sāmrājyena divyasya cetati | avannavantīrupa no duraścarānamīvo rudra jāsu no bhava || 7.046.02 ||

Mandala : 7

Sukta : 46

Suktam :   2



या ते॑ दि॒द्युदव॑सृष्टा दि॒वस्परि॑ क्ष्म॒या चर॑ति॒ परि॒ सा वृ॑णक्तु नः । स॒हस्रं॑ ते स्वपिवात भेष॒जा मा न॑स्तो॒केषु॒ तन॑येषु रीरिषः ॥ ७.०४६.०३ ॥
yā te didyudavasṛṣṭā divaspari kṣmayā carati pari sā vṛṇaktu naḥ | sahasraṃ te svapivāta bheṣajā mā nastokeṣu tanayeṣu rīriṣaḥ || 7.046.03 ||

Mandala : 7

Sukta : 46

Suktam :   3



मा नो॑ वधी रुद्र॒ मा परा॑ दा॒ मा ते॑ भूम॒ प्रसि॑तौ हीळि॒तस्य॑ । आ नो॑ भज ब॒र्हिषि॑ जीवशं॒से यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥ ७.०४६.०४ ॥
mā no vadhī rudra mā parā dā mā te bhūma prasitau hīळ्itasya | ā no bhaja barhiṣi jīvaśaṃse yūyaṃ pāta svastibhiḥ sadā naḥ || 7.046.04 ||

Mandala : 7

Sukta : 46

Suktam :   4


Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In